ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        4. Catukkaniddesavaṇṇanā
     [132] Catukkaniddese asappurisoti lāmakapuriso adhammapuriso. 2- Pāṇaṃ
atipātetīti pāṇātipātī. Adinnaṃ ādiyatīti adinnādāyī. Kāmesu micchā
caratīti kāmesumicchācārī. Musā vadatīti musāvādī. Surāmerayamajjapamāde tiṭṭhatīti
surāmerayamajjapamādaṭṭhāyī.
     [133] Pāṇātipāte samādapetīti yathā pāṇaṃ atipāteti, tathā naṃ
tattha gahaṇaṃ gaṇhāpeti. Sesesupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo
puggalo yasmā sayaṃ katena ca dussīlyena samannāgato, yañca samādapitena
@Footnote: 1 cha.Ma. aparasmiṃ             2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page84.

Kataṃ, tato upaḍḍhassa dāyādo, tasmā asappurisena asappurisataroti vuccati. Sappurisoti uttamapuriso. [135] Sappurisena sappurisataroti attanāva katena susīlyena samannāgatattā yañca samādapito karoti, tato upaḍḍhassa dāyādattā uttamapurisena uttamapurisataro. [136] Pāpoti akusalakammapathasaṅkhātena dasavidhena pāpena samannāgato. [138] Kalyāṇoti kusalakammapathasaṅkhātena dasavidhena kalyāṇadhammena samannāgato suddhako bhadrako. Sesamettha heṭṭhā vuttanayattā uttānatthameva. [140] Pāpadhammādīsu pāpo dhammo assāti pāpadhammo. Kalyāṇo dhammo assāti kalyāṇadhammo. Sesamettha uttānatthameva. [144] Sāvajjādīsu sāvajjoti sadoso. Sāvajjena kāyakammenāti sadosena pāṇātipātādinā kāyakammena. Itaresupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo tīhi dvārehi āyūhanakammassa sadosattā gūthakuṇapādibharito padeso viya "sāvajjo"ti vuccati. [145] Sāvajjena bahulanti yassa sāvajjameva kāyakammaṃ bahulaṃ 1- hoti appaṃ anavajjaṃ, so "sāvajjena bahulaṃ kāyakammena samannāgato appaṃ anavajjenā"ti vuccati. Itaresu eseva nayo. Ko pana evarūpo hotīti? yo gāmadhammatāya vā nigamadhammatāya vā kadāci karahaci uposathaṃ samādiyati, sīlāni pūreti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo tīhi dvārehi āyūhanakammena 2- sāvajjasseva bahulatāya anavajjassa appatāya vajjabahuloti vuccati. Yathā hi ekasmiṃ padese dubbaṇṇāni duggandhāni pupphāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ adhimuttakavassikapāṭalādīni 3- patitāni bhaveyyuṃ, evarūpo @Footnote: 1 cha.Ma. bahu 2 cha.Ma. āyūhanakammesu @3 cha.Ma......pāṭalāni

--------------------------------------------------------------------------------------------- page85.

Ayaṃ puggalo veditabbo. Yathā pana ekasmiṃ padese adhimuttakavassikapāṭalādīni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ dubbaṇṇaduggandhāni badarapupphādīni patitāni bhaveyyuṃ, evarūpo tatiyo puggalo veditabbo. Catuttho pana tīhi dvārehi āyūhanakammassa niddosattā catumadhurabharitasuvaṇṇapāti viya daṭṭhabbo. Tesu paṭhamo andhabālaputhujjano. Dutiyo antarantarā kusalakārako lokiyaputhujjano. Tatiyo sotāpanno. Sakadāgāmianāgāminopi eteneva saṅgahitā. Catuttho khīṇāsavo. So hi ekantena anavajjoyevāti 1- ayaṃ aṅguttaraṭṭhakathānayo. [148] Ugghaṭitaññūādīsu ugghaṭitaññūti ettha ugghaṭitaṃ nāma ñāṇugghāṭanaṃ, ñāṇena 2- ugghaṭitamatteyeva jānātīti attho. Saha udāhaṭavelāyāti udāhāre udāhaṭamatteyeva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti "ayaṃ cattāro satipaṭṭhānā"tiādinā nayena saṅkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo "ugghaṭitaññū"ti vuccati. [149] Vipacitaṃ vitthāritameva atthaṃ jānātīti vipacitaññū. Ayaṃ vuccatīti ayaṃ saṅkhittena mātikaṃ ṭhapetvā vitthārena atthe bhājiyamāne arahattaṃ pāpuṇituṃ samattho puggalo "vipacitaññū"ti vuccati. [150] Uddesādīhi netabboti neyyo. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti. [151] Byañjanapadameva paramaṃ assāti padaparamo. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena jhānaṃ vā vipassanaṃ vā maggaṃ vā phalaṃ vā nibbattetuṃ na sakkotīti attho. @Footnote: 1 cha.Ma. anavajjoyeva 2 cha. ñāṇe

--------------------------------------------------------------------------------------------- page86.

