ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         Paccanīyuddhāravaṇṇanā
    [527] Idāni paccanīyaṃ hoti. Tattha yathā paṭiccavārādīsu "akusalaṃ
dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā"tiādinā nayena labbhamānā
pañhā labbhamānānaṃ paccayānaṃ vasena sarūpatova vitthāritā, evaṃ avitthāretvā
ekena lakkhaṇena saṅkhepato paccanīyaṃ dassetuṃ dhammasaṅgāhakehi kusalo dhammo
kusalassa dhammassa ārammaṇapaccayena paccayotiādinā nayena anulomato kusalādīnaṃ
paccayā uddhaṭā. Te ca kho paccayā samūhavasena, no ekekapaccayavasena, tasmā
@Footnote: 1 cha.Ma. dasāti     2 cha.Ma. te
Ye yattha samūhato dassitā, te vibhajitvā veditabbā. Sabbepi hi ime
catuvīsati paccayā aṭṭhasu paccayesu saṅgahaṃ gacchanti. Kataresu aṭṭhasu? ārammaṇe
sahajāte upanissaye purejāte pacchājāte kamme āhāre indriyeti. Kathaṃ?
ṭhapetvā hi ime aṭṭha paccaye sesesu soḷasasu hetupaccayo aññamañña-
vipākajhānamaggasampayuttapaccayoti ime cha paccayā ekantena sahajātā hutvā
sahajātānaññeva paccayabhāvato sahajātapaccaye saṅgahaṃ gacchanti. Anantarapaccayo
samanantarāsevananatthivigatapaccayoti ime pana pañca uppajjitvā niruddhā
attano anantaraṃ uppajjamānānaññeva paccayabhāvato anantarūpanissayalakkhaṇena
upanissaye saṅgahaṃ gacchanti. Nissayapaccayo sahajātapurejātabhedato dubbidho.
Tattha sahajātanissayo sahajātānaññeva nissayabhāvato sahajātapaccaye saṅgahaṃ
gacchati, purejātanissayo purejātapaccaye saṅgahaṃ gacchati.
     Adhipatipaccayopi sahajātādhipatiārammaṇādhipativasena dubbidho. Tattha
sahajātādhipati sahajātānaññeva adhipatipaccayabhāvato sahajātapaccaye saṅgahaṃ
gacchati. Ārammaṇādhipati ārammaṇūpanissayo hotiyevāti ārammaṇūpanissayalakkhaṇena
upanissaye 1- saṅgahaṃ gacchati. Vippayuttapaccayo sahajātapurejātapacchājātabhedato
tividho. Tattha sahajātavippayutto sahajātānaññeva vippayuttapaccayabhāvato
sahajātapaccaye saṅgahaṃ gacchati. Purejātavippayutto pure uppajjitvā pacchā
uppajjamānānaṃ paccayabhāvato purejāte saṅgahaṃ gacchati. 2- Pacchājātavippayutto
pacchā uppajjitvā pure uppannānaṃ upatthambhanavasena paccayabhāvato
pacchājātapaccaye saṅgahaṃ gacchati. Atthipaccayāvigatapaccayā sahajātapurejāta-
pacchājātaāhārindriyānañceva atthiavigatesu ca ekekassa vasena chahi bhedehi
ṭhitā. Tattha sahajātaatthiavigatā sahajātānaññeva atthiavigatapaccayabhāvato
@Footnote: 1 cha.Ma. upanissayapaccaye   2 cha.Ma. saṅgahito
Sahajātapaccaye saṅgahaṃ gacchanti. Purejātā pure uppajjitvā pacchā uppajjamānānaṃ
paccayabhāvato purejātapaccaye saṅgahaṃ gacchanti. Pacchājātā pacchā uppajjitvā
pure uppannānaṃ upatthambhanavasena paccayabhāvato pacchājātapaccaye saṅgahaṃ gacchanti.
Āhārabhūtā kabaḷiṅkārāhārapaccaye saṅgahaṃ gacchanti. Indriyabhūtā rūpajīvitindriya-
paccaye saṅgahaṃ gacchantīti evaṃ ime soḷasapaccayā imesu aṭṭhasu paccayesu
saṅgahaṃ gacchantīti veditabbā.
     Imesampi pana aṭṭhannaṃ paccayānaṃ aññamaññapaccayasaṅgaho 1- atthiyeva.
Ādito niddiṭaṭho hi ārammaṇapaccayo adhipatianadhipatibhedena duvidho. Tattha
adhipatibhūto ārammaṇūpanissayalakkhaṇena upanissaye saṅgahaṃ gacchati. Anadhipatibhūto
suddhārammaṇapaccayova hoti. Kammapaccayopi sahajātanānākkhaṇikavasena duvidho.
Tattha sahajātakammaṃ attanā sahajātānaññeva kammapaccayabhāvato sahajāteyeva
saṅgahaṃ gacchati. Nānākkhaṇikakammaṃ balavadubbalavasena duvidhaṃ. Tattha balavakammaṃ
vipākadhammānaṃ upanissayo hutvā paccayo hotīti upanissaye saṅgahaṃ gacchati.
