ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

    [423] Upanissayapaccaye 8- saddhaṃ upanissāyāti kammakammaphalaidhaloka-
paralokādīsu saddhaṃ upanissayaṃ katvā. Yathā hi puriso heṭṭhā paṭhaviyaṃ udakaṃ
atthīti saddahitvā paṭhaviṃ khanati, evaṃ saddho kulaputto dānādīnaṃ phalañca
ānisaṃsañca saddahitvā dānādīni pavatteti. Tasmā "saddhaṃ upanissāyā"ti vuttaṃ.
     Sīlaṃ upanissāyātiādīsupi ime sīlādayo dhamme upanissayaṃ katvāti
attho. Sīlavā hi sīlānubhāvesu sīlānisaṃsesu ca kusalo sīlaṃ upanissāya sīlavantānaṃ
@Footnote: 1 cha.Ma. pavattānaṃ   2 cha.Ma. ekekaṃ   3 cha.Ma. paṭhamaṃ         4 cha.Ma. dutiyaṃ
@5 cha.Ma. tatiyaṃ      6 cha.Ma. catutthaṃ    7 cha.Ma. tesu ekekaṃ   8 cha.Ma. upanissaye

--------------------------------------------------------------------------------------------- page509.

Dānaṃ deti, uparūpari sīlaṃ samādiyati parisuddhaṃ akkhaṇḍaṃ, cātuddasīādīsu pakkha- divasesu uposathakammaṃ karoti, sīlasampadaṃ nissāya jhānādīni uppādeti. Bahussutopi dānādipuññakiriyāyattā sabbasampattiyo dānādīnañca saṅkilesavodānādibhedaṃ sutamayāya paññāya paṭivijjhitvā ṭhito sutaṃ upanissāya dānādīni pavatteti. Cāgavāpi cāgādhimutto attano cāgasampadaṃ upanissāya dānaṃ deti, sīlavatā 1- hutvā dinnaṃ mahapphalanti sīlaṃ samādiyati, uposathakammaṃ karoti, tāya paṭipattiyā parisuddhacitto jhānādīni uppādeti. Paññavāpi idhalokaparalokahitañceva lokasamatikkamanupāyañca upaparikkhanto "sakkā imāya paṭipattiyā idhalokahitampi paralokahitampi lokasamatikkamanupāyampi sampādetun"ti paññaṃ upanissāya dānādīni pavatteti. Yasmā pana na kevalaṃ saddhādayo dānādīnaññeva upanissayā, attano aparabhāge uppajjamānānaṃ saddhādīnampi upanissayāyeva, tasmā saddhā sīlaṃ sutaṃ cāgo paññā saddhāya sīlassa cāgassa paññāyāti vuttaṃ. Parikammanti anantaraṃ aggahetvā pubbabhāgaparikammaṃ gahetabbaṃ. Yathākammūpagañāṇassa anāgataṃsañāṇassāti imesaṃ dvinnaṃ dibbacakkhuparikammameva, parikammaṃ visuṃ natthi. Dibbacakkhusseva paribhaṇḍañāṇāni etāni, tasmiṃ ijjhamāne ijjhanti. Evaṃ santepi tadadhimuttatāya sahitaṃ dibbacakkhuparikammaṃ tesaṃ parikammanti veditabbaṃ. Na hi etāni sabbesaṃ dibbacakkhukānaṃ samagatikāni honti. Tasmā bhavitabbamettha parikammavisesenāti. Dibbacakkhu dibbāya sotadhātuyāti dūre rūpāni disvā tesaṃ saddaṃ sotukāmassa dibbacakkhu sotadhātuvisuddhiyā upanissayo hoti. Tesaṃ pana saddaṃ sutvā tattha gantukāmatādivasena dibbasotadhātu iddhividhañāṇassa upanissayo hoti. Evaṃ sabbattha tassa tassa upakārakabhāvavasena upanissayapaccayatā veditabbā. @Footnote: 1 cha.Ma. sīlavanto

--------------------------------------------------------------------------------------------- page510.