[152] Yuttapaṭibhāṇādīsu paṭibhāṇaṃ vuccati ñāṇampi ñāṇassa upaṭṭhita- vacanampi, taṃ idhādhippetaṃ. Atthayuttaṃ kāraṇayuttañca paṭibhāṇamassāti yuttapaṭibhāṇo. Pucchitānantarameva sīghaṃ byākātuṃ asamatthatāya no muttaṃ paṭibhāṇamassāti no muttapaṭibhāṇo. Iminā nayena sesā veditabbā. Ettha pana paṭhamo kañci kālaṃ vīmaṃsitvā yuttameva pekkhati tipiṭakacūḷanāgatthero viya. So kira pañhaṃ puṭṭho pariggahetvā yuttapayuttakāraṇameva katheti. Dutiyo pucchānantarameva yena vā tena vā vacanena paṭibāhati. Vīmaṃsitvāpi ca yuttaṃ na pekkhati catunikāyikapaṇḍitatissatthero viya. So kira pañhaṃ puṭṭho pañhāpariyosānampi nāgameti, yaṃ vā taṃ vā kathetiyeva, vacanatthaṃ panassa vīmaṃsiyamānaṃ katthaci na laggati. Tatiyo pucchāsamakālameva yuttaṃ pekkhati, taṃkhaṇaññeva vacanaṃ byākaroti tipiṭakacūḷābhayatthero viya. So kira pañhaṃ puṭṭho sīghameva katheti, yuttapayuttakāraṇo ca hoti. Catuttho pañhaṃ puṭṭho samāno neva yuttaṃ pekkhati, na yena vā tena vā paṭibāhituṃ sakkoti, tibbandhakāranimuggo viya hoti loludāyitthero 1- viya. [156] Dhammakathikesu appañca bhāsatīti sampattaparisāya thokameva katheti. Asahitañcāti kathento ca pana na atthayuttaṃ kāraṇayuttaṃ katheti. Parisā cassa akusalā hotīti sotuṃ nisinnaparisā cassa yuttāyuttaṃ kāraṇākāraṇaṃ siliṭṭhāsiliṭṭhaṃ na jānātīti attho. Evarūpoti ayaṃ evaṃjātiko bāladhammakathiko evaṃjātikāya bālaparisāya dhammakathikotveva nāmaṃ labhati. Iminā nayena sabbattha attho veditabbo. Ettha ca dveyeva janā sabhāvadhammakathikā, itare pana dhammakathikānaṃ antare paviṭṭhattā evaṃ vuttā. @Footnote: 1 cha.Ma. lāḷudāyitthero

--------------------------------------------------------------------------------------------- page87.

[157] Valāhakūpamesu valāhakāti meghā. Gajjitāti thanitā. Tattha gajjitvā no vassanabhāvo nāma pāpako. Manussā hi yadā devo gajjati, "suvuṭṭhikā bhavissatī"ti bījāni nīharitvā vapanti, atha deve avassante khette bījāni khetteyeva nassanti, gehe bījāni geheyeva nassantīti dubbhikkhaṃ hoti. No gajjitvā vassanabhāvopi pāpakova. Manussā hi "imasmiṃ kāle dubbuṭṭhikā bhavissatī"ti ninnaṭṭhānesuyeva vappaṃ karonti, atha devo vassitvā bījāni 1- mahāsamuddaṃ pāpeti, dubbhikkhameva hoti. Gajjitvā vassanabhāvo pana bhadrako, tadā hi subhikkhaṃ hoti. No gajjitvā no vassanabhāvo ekantapāpakova. Bhāsitā hoti no kattāti "idāni 2- ganthadhuraṃ pūressāmī"ti vā vipassanādhuraṃ pūressāmī"ti vā kathetiyeva, 2- na ca pana uddesaṃ gaṇhāti, na kammaṭṭhānaṃ bhāveti. Kattā hoti no bhāsitāti 3- "idāni ganthadhuraṃ vā pūressāmī"ti "vipassanādhuraṃ vā pūressāmī"ti na bhāsati, 3- sampatte pana kāle tamatthaṃ sampādeti. Iminā nayena itarepi veditabbā. Sabbampanetaṃ paccayadāyakeneva kathitaṃ. Eko hi "asukadivase nāma dānaṃ dassāmī"ti saṃghaṃ nimanteti, sampatte kāle no karoti, ayaṃ puggalo puññena parihāyati, bhikkhusaṃghopi lābhena parihāyati. Aparo saṃghaṃ animantetvāva sakkāraṃ katvā "bhikkhū ānessāmī"ti na labhati, sabbe aññattha nimantitā honti, ayampi puññena parihāyati, saṃghopi tena lābhena parihāyati. Aparopi paṭhamaṃ saṃghaṃ nimantetvā pacchā sakkāraṃ katvā dānaṃ deti, ayaṃ kiccakārī hoti. Aparo neva saṃghaṃ nimanteti, na dānaṃ deti, ayaṃ pāpapuggaloti veditabbo. [158] Mūsikūpamesu gādhaṃ kattā no vasitāti attano āsayaṃ bilaṃ kūpaṃ khanati, no tattha vasati, kismiñcideva ṭhāne vasati, evaṃ biḷārādiamittavasaṃ @Footnote: 1 cha.Ma. sabbabījāni 2-2 cha.Ma. ganthadhuraṃ pūressāmi vāsadhuraṃ pūressāmīti kathetiyeva @3-3 cha.Ma. ganthadhuraṃ vā pūressāmi vāsadhuraṃ vāti na bhāsati

--------------------------------------------------------------------------------------------- page88.

Gacchati. "khattā"tipi pāṭho. Vasitā no gādhaṃ kattāti sayaṃ na khanati, parena khate bile vasati, evaṃ jīvitaṃ rakkhati. Tatiyā dvepi karontī jīvitaṃ rakkhati. Catutthā dvepi akarontī amittavasaṃ gacchati. Imāya pana upamāya upamitesu puggalesu paṭhamo yathā sā mūsikā gādhaṃ khanati, evaṃ navaṅgasatthusāsanaṃ uggaṇhāti. Yathā pana sā tattha na vasati, kisamiñcideva ṭhāne vasantī amittavasaṃ gacchati, tathā ayampi pariyattivasena ñāṇaṃ pesetvā catusaccadhammaṃ na paṭivijjhati, lokāmisaṭṭhānesu evaṃ 1- caranto maccumārakilesamāradevaputtamārasaṅkhātānaṃ amittānaṃ vasaṃ gacchati. Dutiyo yathā sā mūsikā gādhaṃ na khanati, evaṃ navaṅgasatthusāsanaṃ na uggaṇhāti. Yathā pana sā 2- parena khate bile vasantī jīvitaṃ rakkhati, evaṃ parassa kathaṃ sutvā catusaccadhammaṃ paṭivijjhitvā tiṇṇaṃ mārānaṃ vasaṃ atikkamati. Iminā nayena tatiyacatutthesupi opammasaṃsandanaṃ veditabbaṃ. [159] Ambūpamesu āmaṃ pakkavaṇṇīti antoāmaṃ, bahipakkasadisaṃ. Pakkaṃ āmavaṇṇīti antopakkaṃ, bahiāmasadisaṃ. Sesadvayesupi eseva nayo. Tattha yathā ambe apakkabhāvo āmatā hoti, evaṃ puggalepi puthujjanabhāvo āmatā, ariyabhāvo pakkatā. Yathā ca tattha pakkasadisatā pakkavaṇṇitā, evaṃ puggalepi ariyānaṃ abhikkamanādisadisatā pakkavaṇṇitāti iminā nayena upamitapuggalesu opammasaṃsandanaṃ veditabbaṃ. [160] Kumbhūpamesu kumbhoti ghaṭo. Tucchoti anto ritto. Pihitoti pidahitvā ṭhapito. Pūroti anto puṇṇo. Vivaṭoti vivaritvā ṭhapito. Upamitapuggalesu panettha anto guṇasāravirahito tuccho bāhirasobhaṇatāya pihito puggaloti 3- veditabbo. Sesesupi eseva nayo. @Footnote: 1 cha.Ma. lokāmisaṭṭhānesuyeva 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. puggalo

--------------------------------------------------------------------------------------------- page89.

