ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā
    [1] Idāni kusalādīsu dhammesu paccayadhammaṃ appaṭikkhipitvā paccayuppannassa
kusalādibhāvappaṭikkhepavasena dhammānaṃ anulomapaccanīyatāya laddhanāmaṃ anuloma-
paccanīyapaṭṭhānaṃ dassetuṃ kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati
hetupaccayātiādi āraddhaṃ. Tattha kusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ
anujānāti, nakusalo dhammo uppajjatīti kusalassa uppattiṃ vāreti. Tasmā
"kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpan"tiādinā nayena vissajjanaṃ dassitaṃ,
taṃ sabbaṃ pāliṃ oloketvā sādhukaṃ sallakkhetabbaṃ. Yañhi 1- yena sadisaṃ, yañca
yattha labbhati, yo ca yesaṃ vissajjanānaṃ yesu paccayesu gaṇanaparicchedo, so
sabbo pāliyaṃ dassito, tasmā pāliyevettha attho. Yathā cettha, evaṃ
dukapaṭṭhānādīsupīti.
     Ettāvatā:-
                    tikañca paṭṭhānavaraṃ dukuttamaṃ
                    dukaṃ tikañceva tikaṃ dukañca
                    tikaṃ tikañceva dukaṃ dukañca
                    cha anulomapaccanīyamhi nayā sugambhīrāti
@Footnote: 1 cha.Ma. yampi
Aṭṭhakathāyaṃ vuttagāthāya dīpitā dhammānulomapaccanīyapaṭṭhāne cha nayā niddiṭṭhā
honti. Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro
cattāro nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ anulomapaccanīya-
paṭṭhānaññeva veditabbanti.
                   Anulomapaccanīyapaṭṭhānavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 571-572. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12905              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12905              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]