ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumber chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   19-24 Paccanīyānulomapaṭṭhānavaṇṇanā
    [1] Idāni kusalādīsu dhammesu paccayadhammaṃ paṭikkhipitvā paccayuppannassa
akusalādibhāvaṃ appaṭikkhepavasena dhammānaṃ paccanīyānulomatāya laddhanāmaṃ paccanīyānuloma-
paṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayātiādi
āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ vāreti,
akusalo dhammo uppajjatīti akusalassa uppattiṃ anujānāti. Nakusalañhi akusalaṃ
abyākataṃ vā, tañca sahajātapaccayaṃ katvā uppajjamāno kusalo nāma natthi, tasmā
akusalābyākatavasena desanā katā. Tattha 1- "cittasamuṭṭhānañca rūpan"ti  1- evaṃ
nakusalaṃ dhammaṃ paṭicca vissajjanaṃ veditabbaṃ. Abyākato dhammo uppajjati
hetupaccayāti ayampana pañho "vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo
khandhā cittasamuṭṭhānañca rūpan"ti vissajjitova. Iti sabbapañhesu avissajjitassa
atthānurūpaṃ vissajjanaṃ vissajjitassa ca pāliāgatameva vissajjanaṃ. Ekekasmiñca
tikaduke vārappabhedapaccayagaṇanāvidhānaṃ sabbaṃ heṭṭhā vuttanayānusāreneva veditabbaṃ.
     Ettāvatā ca:-
                     tikañca paṭṭhānavaraṃ dukuttamaṃ
                     dukaṃ tikañceva tikaṃ dukañca
@Footnote: 1-1 cha.Ma. akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhāti

--------------------------------------------------------------------------------------------- page573.

Tikaṃ tikañceva dukaṃ dukañca cha paccanīyānulomamhi nayā sugambhīrāti aṭṭhakathāyaṃ vuttagāthāya dīpitā dhammapaccanīyānulomapaṭṭhāne cha nayā niddiṭṭhā honti. Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ paccanīyānulomapaṭṭhānaññeva veditabbanti. Paccanīyānulomapaṭṭhānavaṇṇanā niṭṭhitā. -------------- Pariyosānavaṇṇanā evaṃ dhammānulomādivasena catūsu paṭṭhānesu 1- ekekasmiṃ catuvīsatiyā catuvīsatiyā nayānaṃ vasena channavuti nayā honti. Tattha paccayanaye aggahetvā ekekasmiṃ paṭṭhāne tikadukādīnaṃyeva channaṃ channaṃ nayānaṃ vasenetaṃ catuvīsatinayapaṭimaṇḍitaṃ samantapaṭṭhānamahāpakaraṇaṃ veditabbaṃ. Keci pana "kusalārammaṇo dhammo akusalārammaṇo dhammo"tiādinā nayena ārammaṇamātikaṃ nāma ṭhapetvā "kusalārammaṇo dhammo kusalārammaṇassa dhammassa hetupaccayena paccayo"tiādinā nayena ārammaṇapaṭṭhānaṃ nāma dassetvā aparampi phassādīnaṃ vasenapi phassapaṭṭhānaṃ nāma uddharitvā dassenti, tampana 2- neva pāliyaṃ na aṭṭhakathāsu sandissatīti idha na vicāritaṃ. Saṅgītiāruḷhapālivaseneva panettha vaṇṇanā katāti veditabbā. Ettāvatā ca:- sammuḷhā yattha pajā tantākulādibhāvamāpannā nekavidhadukkhaggahaṇaṃ saṃsāraṃ nātivattanti. @Footnote: 1 cha.Ma. vāresu 2 cha.Ma. taṃ

--------------------------------------------------------------------------------------------- page574.

Paccayabhedakusalo 1- lokagarutampi paccayākāraṃ atinippuṇagambhīraṃ javanabbhūmiṃ buddhañāṇassa. Kusalādidhammabhedaṃ nissāya nayehi vividhagaṇanehi vitthārento sattama- mabhidhammappakaraṇaṃ satthā. Suvihitasanniṭṭhāno paṭṭhānaṃ nāma yaṃ pakāsesi saddhāyesā 2- samāraddhā yā aṭṭhakathā mayā tassa. Ācariyānaṃ vādampi 3- avihāya vibhajjavādisīhānaṃ 4- atibahuvidhantarāye lokamhi anantarāyena. Sā esā ajja yathā 5- cuddasamattehi bhāṇavārehi atthaṃ pakāsayantī paṭṭhānavarassa sakalassa. Sanniṭṭhānaṃ pattā yatheva niṭṭhaṃ tathā bahujanassa sampāpuṇantu sīghaṃ kalyāṇā sabbasaṅkappā. Ettāvatā:- sattappakaraṇaṃ nātho abhidhammamadesayi devātidevo devānaṃ devalokamhi yaṃ pure. Tassa aṭṭhakathā esā sakalassāpi niṭṭhitā ciraṭṭhitatthaṃ dhammassa niṭṭhapentena taṃ mayā. Yaṃ pattaṃ kusalaṃ tassa ānubhāvena pāṇino sabbe saddhammarājassa ñatvā dhammaṃ sukhāvahaṃ. @Footnote: 1 cha.Ma. paccayabhede kusalo 2 cha.Ma. saddhāya 3 cha.Ma. vādaṃ @4 cha.Ma. vibhajjavādisissānaṃ 5 cha.Ma. sā evaṃ ajja katā

--------------------------------------------------------------------------------------------- page575.

Pāpuṇantu visuddhāya sukhāya paṭipattiyā asokamanupāyāsaṃ nibbānasukhamuttamaṃ. Ciraṃ tiṭṭhatu saddhammo dhamme hontu sagāravā sabbepi sattā kālena sammā devo pavassatu. Yathā rakkhiṃsu porāṇā surājāno tathevimaṃ rājā rakkhatu dhammena attanova pajaṃ pajanti. Paṭṭhānappakaraṇaṭṭhakathā niṭṭhitā. Niṭṭhitā ca dhātukathādipañcapakaraṇaṭṭhakathā. -------------

--------------------------------------------------------------------------------------------- page576.

Nigamanakathā paramavisaddhasuddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudaya- samuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamutta- vādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññāpaṭisambhidādip- pabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā 1- buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sakalassāpi abhidhammapiṭakassa aṭṭhakathā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ paññāvisuddhiyā. Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Abhidhammapiṭakaṭṭhakathā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 55 page 572-576. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12928&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12928&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumber chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]