[161] Udakarahadūpamesu udarahado tāva jānumattepi udake sati paṇṇarasasambhinnavaṇṇattā vā bahalattā vā udakassa apaññāyamānatalo uttāno gambhīrobhāso nāma hoti. Tiporisacatuporise pana udakepi sati acchattā udakassa paññāyamānatalo gambhīro uttānobhāso nāma hoti. Ubhayakāraṇasabbhāvato pana itare dve veditabbā. Puggalopi kilesussadabhāvato guṇagambhīratāya ca abhāvato guṇagambhīrānaṃ sadisehi abhikkamādīhi yutto uttāno gambhīrobhāso nāma. Iminā nayena sesāpi veditabbā. [162] Balibaddūpamesu balibaddo tāva yo attano gogaṇaṃ ghaṭṭeti ubbejeti, paragogaṇe pana sorato sukhasīlo hoti, ayaṃ sakagavacaṇḍo no paragavacaṇḍo nāma. Puggalopi attano parisaṃ ghaṭṭento vijjhanto pharusena samudācaranto, parisāya 1- pana soraccaṃ nivātavuttitaṃ āpajjanto sakagavacaṇḍo hoti no paragavacaṇḍo nāmāti iminā nayena sesāpi veditabbā. Niddesavāre panettha ubbejitā hotīti ghaṭṭetvā vijjhitvā ubbegappattaṃ karotiyevāti 2- atatho. [163] Āsīvisūpamesu āsīviso tāva yassa visaṃ āsuṃ āgacchati, sīghaṃ pharati, ghoraṃ pana na hoti, cirakālaṃ na pīḷeti, ayaṃ āgataviso no ghoraviso. Sesapadesupi eseva nayo. Puggalavibhājanaṃ pana uttānatthameva. [164] Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hotītiādīsu ananuviccāti atulayitvā apariggaṇhitvā. Apariyogāhetvāti paññāya guṇe anogāhetvā. [166] Bhūtaṃ tacchanti vijjamānato bhūtaṃ, aviparītato tacchaṃ. Kālenāti yuttapayuttakālena. Tatra kālaññū hotīti yamidaṃ kālenāti vuttaṃ, tatra yo @Footnote: 1 cha.Ma. paraparisāya 2 cha.Ma. karoticceva

--------------------------------------------------------------------------------------------- page90.

Puggalo kālaññū hoti kālaṃ jānāti tassa pañhassa veyyākaraṇatthāya "imasmiṃ kāle pucchitenāpi mayā na kathetabbo, 1- imasmiṃ kāle kathetabbo"ti, ayaṃ kālena bhaṇati nāma. Upekkhako viharatīti majjhattabhūtāya upekkhāya ṭhito hutvā viharati. Sesaṃ sabbattha uttānatthameva. [167] Uṭṭhānaphalūpajīvītiādīsu yo uṭṭhānaviriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvitaṃ kappeti, tampana uṭṭhānaṃ āgamma kiñci puññaphalaṃ na paṭilabhati, taṃ sandhāya yassa puggalassa uṭṭhahatotiādi vuttaṃ. Tatthupari 2- devāti tato upari brahmakāyikādayo devā. Tesañhi uṭṭhānaviriyena kiccaṃ nāma natthi, puññaphalameva upajīvanti. Puññavato cāti idaṃ puññavante khattiyabrāhmaṇamahāsālādayo 3- ceva bhummadeve ādiṃ katvā nimmānaratipariyosāne deve ca sandhāya vuttaṃ. Sabbepi hete vāyāmaphalañceva puññaphalañca anubhavanti. Nerayikā pana neva uṭṭhānena ājīvaṃ uppādetuṃ sakkonti, nāpi tesaṃ puññaphalena koci ājīvo uppajjati. [168] Tamādīsu "nīce kule pacchājāto"tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyano. Nesādakuleti migaluddakādīnaṃ kule. Venakuleti vilīvakārakule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphachaḍḍakakule. Kasiravuttiketi dukkhavuttike. Dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇṭako. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī. Padīpeyyassāti telakapallādino padīpūpakaraṇassa. Evaṃ puggalo tamo hoti tamaparāyanoti ettha eko puggalo bahiddhā @Footnote: 1 cha.Ma. kathetabbā 2 cha.Ma. tatūpari 3 cha.Ma. khattiyabrāhmaṇādayo

--------------------------------------------------------------------------------------------- page91.

