ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         Paccanīyānulomavaṇṇanā
    [631] Paccanīyānulomepi "hetuyā satta, ārammaṇe navā"ti evaṃ anulome
"nahetuyā paṇṇarasa nārammaṇe paṇṇarasā"ti evaṃ paccanīye ca laddhagaṇanesu
paccayesu yo paccayo 2- paccanīyato ṭhito, tassa paccanīyato laddhavāresu ye
anulomato ṭhitassa anulomato laddhavārehi sadisā vārā, tesaṃ vasena gaṇanā
veditabbā. Paccanīyasmiñhi nahetupaccaye "nahetuyā paṇṇarasā"ti paṇṇarasa
vārā laddhā, anulome ārammaṇapaccaye "ārammaṇe navā"ti nava vārā laddhā.
Tattha ye nahetuyā paṇṇarasa vuttā, tesu ye nava vārā ārammaṇe vuttehi
navahi sadisā, tesaṃ vasena gaṇanā veditabbā. Tattha ye ārammaṇe nava
vuttā, te nahetuyā vuttesu paṇṇarasasu "kusalo kusalākusalābyākatānaṃ, akusalo
akusalakusalābyākatānaṃ, abyākato abyākatakusalākusalānan"ti imehi navahi
@Footnote: 1 cha.Ma. ṭhitesu     2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page551.

Sadisāva, te sandhāya nahetuyā ārammaṇe navāti vuttaṃ. Adhipatiyā dasātiādīsupi eseva nayo. Ārammaṇādīnañhi anulomagaṇanāya ye vārā vuttā, nahetupaccayena saddhiṃ saṃsandanepi te sabbepi 1- labbhantīti veditabbā. "kusalo dhammo kusalassa dhammassa nahetupaccayena paccayo ārammaṇapaccayena paccayo, dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhatī"ti iminā pana 2- upāyena tesaṃ pāliddhāro veditabbo. 3- Nahetupaccayā adhipatiyā dasāti ettha ṭhapetvā vīmaṃsādhipatiṃ sesā- dhipativasena anulomavibhaṅge āgatavārā uddharitabbā. Evamettha nava dasa satta tīṇi terasa ekanti cha gaṇanaparicchedā, tesaṃ vasena ūnataragaṇanena saddhiṃ atirekagaṇanassāpi gaṇanaṃ parihāpetvā nahetumūlakādīnaṃ nayānaṃ timūlakādīsu sabbasaṃsandanesu gaṇanā veditabbā. Idantāva sādhāraṇalakkhaṇaṃ. Na panetaṃ sabbasaṃsandanesu gacchati, yehi pana paccayehi saddhiṃ yesaṃ paccayānaṃ saṃsandane ye vārā virujjhanti, te apanetvā avasesānaṃ vasenapettha gaṇanā veditabbā. Nahetupaccayā nārammaṇapaccayā adhipatiyā sattāti ettha hi kusalo akusalassa, abyākato kusalassa, abyākato akusalassāti ime ārammaṇādhipativasena labbhamānā tayo vārā virujjhanti. Kasmā? nārammaṇapaccayāti vuttattā. Tasmā te apanetvā sahajātādhipatinayenevettha "kusalo kusalassa, abyākatassa, kusalābyākatassa, akusalo akusalassa, abyākatassa, akusalābyākatassa, abyākato abyākatassā"ti satta vārā veditabbā. Tepi nahetupaccayāti vacanato ṭhapetvā vīmaṃsādhipatiṃ sesādhipatīnaṃ vasena. Evaṃ sabbattha ūnataragaṇanapaccayavasena ca avirujjhamānagaṇanavasena ca gaṇanā veditabbā. @Footnote: 1 cha.Ma. sabbe 2 cha.Ma. ayaṃ saddo na dissati @3 pāliyā uddhāro pāliddhāroti yojanā, cha.Ma. pāḷi uddharitabbā

--------------------------------------------------------------------------------------------- page552.