Balavampi pana rūpānaṃ dubbalañca arūpānaṃ nānākkhaṇikakammapaccayeneva paccayo.
Āhārapaccayopi rūpārūpato duvidho. Tattha arūpāhāro attanā sahajātānaññeva
paccayo hotīti sahajātapaccaye saṅgahaṃ gacchati. Rūpāhāro sahajātapurejāta-
pacchājātānaṃ paccayo na hoti. Attano pana uppādakkhaṇaṃ atikkamitvā
ṭhitippatto āhārapaccayataṃ sādhetīti āhārapaccayova hoti. Indriyapaccayopi
rūpārūpato duvidho. Tattha arūpindriyapaccayo attanā sahajātānaññeva indriya-
paccayataṃ sādhetīti sahajātapaccaye 2- saṅgahaṃ gacchati. Rūpindriyapaccayo pana
ajjhattabahiddhābhedato duvidho. Tattha ajjhattaṃ indriyapaccayo pure uppajjitvā
pacchā uppajjamānānaṃ sasampayuttadhammānaṃ cakkhuviññāṇādīnaṃ indriyapaccayo
@Footnote: 1 cha.Ma. aññamaññaṃ saṅgaho     2 cha.Ma. sahajāteyeva
Hotīti purejāteyeva saṅgahaṃ gacchati. Bāhiro indriyapaccayo nāma
rūpajīvitindriyaṃ, taṃ sahajātānaṃ paccayo hontampi anupālanamattavaseneva hoti, na
janakavasenāti indriyapaccayova hoti. Evaṃ ime aṭṭha paccayā aññamaññampi
saṅgahaṃ gacchantīti veditabbā. Ayantāva aṭṭhasu paccayesu avasesānaṃ soḷasannañceva
tesaññeva ca aṭṭhannaṃ aññamaññavasena saṅgahanayo.
     Idāni imesaṃ aṭṭhannaṃ paccayānaṃ ekekasmiṃ catuvīsatiyāpi paccayesu ye ye
saṅgahaṃ gacchanti, te te veditabbā. Tattha aṭṭhannaṃ tāva sabbapaṭhame ārammaṇapaccaye
ārammaṇapaccayova saṅgahaṃ gacchati, na sesā tevīsati. Dutiye sahajātapaccaye
hetupaccayo sahajātādhipatipaccayo sahajātapaccayo aññamaññapaccayo sahajātanissayapaccayo
sahajātakammapaccayo vipākapaccayo sahajātāhārapaccayo sahajātindriyapaccayo
jhānapaccayo maggapaccayo sampayuttapaccayo sahajātavippayuttapaccayo sahajātatthipaccayo
sahajātāvigatapaccayoti ime paṇṇarasa paccayā saṅgahaṃ gacchanti. Tatiye
upanissayapaccaye adhipatibhūto ārammaṇapaccayo ārammaṇabhūto adhipatipaccayo
anantarasamanantarūpanissayāsevanapaccayā nānākkhaṇiko balavakammapaccayo natthivigata-
paccayāti 1- ime nava paccayā saṅgahaṃ gacchanti. Catutthe purejātapaccaye
purejātanissayapaccayo purejātapaccayo purejātindriyapaccayo purejātavippayutta-
paccayo purejātatthipaccayo purejātāvigatapaccayoti ime cha paccayā saṅgahaṃ
gacchanti. Pañcame pacchājātapaccaye pacchājātapaccayo pacchājātavippayuttapaccayo
pacchājātatthipaccayo pacchājātāvigatapaccayoti ime cattāro paccayā saṅgahaṃ gacchanti.
Chaṭṭhe kammapaccaye nānākkhaṇikakammapaccayova saṅgahito. Sattame āhārapaccaye
kabaḷiṅkārāhāravaseneva āhārapaccayo āhāratthipaccayo āhārāvigatapaccayoti
ime tayo paccayā saṅgahitā. Aṭṭhame indriyapaccaye rūpajīvitindriyapaccayo
indriyatthipaccayo indriyāvigatapaccayoti ime tayo paccayā saṅgahaṃ gacchanti.
@Footnote: 1 cha.Ma. natthipaccayo vigatapaccayoti
Evaṃ imesaṃ aṭṭhannaṃ paccayānaṃ ekekasmiṃ ime cime ca paccayā saṅgahaṃ gatāti
ñatvā ye yattha saṅgahaṃ gatā, te tassa gaṇanena gahitāva hontīti veditabbā.
     Evaṃ sabbapaccayasaṅgāhakānaṃ imesaṃ aṭṭhannaṃ paccayānaṃ vasena ekūnapaññāsāya
pañhesu imasmiṃ paccanīye "kusalo dhammo kusalassa dhammassa ārammaṇapaccayena
paccayo"tiādayo ime paṇṇarasa pañhā uddharitvā vissajjitā. Tattha kusalo
kusalassa, kusalo akusalassa, kusalo abyākatassa, kusalo kusalābyākatassāti
kusalādikā cattāro pañhā, tathā akusalādikā, abyākato pana abyākatassa,
abyākato kusalassa, abyākato akusalassāti abyākatādikā tayo, kusalo ca
abyākato ca kusalassa, tathā abyākatassa, akusalo ca abyākato ca
akusalassa, tathā abyākatassāti dumūlakekāvasānā cattāro honti. Tesu
paṭhame pañhe yehi paccayehi bhavitabbaṃ, te sabbe saṅgahetvā tayo paccayā
vuttā. Dutiye dve. Tatiye pañca. Catutthe ekova. Pañcame tayo. Chaṭṭhe dve.