Ālokaṃ adisvā mātukucchismiṃyeva kālaṃ katvā apāyesu nibbatto 1- sakalepi kappe sarati, 2- sopi tamo tamaparāyanova. So pana kuhakapuggalo bhaveyya, kuhakassa hi evarūpā nibbatti hotīti vuttaṃ. Ettha ca nīce kule pacchājāto hoti caṇḍālakule vātiādīhi āgamanavipatti ceva pubbuppannapaccayavipatti ca dassitā, daliddetiādīhi paccayavipatti, 3- kasiravuttiketiādīhi ājīvupāyavipatti, dubbaṇṇotiādīhi rūpavipatati, bhavābādhotiādīhi dukkhakāraṇasamāyogo, na lābhītiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca, kāyena duccaritantiādīhi tamaparāyanabhāvassa kāraṇasamāyogo, kāyassa bhedātiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo. Apicettha tividhāya kulasampattiyā pacchājātiādikena jotinā yuttato joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi pana saggūpapattijotibhāvūpagamanato jotiparāyano. Khattiyamahāsālakule vātiādīsu khattiyamahāsālāti khattiyā mahāsārā mahāsārappattā khattiyā. Yesañhi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ hoti, tayo kahāpaṇakumbhā valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā honti, te khattiyamahāsālā nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ hoti, diyaḍḍho kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te brāhmaṇamahāsālā nāma. Yesaṃ gahapatīnaṃ cattāḷīsakoṭidhanaṃ nihitaṃ hoti, kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te gahapatimahāsālā nāma, tesaṃ kuleti attho. Aḍḍheti issare. Nidhānagatadhanassa mahantatāya mahaddhane. Suvaṇṇarajatabhājanādīnaṃ upabhogabhaṇḍānaṃ mahantatāya mahābhoge. Nidhānagatassa jātarūparajatassa pahūtatāya pahūtajātarūparajate. @Footnote: 1 cha.Ma. nibbattanto 2 cha.Ma. saṃsarati 3 cha.Ma. pavattipaccayavipatti

--------------------------------------------------------------------------------------------- page92.

Vittūpakaraṇassa tuṭṭhikāraṇassa pahūtatāya pahūtavittūpakaraṇe. Godhanādīnañca sattavidha- dhaññānañca pahūtatāya pahūtadhanadhaññe. Abhirūpoti sundararūPo. Dassanīyoti aññaṃ kammaṃ pahāya divasampi passitabbayutto. Pāsādikoti dassaneneva cittappasādāvaho. Paramāyāti uttamāya. Vaṇṇapokkharatāyāti pokkharavaṇṇatāya. Pokkharaṃ vuccati sarīraṃ, tassa vaṇṇasampattiyāti attho. Samannāgatoti upeto. [169] Oṇatoṇatādīsu diṭṭhadhammikāya vā samparāyikāya vā sampattiyā virahito oṇato, nīco lāmakoti attho. Tabbipakkhato uṇṇato, ucco uggatoti attho. Sesamettha tamādīsu vuttanayeneva veditabbaṃ. Apica oṇatoṇatoti idāni nīco, āyatimpi nīcova bhavissati. Oṇatuṇṇatoti idāni nīco, āyatiṃ ucco bhavissati. Uṇṇatoṇatoti idāni ucco, āyatiṃ nīco bhavissati. Uṇṇatuṇṇatoti idāni ucco, āyatimpi ucco bhavissati. [170] Rukkhūpamesu rukkho tāva pheggusāraparivāroti vanajeṭṭhakarukkho sayaṃ pheggu hoti, parivārarukkhā panassa sārā honti. Iminā nayena sesā veditabbā. Puggalesu pana sīlasāravirahena 1- pheggutā sīlācārasamannāgamena ca sāratā veditabbā. [171] Rūpappamāṇādīsu sampattiyuttarūpaṃ pamāṇaṃ karotīti rūpappamāṇo. Tattha pasādaṃ janetīti rūpappasanno. Kittisaddabhūtaṃ ghosaṃ pamāṇaṃ karotīti ghosappamāṇo. Ārohaṃ vātiādīsu pana ārohanti uccattanaṃ. Pariṇāhanti kisathūlabhāvāpagataṃ parikkhepasampattiṃ. Saṇṭhānanti aṅgapaccaṅgānaṃ dīgharassavaṭṭatādi- yuttaṭṭhānesu tathābhāvaṃ. Pāripūrinti yathāvuttappakārānaṃ anūnataṃ lakkhaṇaparipuṇṇa- bhāvaṃ vā. Paravaṇṇanāyāti parehi parammukhā nicchāritāya guṇavaṇṇanāya. Parathomanāyāti parehi thutivasena gāthādiupanibandhanena vuttāya thomanāya. Parapasaṃsanāyāti @Footnote: 1 cha.Ma. sīlasāravirahato

--------------------------------------------------------------------------------------------- page93.

Parehi sammukhā vuttāya pasaṃsāya. Paravaṇṇahārikāyāti paramparāya thutivasena parehi pavattitāya vaṇṇaharaṇāya. [172] Cīvaralūkhanti cīvarassa dubbaṇṇādibhāvena lūkhataṃ. Pattalūkhanti bhājanassa vaṇṇasaṇṭhānavatthūhi lūkhataṃ. Senāsanalūkhanti nāṭakādisampattivirahena senāsanassa lūkhataṃ. Vividhanti acelakādibhāvena anekappakāraṃ. Dukkarakārikanti sarīratāpanaṃ. Aparo nayo:- imesu hi catūsu puggalesu rūpe pamāṇaṃ gahetvā pasanno rūpappamāṇo nāma, rūpappasannoti tasseva atthavacanaṃ. Ghose pamāṇaṃ gahetvā pasanno ghosappamāṇo nāma. Cīvaralūkhapattalūkhesu pamāṇaṃ gahetvā pasanno lūkhappamāṇo nāma. Dhamme pamāṇaṃ gahetvā pasanno dhammappamāṇo nāma. Itarāni tesaṃyeva atthavacanāni. Sabbasatte ca tayo koṭṭhāse katvā dve koṭṭhāsā rūpappamāṇā, eko na rūpappamāṇo. Pañca koṭṭhāse katvā cattāro koṭṭhāsā ghosappamāṇā, eko na ghosappamāṇo. Dasa koṭṭhāse katvā nava koṭṭhāsā lūkhappamāṇā, eko na lūkhappamāṇo. Satasahassaṃ koṭṭhāse katvā pana eko koṭṭhāsova dhammappamāṇo, sesā na dhammappamāṇāti 1- evamayaṃ catuppamāṇo lokasannivāso. Etasmiṃ catuppamāṇe lokasannivāse buddhesu appasannā mandā, pasannāva bahukāti. 1- Rūpappamāṇassa hi buddharūpato uttaripasādāvahaṃ rūpaṃ nāma natthi. Ghosappamāṇassa buddhānaṃ kittighosato uttaripasādāvaho ghoso nāma natthi. Lūkhappamāṇassa kāsikāni vatthāni mahārahāni kañcanabhājanāni tiṇṇaṃ utūnaṃ anucchavike sabbasampattiyutte pāsādavare pahāya paṃsukūlacīvaraselamayapatta- rukkhamūlādisenāsanasevino buddhassa bhagavato lūkhato uttaripasādāvahaṃ aññaṃ @Footnote: 1 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page94.