Maggaṃ upanissāya anuppannaṃ samāpattinti tena tena maggena sithilīkatapāripanthakattā 1- pahīnapāripanthakattā ca taṃ taṃ samāpattiṃ uppādentīti tesaṃ maggo samāpattiyā upanissayo hoti. Vipassantīti uparūparimaggatthāya vipassanti. Atthapaṭisambhidāyātiādi paṭisambhidānaṃ maggapaṭilābheneva ijjhanato vuttaṃ. Evaṃiddhānañca panetāsaṃ pacchā tesu tesu ārammaṇesu pavattiyā maggova upanissayo nāma hoti. Saddhaṃ upanissāya mānaṃ jappetīti ahamasmi saddho pasannoti mānaṃ pavatteti. Diṭṭhiṃ gaṇhātīti tasmiṃ tasmiṃ vacane saddhāvaseneva gantvā paññāya atthaṃ anupaparikkhanto "atthi puggalo"tiādivasena diṭṭhiṃ gaṇhāti. Sīlaṃ sutaṃ cāgaṃ paññanti ahamasmi sīlavā sutavā cāgī paññāsampannoti mānaṃ jappeti. Sīlasutacāgapaññāsu pana mānamaññanaṃ viya diṭṭhimaññanaṃ uppādento diṭṭhiṃ gaṇhāti. Rāgassātiādīsu saddhādisampadaṃ upanissāya attukkaṃsanakāle tesu ekeko dhammo rāgassa, paravambhanakāle dosassa, ubhayena sampayuttassa mohassa, vuttappakārānaṃ mānadiṭṭhīnaṃ, saddhādisampadaṃ upanissāya bhavabhogasampattipatthanāya upanissayo hoti. Evamettha lokiyakusalaññeva dassitaṃ, lokuttarampana santaṃ paṇītaṃ uttamaṃ akusalaviddhaṃsanaṃ. Tasmā cando viya andhakāratamānaṃ na akusalassa upanissayo hotīti na gahitaṃ. Ātāpetītiādi kāyikadukkhavasena abyākatadhammadassanatthaṃ vuttaṃ. Saddho hi saddhaṃ upanissāya atisītaṃ atiuṇhanti anosakkitvā nānappakārāni navakammaveyyāvaccādīni karonto attānaṃ ātāpeti paritāpeti, bhogaṃ uppādetvā puññāni karissāmīti pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Sīlavāpi sīlānurakkhanatthaṃ abbhokāsikattādivasena attānaṃ ātāpeti paritāpeti, piṇḍacārikattādivasena pariyeṭṭhimūlakaṃ @Footnote: 1 Sī......pāripanthikattā, Ma......pāribandhakattā

--------------------------------------------------------------------------------------------- page511.

Dukkhaṃ paccanubhoti. Sutavāpi bāhusaccānurūpaṃ paṭipattiṃ paṭipajjissāmīti vuttanayeneva paṭipajjanto attānaṃ ātāpeti paritāpeti, pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Cāgavāpi cāgādhimuttatāya attano yāpanamattepi paccaye anavasesetvā pariccajanto aṅgādipariccāgaṃ vā pana karonto attānaṃ ātāpeti paritāpeti, pariccajitabbassa vatthussa 1- uppādanatthaṃ pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Paññavāpi uparūpari paññaṃ vaḍḍhessāmīti sappaññataṃ nissāya sītuṇhādīni agaṇetvā sajjhāyamanasikāresu yogaṃ karonto attānaṃ ātāpeti paritāpeti, micchājīve ādīnavaṃ sammājīve ca ānisaṃsaṃ disvā micchājīvaṃ pahāya parisuddhena ājīvena jīvitavuttiṃ pariyesanto pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Kāyikassa sukhassāti saddhādisampattiṃ upanissāya uppannāni sukhopakaraṇāni paribhuñjanakāle saddhādisamuṭṭhānapaṇītarūpaphuṭṭhakāyassa ca tesaṃ vasena avippaṭisāra- mūlakapāmojjapītisamuṭṭhānarūpaphuṭṭhakāyassa ca sukhuppattikāle tesaṃ katattā 2- uppannavipākasukhakāle ca kāyikassa sukhassa, vuttanayeneva dukkhuppattikāle saddhādiguṇasampattiṃ asahamānehi payuttavadhabandhādikāle ca kāyikassa dukkhassa, saddhādayo upanissāya pavattitaphalasamāpattikāle pana phalasamāpattiyā etesu ekeko upanissayapaccayena paccayo hotīti veditabbo. Kusalaṃ kammanti kusalacetanā attano vipākassa upanissayapaccayo, sā pana balavacetanāva labbhati, na dubbalā. Tatridaṃ vatthu:- ekā kira itthī ubbandhitukāmā rukkhe rajjuṃ laggetvā saṃvidhātabbaṃ saṃvidahati. Atheko coro rattibhāge taṃ gehaṃ upasaṅkamitvā "imāya rajjuyā kiñcideva bandhitvā harissāmī"ti satthena chindituṃ upagato. Atha sā rajju āsīviso hutvā susūti akāsi. Coro bhīto apasakki. Itthī @Footnote: 1 cha.Ma. vatthuno 2 cha.Ma. kaṭattā

--------------------------------------------------------------------------------------------- page512.