Sattame pañca. Aṭṭhame ekova. Navame satta. Dasame tayo, ekādasame tayo.
Dvādasame dve. Terasame cattāro. Cuddasame dve. Paṇṇarasamepi cattārova.
Te "sahajātapaccayenā"ti avatvā "sahajātaṃ pacchājātan"ti vuttā. Tattha kāraṇaṃ
parato vaṇṇayissāma. 1-
     Samāsato panettha eko dve tayo cattāro pañca sattāti chaḷeva
paccayaparicchedā honti. Ayaṃ  pañhāvārassa paccanīye ukkaṭṭhavasena
pañhāparicchedo ceva te te paccaye saṅgahetvā dassitapaccayaparicchedo ca.
"na hetupaccayā"tiādīsu hi catuvīsatiyāpi paccayapaccanīyesu ekapaccanīyepi ito
uddhaṃ pañhāvārapaccayā 2- na labbhanti, heṭṭhā pana labbhanti. Tasmā yesu pañhesu
@Footnote: 1 cha.Ma. vakkhāma      2 cha.Ma. pañhā vā paccayā vā
"kusalo dhammo kusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo"ti
evaṃ ekova paccayo āgato, tasmiṃ paccaye paṭikkhitte te pañhā parihāyanti.
Yasmiṃ pana pañhe "kusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo
upanissayapaccayena paccayo"ti evaṃ dve paccayā āgatā, tattha nārammaṇapaccayāti
evaṃ ekasmiṃ paccaye paṭikkhittepi itarassa paccayassa vasena so pañho
labbhateva. Tesu pana dvīsupi paccayesu paṭikkhittesu so vāro pacchijjati.
Evameva yesu pañhesu tayo cattāro pañca satta vā labbhanti, tesu ṭhapetvā
paṭikkhitte paccaye avasesānaṃ vasena te pañhā labbhantiyeva. Sabbesu pana
paccayesu paṭikkhittesu sabbepi te vārā pacchijjantīti idamevettha 1- lakkhaṇaṃ.
Iminā lakkhaṇena ādito paṭṭhāya tesu tesu pañhesu saṅkhipitvā vuttapaccayānaṃ
pabhedo ca tasmiṃ tasmiṃ paccaye 2- tesaṃ tesaṃ pañhānaṃ parihānāparihāni 3- ca
veditabbā.
     Tatrāyaṃ vitthārakathā:- paṭhamapañhe tāva tīhi paccayehi ekūnavīsati
paccayā dassitā. Kathaṃ? kusalo hi kusalassa purejātapacchājātavipākavippayutteheva
paccayo na hoti, sesehi vīsatiyā hoti. Tesu ārammaṇapaccayo ekova, sahajāte
pana sabbasaṅgāhikavasena paṇṇarasa paccayā saṅgahaṃ gacchantīti vuttā. Te 4-
hetupaccaye paṭikkhitte cuddasa honti. Kusalo pana kusalassa neva vipākapaccayo
na vippayuttapaccayoti te dve apanetvā sese dvādasa sandhāya sahajātapaccayena
paccayoti vuttaṃ. Upanissayapaccayepi sabbasaṅgāhikavasena nava paccayā saṅgahaṃ
gacchantīti vuttā. Tesu adhipatibhūto ārammaṇapaccayo ārammaṇabhūto ca
adhipatipaccayo ārammaṇūpanissayavasena upanissayameva anupaviṭṭho. Kusalo pana
@Footnote: 1 cha.Ma. idameva cettha        2 cha.Ma. paccanīye
@3 cha.Ma. parihāni             4 cha.Ma. tesu
Kusalassa nānākkhaṇikakammapaccayo na hotīti taṃ apanetvā sese cha sandhāya
upanissayapaccayena paccayoti vuttaṃ. Evaṃ paṭhame pañhe tīhi paccayehi ekūnavīsati
paccayā dassitāti veditabbā. Tesu imasmiṃ hetupaccanīye "kusalo dhammo
kusalassa dhammassa nahetupaccayena paccayoti dānaṃ datvā sīlaṃ samādiyitvā
uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhatī"ti evamādinā
ārammaṇapaccayādīsu vuttanayeneva uddharitvā pāli dassetabbā.
     Ārammaṇapaccaye pana paṭikkhitte tassa vitthāraṃ apanetvā hetupaccayavitthāraṃ
pakkhipitvā sāyeva pāli dassetabbā. Sesapaccayapaṭikkhepesupi eseva nayo.