Lūkhaṃ nāma natthi. Dhammappamāṇassa sadevake loke asādhāraṇasīlādiguṇassa tathāgatassa sīlādiguṇato uttaripasādāvaho añño sīlādiguṇo nāma natthi. Iti bhagavā imaṃ catuppamāṇikaṃ lokasannivāsaṃ muṭṭhinā gahetvā viya ṭhitoti. [173] Attahitāya paṭipannādīsu sīlasampannoti sīlena sampanno samannāgato. Samādhisampannotiādīsu eseva nayo. Ettha ca sīlaṃ lokiyalokuttaraṃ kathitaṃ. Tathā samādhipaññā ca. Vimutti arahattaphalavimutti. Vimuttiñāṇadassanaṃ 1- ekūnavīsati- vidhaṃ paccavekkhaṇañāṇaṃ. No parantiādīsu pana 2- parapuggalaṃ "tayāpi sīlasampannena bhavituṃ vaṭṭatī"ti vatvā yathā sīlaṃ samādiyati, evaṃ na samādapeti na gaṇhāpeti. Eseva nayo sabbattha. Etesu pana catūsu paṭhamo bahulattherasadiso 3- hoti, dutiyo upanandasakyaputtasadiso, tatiyo sāriputtamoggallānattherasadiso, catuttho devadattasadisoti veditabbo. [174] Attantapādīsu attānaṃ tapati dukkhāpetīti attantaPo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Acelakoti niccelo naggo. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova 4- uccāraṃ passāvaṃ vā karoti, khādati paribhuñjati. 4- Hatthāvalekhanoti 5- hatthe piṇḍamhi niṭṭhite jivhāya hatthaṃ avalekhati, uccāraṃ vā katvā hatthasmiṃyeva daṇḍakasaññī hutvā hatthena avalekhatīti dasseti. Te kira daṇḍakaṃ sattoti paññapenti. Tasmā tesaṃ paṭipadaṃ pūrento evaṃ karoti. Bhikkhāgahaṇatthaṃ "ehi bhaddante"ti vutto na etīti naehibhaddantiko. "tenahi tiṭṭha bhaddante"ti vuttopi na tiṭṭhatīti natiṭṭhabhaddantiko. Tadubhayampi hetaṃ titthiyā "etassa vacanaṃ kataṃ bhavissatī"ti na karonti. Abhihaṭanti puretaraṃ gahetvā āhaṭabhikkhaṃ. Uddissa katanti "idaṃ @Footnote: 1 cha.Ma. ñāṇadassanaṃ 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma. vakkalittherasadiso @4-4 cha.Ma. uccāraṃ karoti, passāvaṃ karoti, khādati, bhuñjati ca @5 cha.Ma. hatthāpalekhanoti

--------------------------------------------------------------------------------------------- page95.

Tumhe uddissa katan"ti evaṃ ārocitabhikkhaṃ. Na nimantananti "asukannāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā"ti evaṃ nimantitabhikkhampi na sādiyati, na gaṇhāti. Na kumbhīmukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāti. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā? kumbhikaḷopiyo kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhāti. Kasmā? ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi eseva nayo. Dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāti. Kasmā? kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati. Pāyantiyā dārakassa khīrantarāyo hoti. Purisantaragatāya ratiantarāyo hotīti na gaṇhāti. Na saṅkittīsūti saṅkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭhācelako tato na paṭiggaṇhāti. Na yattha sāti yattha sunakho "piṇḍaṃ labhissāmī"ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī. Sace hi acelakaṃ disvā "imassa bhikkhaṃ dassāmā"ti mānussakā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? maṃ nissāya makkhikānaṃ gocarantarāyo jātoti. Thusodakanti sabbasassa- sambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayampana etasmimpi sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo.

--------------------------------------------------------------------------------------------- page96.

Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhatta- bhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena ābhatabhattabhojanaṃ. Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti sāmākataṇḍulabhakkho. Nīvārādīsu nīvārā nāma tāva araññe sayañjātā vīhijāti. Daddulanti cammakārehi cammaṃ vilikhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇanti kuṇḍakaṃ. Ācāmoti bhattaukkhalikāya laggo jhāmodano, taṃ chaḍḍitaṭṭhāne gahetvā khādati. "odanakañjiyan"tipi vadanti. Piññākādayo pākaṭāeva. Pavattaphalabhojīti patitaphalabhojī. Sāṇānīti sāṇavākacelāni. Masāṇānīti missacelāni. Chavadussānīti matasarīrato chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti paṭhaviyaṃ chaḍḍitanantakāni. Tirīṭānīti 1- rukkhatacavatthāni. Ajinanti ajinamigacammaṃ. Ajinakkhipanati tadeva majjhe phālitaṃ, sakhurantipi vadanti. Kusacīranti kusatiṇāni ganthetvā katacīrakaṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ "seyyathāpi bhikkhave yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ *- paṭikuṭṭho akkhāyatī"ti. 2- Vāḷakambalanti assavāḷādīhi katakambalaṃ. Ulūkapakkhanti ulūkapattāni ganthetvā katanivāsanaṃ. Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikaviriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. @Footnote: 1 ka. giriṭakānīti 2 aṅ. tika. 20/138/279 @* pāli. paṭikiṭṭho

--------------------------------------------------------------------------------------------- page97.

Seyyanti sayantopi tattheva seyyaṃ kappeti. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto, majjhantike, sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohanānuyogaṃ anuyutto viharati. [175] Paraṃ tapatīti parantaPo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hanatīti orabbhiko. Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandho kevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kurūrakammantāti dāruṇakammantā. [176] Muddhābhisittoti 1- khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti nagarato puratthimadisāya. Santhāgāranti yaññasālaṃ. Khurājinaṃ nivāsetvāti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍuvamānoti nakhānaṃ chinnattā kaṇḍuvitabbakāle tena kaṇḍuvamāno. Anantarahitāyāti asanthatāya. Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova, sace kapilā 2- vā rattā vā, vacchopi tādisovāti evaṃ sarūpavacchāya. So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi eseva nayo. Parihiṃsatthāyāti 3- parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca. [177] Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītībhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhapaṭisaṃvedī. Brahmabhūtena attanāti seṭṭhabhūtena attanā. @Footnote: 1 cha.Ma. muddhāvasittoti 2 cha.Ma. kabarā 3 cha.Ma. barihisatthāyāti

--------------------------------------------------------------------------------------------- page98.

