ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            Abhidhammapiṭaka
                           kathāvatthuvaṇṇanā
                            --------
                namo tassa bhagavato arahato sammāsambuddhassa.
                            Ārambhakathā
              nisinno devalokasmiṃ       devasaṅghapurakkhato
              sadevakassa lokassa        satthā appaṭipuggalo.
              Sabbapaññattikusalo         paññattiparidīpanaṃ
              vatvā puggalapaññattiṃ       loke uttamapuggalo.
              Yaṃ puggalakathādīnaṃ          kathānaṃ vatthubhāvato
              kathāvatthuppakaraṇaṃ          saṅkhepena adesayi.
              Mātikāṭhapaneneva         ṭhapitassa surālaye
              tassa moggaliputtena       vibhattassa mahītale.
              Idāni yasmā sampatto     atthasaṃvaṇṇanākkamo
              tasmā taṃ vaṇṇayissāmi      taṃ suṇātha samāhitāti.
                             Nidānakathā
     yamakapāṭiherāvasānasmiñhi bhagavā tidasapure pāricchattakamūle paṇḍukambalasilāyaṃ
vassaṃ upagantvā mātaraṃ kāyasakkhiṃ katvā devaparisāya abhidhammakathaṃ kathento
dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattippakaraṇāni desayitvā kathāvatthudesanāya
vāre sampatte "anāgate mama sāvako mahāpañño moggaliputtatissatthero
nāma uppannaṃ sāsanamalaṃ sodhetvā tatiyasaṅgītiṃ karonto bhikkhusaṃghassa
Majjhe nisinno sakavāde pañca suttasatāni paravāde pañca suttasatānīti
suttasahassāni 1- samodhānetvā imaṃ pakaraṇaṃ bhājessatī"ti tassokāsaṃ karonto
yā cesā puggalavāde tāva catūsu pañhesu dvinnaṃ pañcakānaṃ vasena aṭṭhamukhā
vādayutti, taṃ ādiṃ katvā sabbakathāmaggesu asampuṇṇabhāṇavāramattāya tantiyā
mātikaṃ ṭhapesi. Athāvasesaṃ abhidhammakathaṃ vitthāranayeneva kathetvā vutthavasso
suvaṇṇarajatasopānānaṃ majjhe 2- maṇimayena sopānena devalokato saṅkassanagare
oruyha sattahitaṃ sampādento yāvatāyukaṃ ṭhatvā anupādisesāya nibbānadhātuyā
parinibbāyi.
     Athassa mahākassapappamukho vasīgaṇo ajātasatturājānaṃ sahāyaṃ gahetvā
dhammavinayasarīraṃ saṅgahaṃ 3- āropesi. Tato vassasatassa accayena vajjiputtakā
bhikkhū dasa vatthūni dīpayiṃsu, tāni sutvā kākaṇḍakabrāhmaṇassa putto yasatthero
susunāgaputtaṃ asokaṃ 4- nāma rājānaṃ sahāyaṃ gahetvā dvādasannaṃ bhikkhusatasahassānaṃ
antare satta therasatāni uccinitvā tāni dasa vatthūni madditvā dhammavinayasarīraṃ
saṅgahaṃ āropesi.
     Tehi pana dhammasaṅgāhakattherehi niggahitā dasasahassā vajjiputtakā
bhikkhū pakkhaṃ pariyesamānā attano anurūpaṃ dubbalapakkhaṃ labhitvā visuṃ
mahāsaṃghikācariyakulaṃ nāma akaṃsu. Tato bhijjitvā aparāni dve ācariyakulāni jātāni
gokulikā ca ekabyohārikā ca. Gokulikanikāyato bhijjitvā aparāni dve
ācariyakulāni jātāni paṇṇattivādā ca bāhulikā  5- ca. Bahussutikātipi tesaṃyeva
nāmaṃ. Tesaṃyeva antare cetiyavādā nāma apare ācariyavādā uppannā.
Evaṃ mahāsaṃghikācariyakulato dutiye vassasate pañcācariyakulāni uppannāni, tāni
mahāsaṃghikehi saddhiṃ cha honti.
@Footnote: 1 cha.Ma. suttasahassaṃ   2 cha.Ma.....sopānamajjhe  3 Ma. saṅgītiṃ
@4 cha.Ma. kālāsokaṃ   5 cha.Ma. bāhuliyā
     Tasmiṃyeva dutiye vassasate theravādato bhijjitvā dve ācariyavādā
uppannā mahisāsakā 1- ca vajjiputtakā ca. Tattha vajjiputtakavādato bhijjitvā
apare cattāro ācariyavādā uppannā dhammuttariyā bhadrayānikā channāgārikā
samitiyāti. Puna tasmiṃyeva dutiye vassasate mahisāsakavādato bhijjitvā sabbatthika-
vādā 2- dhammaguttikāti dve ācariyavādā uppannā. Puna sabbatthikavādakulato
bhijjitvā kassapikā nāma jātā. Kassapikesu bhinnesu apare saṅkantikā nāma
jātā. Saṅkantikesu bhinnesu suttavādā nāma jātāti theravādato bhijjitvā
ime ekādasa ācariyavādā uppannā, te theravādehi saddhiṃ dvādasa honti.