Tasmiṃ pana paccaye paṭikkhitte ye vārā parihāyanti, te parato vaṇṇayissāma. 1-
     Dutiyapañhe pana dvīhi paccayehi tayo paccayā dassitā. Kathaṃ? kusalo
hi akusalassa anantarādivasena paccayo na hoti, tasmā te apanetvā
ārammaṇūpanissayavasena saṅgahitaṃ ārammaṇādhipatiñceva pakatūpanissayañca sandhāya
upanissayapaccayena paccayoti vuttaṃ. Tasmā suddho ārammaṇapaccayo ārammaṇādhipati-
vasena adhipatipaccayo upanissayapaccayoti dutiyapañhe dvīhi paccayehi ime
tayo paccayā dassitāti veditabbā.
     Tatiyapañhe pana pañcahi paccayehi aṭṭhārasa paccayā dassitā. Kathaṃ?
Kusalo hi abyākatassa aññamaññapurejātāsevanavipākasampayuttehiyeva paccayo na
hoti, sesehi ekūnavīsatiyā hoti. Tesu ārammaṇapaccayo eko. Yasmā pana
kusalo abyākatassa aññamaññavipākasampayuttavasena paccayo na hoti, hetupaccayo
paṭikkhitto, kammapaccayo visuṃ gahito, tasmā ime pañca apanetvā sahajātena
dasa paccayā dassitā. Upanissayena heṭṭhā vuttesu chasu ṭhapetvā āsevanaṃ
@Footnote: 1 cha.Ma. vakkhāma
Sesā pañca. Pacchājāto ekova, tathā sahajātanānākkhaṇikakammavasena 1- dubbidhopi
kammapaccayoti evaṃ tatiyapañhe pañcahi paccayehi ime aṭṭhārasa paccayā
dassitāti veditabbā.
     Catutthapañhe pana ekena paccayena daseva. 2- Kathaṃ? kusalo hi kusalābyākatassa
Sahajāte vuttesu paṇṇarasasu aññamaññavipākasampayuttavippayuttehi paccayo
na hoti, hetupaccayo paṭikkhitto. Ime pañca apanetvā sesā dasa paccayā
ettha ekena paccayena dassitāti veditabbā.
    [528] Yathā ca imesu kusalādikesu catūsu, tathā akusalādikesupi catūsu
pañhesu tehi tehi paccayehi te teyeva paccayā dassitāti veditabbā.
    [529] Tato parānaṃ abyākatādīnaṃ tiṇṇaṃ pañhānaṃ paṭhamapañhe sattahi
paccayehi tevīsati paccayā dassitā. Kathaṃ? abyākato hi abyākatassa catuvīsatiyāpi
paccayehi paccayo hoti, hetupaccaye pana paṭikkhitte tevīsati honti. Tesu
ārammaṇapaccayo ekova. Yasmā panettha asahajātānampi saṅgahatthaṃ āhārindriya-
paccayā visuṃ gahitā, tasmā ime tayo apanetvā sahajātena dvādasa paccayā
dassitā, upanissayena heṭṭhā vuttā cha, purejāto ekova, tathā
pacchājātāhārindriyapaccayāti evamettha sattahi paccayehi ime tevīsati paccayā
dassitāti veditabbā. Dutiyepi 3- tīhi paccayehi dvādasa dassitā. Kathaṃ?
ārammaṇapaccayo eko, upanissayena pana ārammaṇūpanissayavasena ārammaṇādhipatianantara-
samanantaranatthivigataupanissayāti cha paccayā dassitā, 4- purejātena purejātanissaya-
vippayuttaatthiavigatā pañcāti evamettha tīhi paccayehi ime dvādasa paccayā
dassitāti veditabbā. Tatiyepi eseva nayo.
@Footnote: 1 cha.Ma. sahajātanānākkhaṇikavasena      2 cha.Ma. dasa
@3 cha.Ma. dutiye                   4 cha.Ma......upanissayapaccayoti cha dassitā
    [530] Tato parānaṃ dukamūlakānaṃ catunnaṃ pañhānaṃ paṭhamapañhe "sahajātapaccayena
purejātapaccayenā"ti avatvā "sahajātaṃ purejātan"ti vuttehi dvīhi
nissayaatthiavigatavasena tayo paccayā dassitā. Kusalā hi khandhā vatthunā saddhiṃ
ekato kusalassa paccayabhāvaṃ sādhayamānā kiñcāpi sahajātā, sahajātapaccayā pana
na honti. Kasmā? vatthumissakattā. Tasmā tesaṃ sahajātānaṃ nissayaatthiavigatānaṃ
vasena sahajātanti vuttaṃ. Vatthumhipi eseva nayo. Tampi hi kiñcāpi purejātaṃ,
khandhamissakattā pana purejātapaccayo na hoti. Kevalaṃ purejātānaṃ nissayādīnaṃ
vasena purejātanti vuttaṃ.