Imampana puggalaṃ buddhuppādato paṭṭhāya dassetuṃ idha tathāgatotiādimāha, tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato, tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti. Arahaṃ sammāsambuddhotiādīni visuddhimagge vitthāritāneva. Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisati? nihatamānattā ca ussannattā ca, yebhuyyena hi khattiyakulā pabbajitā jātiṃ nissāya mānaṃ karonti, brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti, hīnajaccakulā pabbajitā attano avajjātitāya 1- patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā 2- honti, te pabbajitā 3- mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā. Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti. Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ jāto. 4- Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate "sammāsambuddho vata so bhagavā"ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sace hi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhanaṭṭhena gharāvāso sambādhova. Rajāpathoti 5- @Footnote: 1 cha.Ma. vijātitāya 2 Ma. nihatamānadabbā 3 cha.Ma. pabbajitvā @4 cha.Ma. añatarañasmiṃ. paccājātoti patijāto @5 cha.Ma. rajopathoti. evamuparipi

--------------------------------------------------------------------------------------------- page99.

Rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. "āgamanapatho"tipi vattuṃ vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāra- ratanapāsāde ca devavimānādīsu ca supihitadvāravātapānesu supaṭicchannesu vasantopi neva laggati na sajjati na bajjhati. Tena vuttaṃ "abbhokāso pabbajjā"ti. Apica sambādho gharāvāso kusalakiriyāya yathāsukhaṃ 1- okāsābhāvato. Rajāpatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhobhāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsabhāvato. 2- Nayidaṃ sukaraṃ .pe. Pabbajeyyanti ettha ayaṃ saṅkhepakathā:- yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitanti 3- likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ .pe. Carituṃ, yannūnāhaṃ kese ca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahetvā agārasmā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyanti ñātabbā, taṃ anagārīyaṃ. Pabbajeyyanti paṭipajjeyyaṃ. Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñātiyeva ñātiparivaṭṭo, so vīsatiyā heṭṭhā appo nāma hoti, vīsatiyā paṭṭhāya mahā. [178] Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca yattha cete saha jīvanti, ekajīvikā sabhāgavuttino honti, taṃ bhagavatā @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. obhāsasabbhāvato 3 cha.Ma. saṅkhalikhitaṃ

--------------------------------------------------------------------------------------------- page100.

Paññattasikkhāpadasaṅkhātaṃ sājīvaṃ ca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyātiādīsu pāṇātipātādikathā heṭṭhā vitthāritāeva. Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭivirato hotīti pahīnakālato paṭṭhāya tato dussīlyato orato viratova hoti. Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya apavattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato 1- satthanti veditabbaṃ. Yampana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalikaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā "nihitadaṇḍā nihitasatthā"tveva saṅkhyaṃ gacchanti. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampako, tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati pāleti. Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno, na thenena athenena athenattāyeva sucibhūtena. Attanāti attabhāvena. Athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti. Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī. Ārācārīti abrahmacariyato dūrācārī. 2- Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhyaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā. Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci @Footnote: 1 cha.Ma. vināsanabhāvato 2 cha.Ma. dūracārī

--------------------------------------------------------------------------------------------- page101.

Saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭṭiyati, tasmā na so saccasandho. Ayampana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ sandahatiyevāti saccasandho. Thetoti thiro, ṭhitakathoti 1- attho. Eko hi puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇuko viya assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na ṭhitakatho hoti, eko pāsāṇalekhā viya indakhīlo viya ca ṭhitakatho hoti, asinā sīse chijjantepi 2- dve kathā na katheti, ayaṃ vuccati theto. Paccayikoti patiyāyitabbako, 3- saddhāyikoti attho. Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati. Eko paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte, "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva idan"ti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho. Imesaṃ bhedāyāti yesaṃ ito sutvāti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā "tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yuttan"tiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānaṃ anuppadātā, dve jane samagge disvā "tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikametan"tiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggesu 4- ārāmo assāti samaggārāmo, yattha samaggā natthi, tattha vasitumpi na gacchatīti 5- attho. "samaggarāmo"tipi pāli, ayameva attho. Samaggaratoti samaggesu rato, te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti @Footnote: 1 cha.Ma. thirakathoti 2 cha. chindantepi 3 Sī. paccayāyitabbako, cha.Ma. pattiyāyitabbako @4 cha.Ma. samaggo 5 cha.Ma. na icchatīti

--------------------------------------------------------------------------------------------- page102.

Yā vācā satte samaggeyeva karoti, taṃ sāmaggīguṇaparidīpakameva vācaṃ bhāsati, na itaranti. Kālena vadatīti kālavādī, vattabbayuttakaṃ kālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikattha- sannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī, hadaye nidhetabbayuttakaṃ 1- vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ vācaṃ bhāsamānopi ca "ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī"ti na akālena bhāsati, yuttakālampana avekkhitvāva 2- bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasañhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyaṃ atthasampannaṃ. 3- Yaṃ vā so atthavādī atthaṃ vadati, tena atthena saṃhitattā atthasañhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti. [179] Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phalabījaṃ 4- aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanapacanādibhāvena 5- vikopanā paṭiviratoti attho. Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni, tesu pātarāsabhattaṃ antomajjhantikena paricchinnaṃ, itaraṃ majjhantikato 6- uddhaṃ antoaruṇena. Tasmā antomajjhantike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ "ekabhattiko"ti. Rattiṃ bhojanaṃ 7- ratti, tato uparatoti rattūparato. @Footnote: 1 cha.Ma. nidhātabbayuttakaṃ 2 cha.Ma. sallakkhetvāva @3 cha.Ma. asakkuṇeyyatāya atthasampannaṃ bhāsati 4 cha.Ma. phaḷubījaṃ @5 cha.Ma. chedanabhedanapacanādibhāvena 6 cha.Ma. majjhanhikato @7 Sī. rattibhojanaṃ, cha.Ma. rattiyā bhojanaṃ

--------------------------------------------------------------------------------------------- page103.