Yesu ca paccayesu paccanīyato ṭhitesu ye anulomato na tiṭṭhanti, tepi veditabbā. Seyyathīdaṃ:- anantare paccanīyato ṭhite samanantarāsevananatthivigatā anulomato na tiṭṭhanti, sahajāte paccanīyato ṭhite hetuaññamaññavipākajhāna- maggasampayuttā anulomato na tiṭṭhanti, nissaye paccanīyato ṭhite vatthupurejāto anulomato na tiṭṭhati. Āhāre vā indriye vā paccanīyato ṭhite hetuaññamaññavipākajhānamaggasampayuttā anulomato na tiṭṭhanti. Ārammaṇe pana paccanīyato ṭhite adhipatiupanissayā anulomato na tiṭṭhanti, ārammaṇādhipati- ārammaṇūpanissayā pana na labbhanti. Iminā upāyena sabbattha yaṃ labbhati, yañca na labbhati, taṃ jānitvā labbhamānavasena vārā uddharitabbā. Tattha sabbesupi timūlakādīsu anantare sattātiādayo dumūlake laddhavārāyeva. Sattamūlakādīsu pana nasahajātapaccayā nissaye tīṇīti purejātavasena vatthunissaye tīṇi. Kamme dve nānākkhaṇikavasena. 1- Āhāre ekaṃ kabaḷiṅkārāhāravasena. Indriye ekaṃ rūpajīvitindriyavasena. 2- Kamena gantvā vippayutte tīṇīti kusalādīni 3- abyākatantāni pacchājātavasena. Atthiavigatesu pañcāti tāni ceva tīṇi, kusalābyākatā abyākatassa, akusalābyākatā abyākatassāti imāni ca dve pacchājātindriyavasena. 4- Pacchājātapaccayassa paccanīkabhāvato paṭṭhāya pana atthiavigatesu ekanti abyākato abyākatassa āhārindriyavasena. Nāhāre gahite naindriyapaccayāti na gahetabbā. 5- Tathā naindriye gahite nāhārapaccayāti. Kasmā? dvīsu ekato gahitesu gaṇetabbavārassa abhāvato. Jhānamaggādīsupi paccanīkato ṭhitesu āhārato vā indriyato vā ekaṃ anulomaṃ @Footnote: 1 cha.Ma. nānākkhaṇikavaseneva 2 Sī.,Ma. charūpindriyavasena, cha. rūpindriyavasena @3 cha.Ma. kusalādīnaṃ 4 cha.Ma. pacchājātāhārindriyavasenāti @5 Sī.,Ma. gahetabbaṃ, cha. na gahetabbaṃ

--------------------------------------------------------------------------------------------- page553.

Akatvāva avasāne indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekanti vuttaṃ. Sesamettha uttānatthamevāti. Nahetumūlakaṃ niṭṭhitaṃ. ---------- [636] Nārammaṇamūlakādīsu naaññamaññamūlake naaññamaññapaccayā hetuyā tīṇīti kusalādīni cittasamuṭṭhānānaṃ. Adhipatiyā aṭṭhāti adhipatiyā vuttesu dasasu 1- "kusalo kusalassa, akusalo akusalassā"ti 1- dve apanetvā sesāni aṭṭha. Sahajāte pañcāti hetuyā vuttehi tīhi saddhiṃ "kusalo ca abyākato ca abyākatassa, akusalo abyākato ca abyākatassā"ti ime dve. Nissaye sattāti tehi pañcahi saddhiṃ "abyākato kusalassa, abyākato akusalassā"ti ime dve vatthuvasena. Kamme tīṇīti hetuyā vuttāneva. Sesattikesupi eseva nayo. Adhipatiyā tīṇīti heṭṭhā vuttāneva. [644] Nāhāramūlake aññamaññe tīṇīti ṭhapetvā āhāre sesacetasikavasena veditabbāni. Yathā ca heṭṭhā, tathā idhāpi nāhāranaindriyesu ekekameva gahitaṃ, na dve ekato. [648] Nasampayuttapaccayā hetuyā tīṇīti heṭṭhā naaññamaññe vuttāneva. Adhipatiyā aṭṭhāti heṭṭhā vuttāneva. Navippayuttamūlake kamme pañcāti kusalādicetanā sahajātakusalādīnaṃ, nānākkhaṇikā kusalākusalacetanā vipākānaṃ 2- kammasamuṭṭhānarūpassāti evaṃ pañca. Āhārindriyesu tīṇi sahajātasadisāni. Jhānamaggādīsu tīṇi hetusadisāni. @Footnote: 1-1 cha.Ma. kusalo kusalābyākatassa, akusalo akusalābyākatassāti @2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page554.

[650] Noatthimūlake yasmā hetu noatthi nāma na hoti, niyamato atthiyeva, tasmā taṃ aggahetvā nārammaṇe navāti vuttaṃ. Yathā ca hetu, tathā aññepi atthipaccayalakkhaṇayuttā ettha anulomato na tiṭṭhanti. Kamme dveti idaṃ pana nānākkhaṇikakammavasena vuttaṃ. Paccanīyato sabbe labbhanti. Yampana anulomato labbhamānampi aggahetvā tato paraṃ vārā 1- paccanīyato gayhanti, so pacchā yojanaṃ labhati. Tenevettha "noatthipaccayā nahetupaccayā .pe. Noavigatapaccayā kamme dve"ti vuttaṃ. Kasmā panesa sakaṭṭhāneyeva na gahitoti? Yasmā avasesesu sabbesupi paccanīyato ṭhitesu ekova anulomato labbhati. 2- Idañhi imasmiṃ paccanīyānulome lakkhaṇaṃ:- yo sabbesu paccanīyato ṭhitesu ekova anulomato labbhati, so pacchā vuccatīti. Noatthipaccayā nahetupaccayā .pe. Noavigatapaccayā upanissaye navāti etthāpi eseva nayo. Idampana pakatūpanissayavasena vuttaṃ. Iminā nayena 3- sabbattha labbhamānālabbhamānaṃ purevuttaṃ pacchāvuttañca veditabbanti. Pañhāvārassa paccanīyānulomavaṇṇanā niṭṭhitā. Niṭṭhitā ca kusalattikapaṭṭhānassa vaṇṇanāti. ------------


             The Pali Atthakatha in Roman Book 55 page 550-554. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12437&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12437&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]