     Dutiyapañhe "sahajātaṃ pacchājātaṃ āhāraṃ indriyan"ti vuttehi catūhi
sahajātanissayaatthiavigatānaṃ vasena cattāro paccayā dassitā. Imasmiñhi vāre
sahajātapaccayo labbhati, pacchājātādayo na labbhanti. Pacchājātānaṃ pana
āhārindriyasaṅkhātānañca atthiavigatānaṃ vasenetaṃ vuttaṃ. Kusalā hi khandhā
abyākatā ca mahābhūtā upādārūpānaṃ sahajātapaccayena nissayapaccayena
atthiavigatapaccayehīti catudhā paccayā honti. Pacchājātā pana kusalā tehiyeva bhūtehi
saddhiṃ tesaññeva upādārūpānaṃ atthiavigatavasena paccayā. 1- Kabaḷiṅkārāhāropi
pacchājātehi kusalehi saddhiṃ purejātassa kāyassa atthiavigatavaseneva paccayo.
Rūpajīvitindriyampi pacchājātehi kusalehi saddhiṃ kaṭattārūpānaṃ atthiavigata-
paccayeneva paccayo. Iti imaṃ catudhā paccayabhāvaṃ sandhāya "sahajātaṃ pacchājātaṃ
āhāraṃ indriyan"ti idaṃ vuttaṃ. Pacchājātāhārindriyā panettha na labbhantiyeva.
Parato akusalamissakapañhādvayepi eseva nayoti. Evamettha tesu tesu pañhesu
saṅkhipitvā vuttapaccayānaṃ pabhedo veditabbo. Tasmiṃ tasmiṃ pana paccaye tesaṃ
tesaṃ pañhānaṃ parihānāparihāniṃ parato āvikarissāmāti.
                   Paccanīyuddhārassa atthavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. paccayo
                          Paccanīyagaṇanavaṇṇanā
    [532] Idāni ete "kusalo dhammo kusalassa dhammassā"tiādayo
anulomavasena paṇṇarasa vārā dassitā. Yasmā paccanīyepi eteyeva, na ito
uddhaṃ, heṭṭhā pana honti, tasmā yassa yassa paccayassa paccanīye ye ye
vārā labbhanti, te te ādito paṭṭhāya gaṇanavasena dassetuṃ nahetuyā
paṇṇarasātiādi āraddhaṃ.
     Tattha nahetuyā sabbesampi yathādassitānaṃ paccayānaṃ vasena paṇṇarasa
labbhanti. Nārammaṇe sahajāte hetupaccayo pavisati. Tasmiṃ tasmiṃ vāre suddho
ārammaṇapaccayo parihāyati, sesapaccayavasena te vārā vissajjanaṃ labhanti. Yathā
ca nārammaṇe, evaṃ sesesupi. Sahajāte hetupaccayo pavisati. Tasmiṃ tasmiñca
vāre naupanissaye naanantareti evaṃ paccanīyato ṭhitā paccayā parihāyanti,
avasesapaccayavasena te te vārā vissajjanaṃ labhanti. Nasahajāte pana "kusalo
dhammo kusalassa ca abyākatassa ca, akusalo dhammo akusalassa ca abyākatassa
ca, kusalo ca abyākato ca dhammā kusalassa, akusalo ca abyākato ca dhammā
akusalassā"ti ime cattāro vārā parihāyanti. Etesañhi catunnaṃ purimesu dvīsu
sahajātapaccayena paccayoti ekādasannaṃ paccayānaṃ vasena eko paccayasaṅgaho vutto.
Te tasmiṃ paṭikkhitte aññenākārena vissajjanaṃ na labhanti. Pacchimesu dvīsu
nissayaatthiavigatapaccaye sandhāya "sahajātaṃ purejātan"ti vuttaṃ. Te sahajāte
paṭikkhitte avasesānaṃ hetuādīnaṃ purejātānañceva nissayaatthiavigatānañca vasena
vissajjanaṃ na labhanti, tasmā ime cattāropi vārā parihāyanti, avasesānaṃ
vasena "ekādasā"ti vuttaṃ.
     Tattha siyā:- yathā hetumhi paṭikkhitte sesānaṃ adhipatiādīnaṃ vasena
te vārā laddhā, evaṃ sahajāte paṭikkhitte avasesānaṃ hetuādīnaṃ vasena
Kasmā na labbhantīti 1-? nippadesattā. Hetuādayo hi sahajātānaṃ ekadesamattato
sappadesā, tasmā tesu paṭikkhittesu aññesaṃ vasena te vārā labbhanti.
Sahajāto pana nippadeso sabbepi hetuādayo gaṇhāti, tasmā tasmiṃ paṭikkhitte
sabbepi te paṭikkhittā honti. Na hi asahajātā hetupaccayādayo nāma atthi. Iti
sahajātassa nippadesattā tasmiṃ paṭikkhitte sabbepi te ubhopi vārā na labbhanti.
"sahajātaṃ purejātan"ti vissajjitavāresu pana kiñcāpi sahajātapaccayoyeva natthi,
yasmā panettha sahajātāva arūpakkhandhā nissayaatthiavigatavasena paccayā, sahajāte
ca paṭikkhitte ekantena sahajātanissayaatthiavigatā paṭikkhittā honti, tasmā
tassa paṭikkhittattā tepi vārā na labbhantīti evaṃ sabbathāpettha ime cattāro
vārā parihāyanti. Avasesānaññeva vasena ekādasāti vuttaṃ.
     Naaññamaññananissayanasampayuttesupi teyeva vārā parihāyanti. Kasmā?
