ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        4. Tikadukapaṭṭhānavaṇṇanā
     tikadukapaṭṭhānepi kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati
hetupaccayāti pañhāmattuddhāravaseneva desanā katā. Tattha yathā heṭṭhā
hetudukena saddhiṃ kusalapadaṃ yojetvā sabbapaccayavasena sabbavāresu saṅkhepato desanā
katā, evamidha kusalattikena saddhiṃ hetupadaṃ yojetvā sabbapaccayavasena sabbavāresu
saṅkhepato desanā katā. Yathā ca hetupadaṃ, evaṃ nahetupadampi kusalattikena saddhiṃ
yojetvā kusalattikahetudukaṃ niṭṭhāpitaṃ. Tato paraṃ sukhāya vedanāya sampayuttaṃ
hetuṃ dhammantiādinā nayena vedanāttikahetudukādīni ekavīsati tikadukāni dassitāni.
     Evaṃ bāvīsatiyā tikehi saddhiṃ hetudukaṃ yojetvā puna tehiyeva saddhiṃ
sahetukadukādayo saraṇadukapariyosānā labbhamānavasena sabbadukā yojitā. Idhāpi
yaṃ yaṃ padaṃ yojanaṃ na gacchati, taṃ tadeva 1- pāliyaṃyeva paṭikkhittaṃ. Evaṃ dukasataṃ
gahetvā dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma desitaṃ. Tatrāpi
yena yena nayena pāli saṅkhittā, so so nayo vitthārato veditabboti.
                      Tikadukapaṭṭhānavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 568. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12833              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12833              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]