ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         Anulomapaccanīyavaṇṇanā
    [550] Anulomapaccanīye "hetuyā satta, ārammaṇe navā"ti evaṃ anulome
"nahetuyā paṇṇarasa, nārammaṇe paṇṇarasā"ti evaṃ paccanīye ca laddhagaṇanesu
paccayesu yo yo paccayo anulomato ṭhito, tassa tassa anulome laddhavārehi
saddhiṃ ye paccanīyato ṭhitassa paccanīye laddhavāresu sadisavārā, tesaṃ vasena
gaṇanā veditabbā. Anulomasmiñhi hetupaccaye "hetuyā sattā"ti satta vārā
laddhā, paccanīye nārammaṇapaccaye "nārammaṇe paṇṇarasā"ti paṇṇarasa laddhā.
Tesu ye hetuyā satta vuttā, tehi saddhiṃ nārammaṇe vuttesu paṇṇarasasu
"kusalo kusalassa, abyākatassa, kusalābyākatassa, akusalo akusalassa, abyākatassa,
akusalābyākatassa, abyākato abyākatassā"ti ime satta sadisā, te sandhāya
hetupaccayā nārammaṇe sattāti vuttaṃ. Nādhipatiyā sattātiādīsupi eseva nayo.
     Nasahajātassa pana hetupaccayassa abhāvā nasahajāte ekopi na labbhati,
tasmā tena saddhiṃ yojanā na katāti. 1- Naaññamaññe kusalādayo tayo
rūpābyākatassa labbhanti, te sandhāya tīṇīti vuttaṃ. Tathā nasampayutte. Navippayutte
pana kusalo 2- kusalassa, akusalo 3- akusalassa, abyākato 4- abyākatassāti
arūpadhammavasena tīṇi veditabbāni. Nanissayanoatthinoavigatā nasahajāto viya
@Footnote: 1 cha.Ma. na katā   2 cha.Ma. kusalaṃ   3 cha.Ma. akusalaṃ   4 cha.Ma. abyākataṃ

--------------------------------------------------------------------------------------------- page549.

Na labbhantiyevāti tehipi saddhiṃ yojanā na katā. Evamettha satta tīṇīti dveyeva paricchedā, 1- tesaṃ vasena ūnataragaṇanena saddhiṃ atirekagaṇanassāpi gaṇanaṃ parihāpetvā paccayaghaṭanesu gaṇanā veditabbā. [551] Tattha hetusahajātanissayaatthiavigatanti nārammaṇe sattāti kusalo dhammo kusalassa dhammassa hetupaccayena paccayo, sahajātanissayaatthiavigatapaccayena paccayo, nārammaṇapaccayena paccayo. Kusalo hetu 2- sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo, sahajātanissayaatthiavigatapaccayena paccayo, nārammaṇapaccayena paccayoti iminā nayena satta vārā uddharitabbā. Nādhipatiyā sattātiādīsupi eseva nayo. Dutiyaghaṭane aññamaññassa paviṭṭhattā ṭhapetvā nasampayuttaṃ sesesu tīṇīti vuttaṃ. Nasampayutte pana aññamaññavippayuttaṃ paṭisandhināmarūpaṃ sandhāya ekanti vuttaṃ. Aññamaññapaccayo cettha anulomaghaṭane paviṭṭhattā paccanīyato na labbhati, tasmā "naaññamaññe"ti na vuttaṃ. Yathā cettha, evaṃ sesaghaṭanesupi paviṭṭhapaccayā paccanīyato na labbhantīti na vuttā. Tatiyaghaṭane sampayuttassa paviṭṭhattā sabbattha tīṇiyeva. Catutthaghaṭane vippayuttassa paviṭṭhattā tīṇi kusalādīni cittasamuṭṭhānarūpassa. Pañcame vipākassa paviṭṭhattā sabbattha ekaṃ abyākatena abyākataṃ. Ito paresupi vipākasampayuttesu eseva nayo. [552] Hetusahajātanissayaindriyamaggaatthiavigatanti nārammaṇe cattārīti kusalo kusalassa, kusalo abyākatassa, kusalo kusalābyākatassa, abyākato abyākatassāti imesaṃ vasena veditabbāni. Sesesupi eseva nayo. Naaññamaññe dveti 3- kusalo kusalābyākatassa, abyākato abyākatassa. 3- Parato dvīsupi eseva nayo. Iminā upāyena sabbaghaṭanesu labbhamānavasena gaṇanā veditabbā. @Footnote: 1 cha.Ma. gaṇanaparicchedā 2 cha.Ma. kusalā hetū @3-3 cha.Ma. kusalo abyākatassa, tathā abyākato

--------------------------------------------------------------------------------------------- page550.

Sabbānipi cetāni imasmiṃ anulomapaccanīye sahajātavasena ceva pakiṇṇakavasena ca paṇṇarasādhikāni cattāri ghaṭanasatāni vuttāni. Tesu tasmiṃ tasmiṃ ghaṭane ye anulomato ṭhitā paccayā, tesaṃ ekopi paccanīyato na labbhati. Hetumūlake cettha paṭhamaghaṭane anulomato pañcannaṃ paccayānaṃ ṭhitattā paccanīyato ekūnavīsati paccayā āgatā, evaṃ sesesupi anulomato ṭhitāvasesā paccanīyato āgatā. Anulomato cettha bahūsupi paccayesu 1- paccanīyato ekekova āgatoti veditabbo. Yathā ca hetumūlake, evaṃ ārammaṇādimūlakesupi sabbametaṃ vidhānaṃ yathānurūpato veditabbanti. Anulomapaccanīyavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 55 page 548-550. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12387&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12387&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]