Anto 1- nivesanā nikkhamitvā rajjupāse gīvaṃ paṭimuñcitvā ubbandhā kālamakāsi. Evaṃ balavacetanā antarāye nivāretvā attano vipākassa upanissayo hoti. Na panetaṃ ekantato gahetabbaṃ. Katokāsañhi kammaṃ evaṃ 2- vipākassa antarāyaṃ paṭibāhitvā vipaccati, vipākajanakampana kammaṃ vipākassa upanissayo na hotīti na vattabbaṃ. Kammanti ettha catubhūmikampi veditabbaṃ. Yaṃ pana parato "maggo phalasamāpattiyā"ti vuttaṃ, taṃ acetanāvasena. Tenetaṃ dīpeti:- yo koci vipākajanako dhammo, so attano vipākassa upanissayapaccayo hotīti. Rāgaṃ upanissāya pāṇaṃ hanatīti tasmiṃ vatthusmiṃ sāratto hoti, tasmiṃ vā viruddhaṃ tassa vā atthāya pāṇaṃ hanati. Adinnādānādīsupi etenevupāyena attho veditabbo. Sandhiṃ chindatītiādi adinnādānavasena vuttaṃ. Tattha sandhinti gehasandhiṃ. Nillopaṃ haratīti nilīyitvā harati. Ekāgārikaṃ karotīti bahūhi saddhiṃ ekameva gehaṃ parivāretvā vilumpati. Paripanthe tiṭṭhatīti panthadūhanakammaṃ karoti. Dosaṃ upanissāyātiādīsu "anatthaṃ me acarī"tiādivasena uppannaṃ dosaṃ upanissayaṃ katvā. Mohaṃ upanissāyāti pāṇātipātādīsu ādīnavapaṭicchādakamohaṃ upanissayaṃ katvā. Mānaṃ upanissāyāti ahaṃ kiṃ hanituṃ na sakkomi, ādātuṃ na sakkomīti mānaṃ upanissayaṃ katvā. Kenaci vā pana avaññāto hoti paribhūto hīḷito, taṃ omānaṃ upanissayaṃ katvātipi attho. Diṭṭhiṃ upanissāyāti yaññādīsu brāhmaṇādayo viya pādasikamilakkhādayo viya ca diṭṭhiṃ upanissayaṃ katvā. Patthanaṃ upanissāyāti "sace me idannāma ijjhissati, evarūpaṃ te balikammaṃ karissāmīti evaṃ devatāyācanasaṅkhātaṃ vā asukannāma me ānetvā 3- dehi, asukassa nāma santakaṃ hara, 4- ehi vā me etāni kammāni karontassa sahāyo hohī"ti evamādiṃ vā patthanaṃ upanissayaṃ katvā. Rāgo doso moho @Footnote: 1 cha.Ma. attano 2 cha.Ma. kammaṃ eva @3 cha.Ma. ghātetvā 4 cha.Ma. āhara

--------------------------------------------------------------------------------------------- page513.