Sahajātagatikattā. Yatheva hi arūpadhammabhūto sahajātapaccayo nippadesena cattāro
arūpakkhandhe gaṇhāti, tathā aññamaññanissayasampayuttāpīti sahajātagatikattā
etesupi paṭikkhittesu te vārā na labbhantīti veditabbā. Tena vuttaṃ
naaññamaññe ekādasa, nanissaye ekādasa, nasampayutte ekādasāti.
     Tattha siyā:- kiñcāpi ime avisesena kusalādibhedānaṃ catunnaṃ khandhānaṃ
saṅgāhakattā sahajātagatikā, kusalo pana kusalābyākatassa ṭhapetvā sahajātapaccayaṃ
aññathā paccayova na hoti, tasmā tasmiṃ paṭikkhitte so vāro parihāyatu, kusalo
pana kusalābyākatānaṃ neva aññamaññapaccayo hoti, tasmiṃ paṭikkhitte so vāro
kusalo pana kasmā parihāyatīti? aññamaññapaccayadhammavasena pavattisabbhāvato. Yatheva
hi kusalābyākatā kusalassa sahajātapaccayāva na honti, sahajātadhammavasena pana
nissayapaccayādīhi pavattisabbhāvato tasmiṃ paṭikkhitte so vāro parihāyati,
@Footnote: 1 cha.Ma. na labhantīti
Evamidhāpi aññamaññapaccayadhammavasena sahajātādīhi pavattisabbhāvato tasmiṃ
paṭikkhitte sopi 1- vāro parihāyati. Naaññamaññapaccayena paccayoti padassa
hi ayamattho:- ye dhammā aññamaññapaccayasaṅkhyaṃ 2- gatā, na tehi paccayo.
Kusalo pana 3- kusalābyākatānaṃ sahajātādivasena paccayo honto aññamaññapaccaya-
dhammeheva paccayo na 4- hoti, tasmā tasmiṃ paṭikkhitte so vāro parihāyati.
Yathā ca so vāro, tathā sesāpi tayoti cattāropi te vārā parihāyanti.
     Nanissaye ekādasāti etthāpi yasmā tesaṃ vārānaṃ ekantena
sahajātapaccayadhammāva nissayabhūtā, tasmā nissaye paṭikkhitte te 5- parihāyanti.
Napurejāte terasāti sahajātaṃ purejātanti vuttavissajjane dvimūlake dve
apanetvā terasa. Yathā hi te sahajāte paṭikkhitte purejātānaññeva
nissayaatthiavigatānaṃ vasena vissajjanaṃ na labhanti, tathā purejātepi paṭikkhitte
sahajātānaññeva nissayaatthiavigatānaṃ vasena vissajjanaṃ na labhanti, tasmā te
apanetvā terasāti veditabbā.
     Napacchājāte paṇṇadasāti ettha "pacchājātapaccayena paccayo"ti vā
"sahajātaṃ pacchājātaṃ āhāraṃ indriyan"ti vā āgataṭṭhānesu ṭhapetvā
pacchājātaṃ avasesānaṃ vasenapi te pañhā labbhanti, tasmā paṇṇaraseva vuttā.
Nakammetiādīsu yasmā kammavipākaāhāraindriyajhānamaggāpi kusalādibhedānaṃ
catunnaṃ khandhānaṃ ekadesova, tasmā ṭhapetvā te dhamme avasesadhammavasena
sahajātadhammā paccayā hontīti ekampi pañhāvissajjanaṃ na parihīnaṃ. Nasampayutte
ekādasāti yasmā tesu catūsu vāresu sampayuttadhammā sahajātādipaccayadhammavasena 6-
paccayā honti, tasmā sampayuttapaccayapaṭikkhepena teyeva vārā parihāyantīti
@Footnote: 1 cha.Ma. so               2 cha.Ma. aññamaññapaccayasaṅgahaṃ   3 cha.Ma. kusalo ca
@4 cha.Ma. ayaṃ saddo na dissati   5 cha.Ma. ayaṃ pāṭho na dissati
@6 cha.Ma. sahajātādipaccayena
Veditabbā. Navippayutte navāti dumūlakekāvasānā cattāro ekamūlakadumūlakāvasānā 1-
dve cāti ime cha vārā ekantena vippayuttapaccayadhammehi yuttā tehi
sahajātādivasena paccayā honti, tasmā vippayutte paṭikkhitte sabbepi te
vārā parihāyantīti naveva labbhanti. Tena vuttaṃ "navippayutte navā"ti.
Noatthinoavigatesupi teyeva veditabbā. Ekantena hi te vārā atthiavigatapaccaya-
dhammayuttā, tasmā te tesaṃ paṭikkhepena 2- parihāyanti. Yepi labbhanti,
tesu ārammaṇavasena vā anantarādivasena vā vissajjanāni kātabbāni.
Sahajātapurejātapacchājātaāhāraindriyabhedato pañcannaṃ atthiavigatānaṃ
vippayuttadhammānaṃ vā vasena na kātabbānīti.
