![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
imasmiṃ tike nānākkhaṇikaṃ na labbhati. Tathā uppannattikaatītattikesu. Paccanīye ahetukaṃ maggārammaṇanti ahetukaṃ maggārammaṇaṃ, āvajjanaṃ sandhāyetaṃ vuttaṃ. Sesamettha pālianusāreneva veditabbaṃ. Uppannattike ca atītattike ca paṭiccavārādayo natthi, pañhāvāramattameva labbhati. Kasmā? paṭiccavārādayo hi sahajātapurejātānaññeva honti, ime ca tikā atītānāgatamissakā. Uppannattike cettha anantarabhāgiyāpi paccayā na labbhanti. Kasmā? uppannattike atītassa abhāvato. Uppanno ca anuppanno cāti ime cettha dve dhammā uppannassa ca anuppannassa cāti imesaṃ dvinnaṃ na kenaci paccayena paccayo. Anuppanno ca uppādī cāti ime pana dve uppannassa ārammaṇūpanissayavasena dvīhi paccayehi paccayā. 3- Sesamettha pāliyaṃ āgatanayeneva veditabbaṃ. Atītattike paccuppannaṃ atītānāgatassa atītānāgataṃ vā 4- atītānāgatassa na kenaci kenaci paccayo. Nibbānampana dvīsupi imesu tikesu neva paccayato na paccayuppannato labbhati. Sesamidhāpi pāliyaṃ āgatanayeneva veditabbaṃ. @Footnote: 1 cha.Ma. ārammaṇapurejātaṃ 2 cha.Ma. sesā 3 cha.Ma. paccayo 4 cha.Ma. atītānāgatañcaThe Pali Atthakatha in Roman Book 55 page 564. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12750 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12750 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]