Atikkante majjhantike yāva suriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā virato vikālabhojanā. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭati. 1- Mālādīsu mālāti yaṅkiñci pupphaṃ. Gandhanti yaṅkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha pilandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho. Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyattharaṇaṃ, 2- tato paṭiviratoti attho. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo, lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho. Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhumakaṅguvarakakudrūsakasaṅkhātassa satta- vidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha pana aññatra uddissa anuññātā āmakamacchamaṃsānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ. Itthīkumārīpaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma, tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsīdāsapaṭiggahaṇāti ettha dāsīdāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati. "kappiyakārakaṃ dammi, ārāmikaṃ dammī"ti evaṃ vutte pana vaṭṭati. Ajeḷakādīsupi khettavatthupariyosānesu @Footnote: 1 cha.Ma. vaṭṭanti 2 cha.Ma. akappiyasanthataṃ

--------------------------------------------------------------------------------------------- page104.

Kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ rūhati. Vatthu nāma yasmiṃ aparaṇṇaṃ rūhati. Yattha vā ubhayaṃ rūhati, taṃ khettaṃ. Tadatthāya katabhūmibhāgo 1- vatthu. Khettavatthusīsena cettha vāpītaḷākādīnipi saṅgahitāneva. Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ pahitaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati paragharaṃ 2- pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānaṃ anuyogoti evamettha attho veditabbo. 3- Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ nāma rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samānarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayocuṇṇaṃ pakkhipitvāva gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge. Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? ekaṃ suvaṇṇapātiṃ Katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti, tato janapadaṃ gantvā kiñcideva aḍḍhakulaṃ pavisitvā "suvaṇṇabhājanāni kiṇathā"ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi "kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo"ti vutte "vīmaṃsitvā gaṇhathā"ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti. Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi sayaṃ 4- gaṇhanto heṭṭhā @Footnote: 1 cha.Ma. akatabhūmibhāgo 2 gharā gharaṃ, su.vi. 1/10/76 @3 cha.Ma. daṭṭhabbo 4 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page105.

Chiddena mānena "saṇikaṃ āsiñcā"ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādi- minanakāle labbhati. Tāni hi sayaṃ gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ bhindanto 1- deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañcaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti. Ukkoṭanādīsu ukkoṭananti assāmike sāmike kātuṃ lañcaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu:- eko kira luddako migañca migapotakañca gahetvā āgacchati, tameko dhutto "kiṃ bho migo agghati, kiṃ migapotako"ti āha. "migo dve kahāpaṇe, migapotako ekan"ti ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto "na me bho migapotakena attho, migaṃ me dehī"ti āha. Tenahi dve kahāpaṇe dehīti. So āha "nanu te bho mayā paṭhamaṃ eko kahāpaṇo dinno"ti. Āma dinnoti, imampi 2- migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantīti. So "kāraṇaṃ vadatī"ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇīti, asuvaṇṇaṃ suvaṇṇanti katvā paṭirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogo vañcanasāciyogo nikatisāciyogoti evamettha attho veditabbo. 3- Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti, taṃ pana vañcaneneva saṅgahitaṃ. Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajju- bandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso gumbaviparāmosoti duvidho. Yañhi @Footnote: 1 cha.Ma. chindanto 2 cha.Ma. idampi 3 cha.Ma. daṭṭhabbo

--------------------------------------------------------------------------------------------- page106.

Himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedanādisahasākārā 1- paṭivirato hoti. [180] So santuṭṭho hotīti so catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Kāyaparihārikenāti kāyapariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti aṭṭhavidhaṃ bhikkhu parikkhāramattakaṃ sabbaṃ gahetvāva kāyapaṭibaddhaṃ katvāva gacchati, "mama vihāro pariveṇaṃ upaṭṭhākā"ti 2- saṅgo vā bandho vā na hoti. So jiyā muttasaro viya, yūthā pakkanto mattahatthī viya icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapathaṃ pabbhāraṃ paribhuñjanto eko tiṭṭhati, eko nisīdati, sabbiriyāpathesu ekova adutiyo. "cātuddiso appaṭigho ca hoti santussamāno itarītarena parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo"ti 3- evaṃ vaṇṇitakhaggavisāṇakappataṃ āpajjati. Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayampanettha saṅkhepattho:- sakuṇā nāma "asukasmiṃ padese rukkho paripakkaphalo"ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā 4- khādanti. @Footnote: 1 cha.Ma. chedana .pe. sahasākārā 2 cha.Ma. upaṭṭhākoti @3 khu.su. 25/42/343 4 Sī.,Ma. vitudantā

--------------------------------------------------------------------------------------------- page107.

"idaṃ ajjatanāya, idaṃ svātanāya bhavissatī"ti tesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti. Na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti. Athakho tasmiṃ rukkhe anapekkho hutvā, yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati. Tena vuttaṃ "samādāyeva pakkamatī"ti. Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ. [181] So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesupi yaṃ vattabbaṃ siyā, 1- taṃ sabbaṃ heṭṭhā vuttameva. Abyāsekasukhanti kilesehi anavasittasukhaṃ. "avikiṇṇasukhan"tipi vuttaṃ. Indriyasaṃvarasukhañhi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti. [182] So abhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha yaṃ vattabbaṃ siyā, taṃ jhānavibhaṅge vuttameva. So iminā cātiādinā kiṃ dasseti? araññavāsassa paccayasampattiṃ Dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati. Tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati. Araññe adhivatthā devatā "kiṃ evarūpassa pāpabhikkhuno araññavāsenā"ti bheravasaddaṃ sāventi, hatthehi sīsaṃ parāmasitvā 2- palāyanākāraṃ karonti. "asuko nāma bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī"ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. paharitvā

--------------------------------------------------------------------------------------------- page108.