    [533] Evaṃ paccanīye laddhavāre gaṇanato dassetvā idāni dumūlakādivasena
paccayagaṇanaṃ dassetuṃ nahetupaccayā nārammaṇe paṇṇarasātiādi āraddhaṃ.
Tattha nahetumūlakadukesu atirekagaṇano ūnataragaṇanena saddhiṃ yojito ūnataragaṇanova
hoti.
     Timūlake naupanissaye terasāti kusalo akusalassa, akusalo kusalassāti
dve vārā parihāyanti. Kasmā? nārammaṇena saddhiṃ naupanissayassa ghaṭitattā.
Ārammaṇavasena hi upanissayavasena ca imesaṃ pavatti. Tañca ubhayaṃ paṭikkhittaṃ.
Ārammaṇādhipati ārammaṇūpanissayagaṇanena 3- gahito hotiyeva.
     Chamūlakepi naupanissaye terasāti teyeva terasa. Sattamūlake pana
naupanissaye sattāti nasahajātena saddhiṃ ghaṭitattā tattha parihīnehi catūhi
saddhiṃ "kusalo kusalassa, kusalo akusalassa, akusalo akusalassa, akusalo
kusalassā"ti ime anantarūpanissayapakatūpanissayavasena pavattamānā cattāroti aṭṭha
parihāyanti, tasmā avasesānaṃ vasena sattāti vuttaṃ. Napurejāte ekādasāti
@Footnote: 1 cha.Ma. ekamūlakadukāvasānā   2 cha.Ma. paṭikkhepe  3 cha.Ma. ārammaṇūpanissayaggahaṇena
Nasahajātena saddhiṃ ghaṭitattā ekādasa. Napacchājāte navāti etesu 1-
ekādasasu sahajātaṃ pacchājātaṃ āhāraṃ indriyanti laddhavissajjane 2- dumūlake
abyākatante dve vāre apanetvā. Te hi sahajāte paṭikkhittepi
pacchājātavasena na parihīnā. 3- Sahajātena pana saddhiṃ pacchājāte paṭikkhitte
parihāyantīti sesānaṃ vasena navāti vuttaṃ. Aṭṭhamūlake nanissaye ekādasāti
sabbaṃ heṭṭhā vuttasadisameva. Navamūlake naupanissaye pañcāti kusalattikādayo 4-
abyākatantā tayo dumūlakā abyākatantā dve cāti pañca. Tesu
nānākkhaṇikakammakabaḷiṅkārāhārarūpajīvitindriyapacchājātadhammavasena vissajjanaṃ
veditabbaṃ.
     Dasamūlake napurejāte pañcātiādīsupi teyeva. Napacchājāte tīṇīti
pacchājātavasena labbhamāne dumūlake abyākatante dve apanetvā avasesā.
Navippayuttepi teyeva tayo. Noatthiyā dveti nānākkhaṇikakammavasena kusalañca
akusalañca kaṭattārūpassa. Vipākaṃ panettha naupanissayena saddhiṃ ghaṭitattā na
labbhati. Ekādasamūlake heṭṭhā vuttasadisāva gaṇanā. Dvādasamūlake nakamme
ekanti abyākatena abyākataṃ. Tattha ca āhārindriyavasena vissajjanaṃ veditabbaṃ.
Terasamūlakādīsupi sabbattha ekanti āgataṭṭhāne idameva gahetabbaṃ. Nāhāre pana
indriyavasena vissajjanaṃ veditabbaṃ. Naindriye āhāravasena. Cuddasamūlakādīsu
nakammena saddhiṃ ghaṭitattā noatthinoavigatā na labbhantīti na vuttā.
Nāhārapaccayā najhānapaccayāti naindriyaṃ apanetvā vuttaṃ, tasmā tattha
indriyavasena ekaṃ veditabbaṃ. Navipākapaccayā naindriyapaccayāti nāhāraṃ
apanetvā vuttaṃ, tasmā tattha āhāravasena ekaṃ veditabbaṃ. Imesu pana dvīsu
paccanīyato ṭhitesu gaṇanā nāma natthi, tasmā ekato na dassitāti.
                          Nahetumūlakaṃ niṭṭhitaṃ.
@Footnote: 1 cha.Ma. tesu    2 cha.Ma. laddhavissajjanesu   3 cha.Ma. aparihīnā  4 cha.Ma. kusalādayo
    [534] Nārammaṇamūlakādīsupi paṇṇarasa terasa ekādasa navāti sabbadukesu
cattārova mūlagaṇanaparicchedā. Timūlakādīsu pana bahupaccayasamāyoge itarānipi
satta pañca tīṇi dve ekanti paricchinnagaṇanāni vissajjanāni labbhantiyeva.
Tesu yesaṃ paccayānaṃ samāyoge yaṃ yaṃ labbhati, taṃ taṃ heṭṭhā vuttanayeneva 1-
sādhukaṃ sallakkhetvā uddharitabbaṃ. Sabbesu cetesu nārammaṇamūlakādīsu
nārammaṇādīni padāni atikkantena hetupadena saddhiṃ paṭhamaṃ sambandhitvāva 2-
cakkāni katāni. Yasmā pana tāni nahetumūlake vuttasadisāneva honti,
tasmā vitthārenapi adassetvā saṅkhepaṃ katvā dassitāni. Tattha yathā nahetumūlake
nārammaṇanaupanissayā visuṃ visuṃ paṇṇarasa vāre labhantāpi samāyoge terasa labhiṃsu,
evaṃ sabbattha teraseva labhanti. Yathā ca nārammaṇanasahajātehi saddhiṃ naupanissaye
satta vārā honti, evaṃ naupanissayanārammaṇehi saddhiṃ nasahajātepi satta.