Māno diṭṭhi patthanā rāgassāti ettha rāgo rāgassāpi upanissayo hoti dosādīnampi. Dosādīsupi eseva nayo. Pāṇātipāto pāṇātipātassāti pāṇātipātī asaṃvare ṭhitattā aññampi pāṇaṃ hanati. Yo vā etena hato, tassa ñātimittehi upadduto tesu aññampi hanati. Evaṃ pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo. Bhaṇḍasāmikaṃ pana gopakaṃ vā ghātetvā parabhaṇḍaharaṇe, sāmikaṃ ghātetvā tassa dārātikkame, nāhaṃ hanāmīti musābhaṇane, katassa paṭicchādanatthāya akatassa vā karaṇatthāya pesuññūpasaṃhāre, teneva nayena pharusavācānicchāraṇe, samphappalāpabhaṇane, paraṃ hanitvā abhijjhāyitabbaparavittūpakaraṇābhijjhāyane, yo tena ghātito hoti, tassa mittāmaccā ucchijjantūtiādicintane "evaṃ me pāṇātipāto nitthiṇṇo 1- bhavissatī"ti dukkarakārikādivasena diṭṭhigahaṇakāle ca pāṇātipāto adinnādānādīnampi upanissayo hoti. Iminā upāyena adinnādānādimūlakesupi catukkesu attho veditabbo. Mātughātikammaṃ mātughātikammassāti aññaṃ mātaraṃ hanantaṃ disvā "vaṭṭati evaṃ kātun"ti attano mātaraṃ hanantassa vā ekasmiṃ bhave hantvā aparasmimpi hananavasena vā ekasmiññeva bhave "gaccha me mātaraṃ hanāhī"ti punappunaṃ āṇāpanavasena vā dvīhi pahārehi niyatamaraṇāya dutiyapahāradānavasena vā mātughātikammaṃ mātughātikammassa upanissayo hoti. Sesānipi yathāyogaṃ imināva nayeneva veditabbāni. Yasmā pana balavaṃ akusalaṃ dubbalākusalassa upanissayo na hoti, tasmā kammapathānantariyakammavaseneva desanā katāti vadanti. Taṃ na ekantato gahetabbaṃ. Pāṇātipātādīni hi katvā "kasmā evamakāsī"ti codiyamāno kopamattakampi karoti. Vippaṭisārīpi hoti. Appamattakepi ca kilese uppanne @Footnote: 1 cha.Ma. nijjiṇṇo

--------------------------------------------------------------------------------------------- page514.

Taṃ vaḍḍhetvā vītikkamaṃ karoti. Tasmā balavaṃ dubbalassa dubbalañca balavassāpi upanissayo hotiyeva. Yampana paccayavibhaṅgassa uddesavaṇṇanāyaṃ vuttaṃ "balavakāraṇaṭṭhena upanissayo hotī"ti, taṃ kāraṇabhāvasseva balavatāya vuttaṃ, na upanissayapaccayadhammānaṃ. Kammakilesā hi balavantopi dubbalāpi balavakāraṇaṃ hontiyeva. Rāgaṃ upanissāya dānaṃ detītiādīsu aho vatāhaṃ cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyanti upapattibhave vā bhogesu vā rāgaṃ upanissāya dānaṃ deti. Sīlasamādānuposathakammesupi eseva nayo. Jhānampana rāgavikkhambhanatthāya, vipassanaṃ rāgassa pahānatthāya, maggaṃ samucchedanatthāya uppādento rāgaṃ upanissāya uppādeti nāma. Vītarāgabhāvatthāya pana abhiññaṃ samāpattiñca uppādento rāgaṃ upanissāya uppādeti nāma. Ettāvatā hi vītarāgo nāma hoti. Saddhāyāti dānādivasena pavattasaddhāya. Sīlādīsupi eseva nayo. Yatheva hi dānādivasena saddhādayo uppādento rāgaṃ upanissāya uppādeti nāma, evaṃ rāgādayopi saddhādīnaṃ upanissayapaccayā nāma hontīti veditabbā. Tassa paṭighātatthāyāti tassa paṭibāhanatthāya, vipākokāsassa anuppadānatthāyāti attho. Sappaṭighātesu tāva evaṃ hotu, yāni pana appaṭighātāni anantariyakammāni, tesu "tassa paṭighātatthāyā"ti kasmā vuttanti? tassa ajjhāsayavasena. Tappaṭighātatthāya pavattāmīti hissa ajjhāsayo, taṃ gahetvā evaṃ vuttaṃ. Rāgaṃ upanissāya attānaṃ ātāpetīti yattha ratto, tassa dukkarena pattiṃ sampassanto evaṃ karotīti sabbaṃ purimanayeneva veditabbaṃ. Kāyikassa sukhassāti rāgādisamatikkamavasena kusalaṃ katvā paṭiladdhasukhassa vā rāgādivasena anādīnavadassāvino kāme paribhuñjanavasena uppannasukhassa vā. Dukkhassāti

--------------------------------------------------------------------------------------------- page515.