Khayato vayato sampassanto 1- ariyabhūmiṃ okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti. Itissa udake pakkhittatelabindu viya yaso vitthārito hoti. Vivittantiādīni heṭṭhā vuttatthāneva. So evaṃ samāhite citte .pe. Yathākammūpage satte pajānātīti ettake ṭhāne yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttameva. [185] Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati, tatra cetaṃ ñāṇaṃ tattha pariyāpannattāti. Cittaṃ abhininnāmetīti vipassanācittaṃ abhinīharati. So idaṃ dukkhanti evamādīsu "ettakaṃ dukkhaṃ, na ito bhiyyo"ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti paṭivijjhati. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ "ayaṃ dukkhasamudayo"ti, tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ "ayaṃ dukkhanirodho"ti, tassa ca sampāpakaṃ ariyamaggaṃ ayaṃ "dukkhanirodhagāminīpaṭipadā"ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti, paṭivijjhatīti evamattho veditabbo. Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavātiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa evaṃ jānantassa evaṃ passantassa, saha vipassanāya koṭippattamatthaṃ katheti. 2- Kāmāsavāti kāmāsavato. Vimuccatīti iminā maggakkhaṇaṃ dasseti. Vimuttasminti iminā phalakkhaṇaṃ dasseti. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena so paccavekkhanto khīṇā jātītiādīni pajānāti. @Footnote: 1 cha.Ma. sammasanto 2 cha.Ma. koṭippattaṃ maggaṃ katheti

--------------------------------------------------------------------------------------------- page109.

Vusitanti vuṭṭhaṃ parivuṭṭhaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti magga- brahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vuṭṭhavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto vusitaṃ brahmacariyanti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññā- pahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjana- kalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto "kataṃ karaṇīyan"ti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya, evaṃ soḷasakiccabhāvāya kilesakkhayāya vā aparaṃ 1- maggabhāvanākiccaṃ natthīti pajānāti. [186] Sarāgādīsu appahīnoti vikkhambhanappahānena vā tadaṅgappahānena vā samucchedappahānena vā appahīno. [187] Lābhī hotītiādīsu lābhīti lābhavā paṭilabhitvā ṭhito. Ajjhattaṃ cetosamathassāti niyakajjhattasaṅkhāte attano citte uppannassa cetosamathassa. Adhipaññādhammavipassanāyāti adhipaññāsaṅkhātāya khandhadhammesu aniccādivasena pavattāya vipassanāya. Rūpasahagatānanti rūpanimittārammaṇānaṃ rūpāvacarasamāpattīnaṃ. Arūpasahagatānanti na rūpanimittārammaṇānaṃ arūpasamāpattīnaṃ. Ettha ca paṭhamo aṭṭhasamāpattilābhī puthujjano, dutiyo sukkhavipassakaariyasāvako, tatiyo aṭṭhasamāpattilābhī ariyasāvako, catuttho lokiyaputhujjanoti 2- veditabbo. [188] Anusotagāmīādīsu anusotagāmīti vaṭṭasotaṃ anugato, vaṭṭasote nimuggo puthujjano veditabbo. Paṭisotagāmīti paṭisotagamano, anusotaṃ agantvā paṭisotaṃ gacchantassetaṃ adhivacanaṃ. Pāpañca kammaṃ na karotīti paññattiṃ vītikkanto 3- na karoti. Sahāpi dukkhena sahāpi domanassenāti kilesapariyuṭṭhāne sati uppannena dukkhadomanassena saddhimpi. Paripuṇṇanti tissannaṃ sikkhānaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. lokiyamahājano 3 cha.Ma. paññattaṃ vītikkamanto

--------------------------------------------------------------------------------------------- page110.

Ekāyapi anūnaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti seṭṭhacariyaṃ. Iminā vārena sotāpannasakadāgāmino kathitā. Kimpanete rudantā brahmacariyaṃ carantīti? āma, kilesarodanena rudantā caranti nāma. Sīlasampanno puthujjanabhikkhupi ettheva saṅgahito. Ṭhitattoti ṭhitasabhāvo. Anāgāmī hi kāmarāgabyāpādehi akampanīyacittatāya ca tamhā lokā anāvattidhammatāya ca ṭhitasabhāvo nāma. Tiṇṇoti taṇhāsotaṃ otiṇṇo. 1- Pāragatoti 2- nibbānapāraṃ gato. Thale tiṭṭhatīti arahattaphalasamāpattithale tiṭṭhati. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Ayaṃ vuccatīti ayaṃ khīṇāsavo "tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo"ti vuccati. Bāhitapāpatāya hi esa brāhmaṇo nāma. [189] Appassutādīsu appakaṃ sutaṃ hotīti navaṅge satthusāsane kiñcideva thokaṃ sutaṃ hoti. Na atthamaññāya na dhammamaññāya dhammānudhammapaṭipanno hotīti aṭṭhakathañca pāliñca jānitvā lokuttaradhammassa anurūpadhammaṃ pubbabhāgapaṭipadaṃ paṭipanno na hoti. Iminā nayena sabbattha attho veditabbo. [190] Samaṇamacalādīsu samaṇamacaloti samaṇaacalo, makāro padasandhikaro, niccalasamaṇo thirasamaṇoti attho. Ayaṃ vuccatīti ayaṃ sotāpanno sāsane mūlajātāya saddhāya patiṭṭhitattā "samaṇamacalo"ti vuccati. Sakadāgāmī pana rajjanakilesassa atthitāya samaṇapadumoti vutto. Rattaṭṭho hi idha padumaṭṭho nāmāti vuttaṃ. Anāgāmī kāmarāgasaṅkhātassa rajjanakilesassa natthitāya samaṇapuṇḍarīkoti vutto. Paṇḍaraṭṭho hi idha puṇḍarīkaṭṭho nāmāti vuttaṃ. Khīṇāsavo ca thaddhabhāvakarānaṃ kilesānaṃ abhāvena samaṇesu samaṇasukhumālo nāmāti vutto. Appadukkhaṭṭhenāpi cesa samaṇasukhumāloyevāti. Catukkaniddesavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. uttiṇṇo 2 cha.Ma. pāraṅgatoti


             The Pali Atthakatha in Roman Book 55 page 83-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1845&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1845&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=619              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=3659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=3599              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=3599              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]