    [538] Nanissayapaccayā naupanissayapaccayā napacchājāte tīṇīti kusalādīni
abyākatantāni. Tesu kaṭattārūpañca āhārasamuṭṭhānañca paccayuppannaṃ.
    [543-544] Nāhāranaindriyamūlakesu catukkesu nakammena saddhiṃ
aghaṭitattā nahetumūlake viya ekantena labbhanti. Naindriyamūlake naupanissaye
ca napurejāte ca ṭhapetvā nāhāre tīṇīti kātabbanti naindriyapaccayato
paṭṭhāya ime dve paccaye ghaṭetvā naindriyapaccayā .pe. Naupanissayapaccayā
nāhāre tīṇi. Naindriyapaccayā .pe. Napurejātapaccayā nāhāre tīṇīti evaṃ
imehi dvīhi paccayehi saddhiṃ nāhārapaccaye gaṇanā kātabbāti attho. Tattha
tīṇīti kusalādīneva abyākatassa. Tattha kusalākusalā kaṭattārūpānaṃ purejātassa
ca kāyassa pacchājātapaccayena paccayo, 3- abyākatā pana cittacetasikā
pacchājātapaccayenevāti imesaṃ vasena tīṇi vissajjanāni kātabbāni. Parato pana
@Footnote: 1 cha.Ma. vuttanayena   2 cha.Ma. bandhitvāva   3 cha.Ma. ayaṃ pāṭho na dissati
Napacchājātena saddhiṃ ghaṭitattā nāhāre dveti vuttaṃ. Tattha kaṭattārūpavasena
kusalaṃ abyākatassa, tathā akusalanti ettakameva labbhati. Āhārassa pana
paṭikkhittattā kabaḷiṅkārāhāro atthiavigatavasenāpi paccayabhāvaṃ na labhati.
    [545] Navippayuttamūlakassa catumūlake naupanissaye pañcāti kusalo
sahajātakusalassa, kusalo kaṭattārūpasaṅkhātassa abyākatassa, akusalo sahajātākusalassa,
tathā kaṭattārūpasaṅkhātassa abyākatassa, abyākato sahajātābyākatassāti evaṃ
pañca. Navippayuttapaccayā .pe. Naupanissaye tīṇīti heṭṭhā vuttanayeneva
kusalādayo tayo abyākatassa.
    [546] Noatthipaccayā nahetuyā navāti nahetupaccayā noatthiyā vuttā
naveva. Sabbepi hi te ekamūlakekāvasānā anantarapakatūpanissayavasena labbhanti.
Ārammaṇe navātipi teyeva nārammaṇe ṭhatvā naupanissaye dve kātabbā. Yāva
nissayampīti noatthimūlake naye "noatthipaccayā nahetupaccayā nārammaṇapaccayā"ti
evaṃ cakkabandhagamanena nārammaṇapaccaye ṭhatvā imehi vā tīhi, ito paresu
nādhipatiādīsu aññatarena 1- vā saddhiṃ yāva nissayapaccayaṃ pāpuṇāti, tāva
gantvā 2- naupanissaye dve vissajjanāni kātabbānīti attho.
     Evaṃ lakkhaṇaṃ ṭhapetvā puna nārammaṇato paṭṭhāya yāva nanissayā 3- satta
paccaye gahetvā naupanissaye dveti āha. Tattha noatthipaccayā nahetupaccayā
nārammaṇapaccayā naupanissaye dve, noatthipaccayā nahetunārammaṇanādhipatipaccayā
naupanissaye dveti evaṃ nārammaṇato purimapacchimehi nanissayapariyo sānehi
sabbapadehi saddhiṃ yojanā kātabbā. Dveti panettha kusalo abyākatassa,
akusalo abyākatassāti nānākkhaṇikakammavasena kaṭattārūpassa paccayavasena
veditabbāni. Naupanissayapadena saddhiṃ napurejātādīsu sabbattha dve. Kammapaccayo
@Footnote: 1 cha.Ma. aññataraññatarena   2 Sī.,Ma. ṭhatvā    3 cha.Ma. nissayā
Panettha na gahito. Tasmiñhi gahite tepi dve vārā chijjanti, vissajjanameva
na labbhati. Evaṃ yena yena saddhiṃ yassa yassa saṃsandane yaṃ labbhati, yañca
parihāyati, taṃ sabbaṃ sādhukaṃ sallakkhetvā sabbapaccanīyesu gaṇanā uddharitabbāti.
                        Paccanīyavaṇṇanā niṭṭhitā.
                            ---------



             The Pali Atthakatha in Roman Book 55 page 532-548. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12026              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12026              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]