Ātāpanādivasena uppannadukkhassa 1- vā rāgādihetu pavattavadhabandhanādivasena uppannadukkhassa vā. Phalasamāpattiyāti rāgādayo samucchinditvā vā uppāditāya tehi vā aṭṭiyamānena samāpannāya. Kāyikaṃ sukhantiādīsu sukhe uppanne taṃ assādetvā punappunaṃ tathārūpeheva paccayehi taṃ uppādentassa purimaṃ pacchimassa upanissayo hoti. Sītādīsu pana aggisantāpanādīni atisevantassa pubbabhāge sukhaṃ aparabhāge dukkhassa, "sukho vata imissā paribbājikāya taruṇāya lomasāya 2- bāhāya samphasso"ti vā kāmesu pātabyataṃ āpajjantassa idha kāyikaṃ sukhaṃ nerayikassa kāyikadukkhassa, arogabhāvena pana sukhino phalasamāpattiṃ samāpajjantassa kāyikaṃ sukhaṃ phalasamāpattiyā upanissayo hoti. Dukkhapaṭighātāya pana sukhaṃ sevantassa dukkhapaṭighātāya ca bhagavato viya ābādhaṃ vikkhambhetvā phalasamāpattiṃ samāpajjantassa kāyikaṃ dukkhaṃ kāyikasukhassa ceva phalasamāpattiyā ca upanissayapaccayo hoti. Utusappāyo sukhassa ceva phalasamāpattiyā ca, asappāyo dukkhassa. Utuasappāyaṃ vā abhibhavitvā samāpattisamuṭṭhitarūpavasena uppannaṃ sukhaṃ anubhavitukāmassa asappāyopi utu phalasamāpattiyā paccayova. Bhojanasenāsanesupi eseva nayo. Puna kāyikaṃ sukhantiādīni kevalaṃ ekato dassitāni. Heṭṭhā vuttanayeneva pana tesaṃ 3- paccayabhāvo veditabbo. Phalasamāpatti kāyikassa sukhassāti samāpattisamuṭṭhānarūpavasena uppannasukhassa. Tañhesa samāpattito vuṭṭhāya anubhavati. Kāyikaṃ sukhaṃ upanissāya dānantiādīsu "aho vata me idaṃ sukhaṃ na parihāyeyyā"ti pattassa vā aparihāyanavasena "aho vatāhaṃ āyatiṃ evarūpaṃ sukhaṃ pāpuṇeyyan"ti appattassa vā pattivasena dukkhepi "aho vata me dukkhaṃ parihāyeyyā"ti pattassa parihāyanavasena vā "āyatiṃ evarūpaṃ nuppajjeyyā"ti @Footnote: 1 cha.Ma. uppannasukhassa 2 lomaṃ imissaṃ atthīti lomasāti yojanā 3 cha.Ma. panesaṃ

--------------------------------------------------------------------------------------------- page516.

Anuppādapatthanāvasena vā sukhadukkhānaṃ upanissayatā veditabbā. Utubhojana- senāsanāni vuttanayāneva. Puna kāyikaṃ sukhantiādīsu yasmā "sādhu kho mārisa moggallāna buddhasaraṇagamanaṃ hotī"ti 1- sukhappattānampi, "sammāsambuddho vata so bhagavā, yo evarūpassa dukkhassa *- pariññāya dhammaṃ desetī"ti 2- dukkhappattānampi saddhā uppajjati. Sukhadukkhehi ca saṃyogaviyogatthāya sīlādiparipūraṇaṃ kareyya, tasmā sukhadukkhāni saddhādīnaṃ upanissayabhāvena dassitāni. Utuādīnipi yathāyogaṃ yojetabbāni. Kāyikaṃ sukhaṃ upanissāya pāṇaṃ hanatītiādīsupi vuttanayānusāreneva sukhādīnaṃ upanissayatā veditabbā. Imasmiṃ pana upanissayabhājanīye kusalo kusalassa tividhenāpi upanissaya- paccayena paccayo, 3- akusalassa dubbidhena, abyākatassa tividhena. Akusalopi akusalassa tividhena, kusalassa ekavidhena, abyākatassa dubbidhena, abyākatopi abyākatassa tividhena, tathā kusalassa, tathā akusalassāti evaṃ kusalo aṭṭhavidhena, akusalo chabbidhena, abyākato navavidhenāti tevīsatividhena upanissayo bhājitoti veditabbo.


             The Pali Atthakatha in Roman Book 55 page 508-516. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11486&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11486&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]