Iti ime ca dvādasa mahāsaṃghikānañca cha ācariyavādāti sabbeva aṭṭhārasa
ācariyavādā dutiye vassasate uppannā. Aṭṭhārasanikāyātipi aṭṭhārasācariyakulānītipi
etesaṃyeva nāmaṃ. Etesu pana sattarasa vādā bhinnakā, theravādo asambhinnakoti
veditabbo. Vuttampi cetaṃ dīpavaṃse:-
            "nikkaḍḍhitā pāpabhikkhū       therehi vajjiputtakā
             aññaṃ pakkhaṃ labhitvāna       adhammavādī bahū janā.
             Dasasahassā samāgantvā     akaṃsu dhammasaṅgahaṃ
             tasmāyaṃ dhammasaṅgīti        mahāsaṅgīti vuccati.
             Mahāsaṅgītikā bhikkhū        vilomaṃ akaṃsu sāsane
             bhinditvā mūlasaṅgahaṃ        aññaṃ akaṃsu saṅgahaṃ.
             Aññatra saṅgahitaṃ 3- suttaṃ   aññatra akariṃsu te
             atthaṃ dhammañca bhindiṃsu       vinaye nikāyesu ca pañcasu.
@Footnote: 1 Sī. mahiṃsāsakā   2 cha.Ma. sabbatthivādā   3 cha.Ma. saṅgahitā
             Pariyāyadesitañcāpi        atho nippariyāyadesitaṃ
             nītatthañceva neyyatthaṃ      ajānitvāna bhikkhavo.
             Aññaṃ sandhāya bhaṇitaṃ        aññaṃ atthaṃ ṭhapayiṃsu te
             byañjanacchāyāya te bhikkhū   bahuṃ atthaṃ vināsayuṃ.
             Chaḍḍetvāna ekadesaṃ      suttaṃ vinayagambhiraṃ
             paṭirūpaṃ suttaṃ vinayaṃ         tañca aññaṃ kariṃsu te.
             Parivāraṃ atthuddhāraṃ        abhidhammaṃ chappakaraṇaṃ
             paṭisambhidañca niddesaṃ       ekadesañca jātakaṃ.
             Ettakaṃ vibhajitvāna 1-     aññāni akariṃsu te
             nāmaṃ liṅgaṃ parikkhāraṃ       ākappakaraṇiyāni ca. 2-
             Pakatibhāvaṃ vijahitvā 3-     tañca aññaṃ akaṃsu te
             pubbaṅgamā bhinnavādā      mahāsaṅgītikārakā.
             Tesañca anukārena        bhinnavādā bahū ahu
             tato aparakālamhi         tasmiṃ bhedo ajāyatha.
             Gokulikā ekabyohārī     dvidhā bhijjittha bhikkhavo
             gokulikānaṃ dve bhedā     aparakālamhi jāyatha.
             Bahussutikā ca paññatti      dvidhā bhijjittha bhikkhavo
             cetiyā ca punavādī        mahāsaṅgītibhedakā.
             Pañcavādā ime sabbe     mahāsaṅgītimūlakā
             atthaṃ dhammañca bhindiṃsu       ekadesañca saṅgahaṃ.
@Footnote: 1 Sī. vissajjetvāna, cha.Ma. vissajjitvāna   2 cha.Ma. ākappakaraṇāni ca
@3 cha.Ma. jahitvā
             Ganthañca ekadesañhi       chaḍḍetvā aññaṃ akaṃsu te
             nāmaṃ liṅgaṃ parikkhāraṃ       ākappakaraṇiyāni ca.
             Pakatibhāvaṃ vijahitvā        tañca aññaṃ akaṃsu te
             visuddhattheravādamhi        puna bhedo ajāyatha.
             Mahisāsakā vajjiputtakā     dvidhā bhijjittha bhikkhavo
             vajjiputtakavādamhi         catudhā bhedo ajāyatha.
             Dhammuttarikā bhadrayānikā    channāgārikā ca samiti
             mahisāsakānaṃ dve bhedā    aparakālamhi ajāyatha.
             Sabbatthivādā dhammaguttā    dvidhā bhijjittha bhikkhavo
             sabbatthivādānaṃ kassapikā    saṅkantikassapikena ca.
             Saṅkantikānaṃ suttavādī      anupubbena bhijjatha
             ime ekādasa vādā      sambhinnā theravādato.
             Atthaṃ dhammañca bhindiṃsu       ekadesañca saṅgahaṃ
             ganthañca ekadesañhi       chaḍḍetvā aññaṃ akaṃsu te.
             Nāmaṃ liṅgaṃ parikkhāraṃ       ākappakaraṇiyāni ca
             pakatibhāvaṃ vijahitvā        tañca aññaṃ akaṃsu te.
             Sattarasa bhinnavādā        ekavādo abhinnako
             sabbevaṭṭhārasa honti      bhinnavādena te saha.
             Nigrodhova mahārukkho      theravādānamuttamo
             anūnaṃ anadhikañca           kevalaṃ jinasāsanaṃ.
             Santakā viya 1- rukkhamhi    nibbattā vādasesakā
             paṭhame vassasate natthi      dutiye vassasatantare
             bhinnā sattarasa vādā      uppannā jinasāsane"ti.
     Aparāparaṃ pana hemavatikā rājagirikā siddhatthikā pubbaseliyā aparaseliyā
vājiriyāti aññepi cha ācariyavādā uppannā, te idha anadhippetā.
Purimakānampana aṭṭhārasannaṃ ācariyavādānaṃ vasena pavattamāne sāsane paṭiladdhasaddho
asoko dhammarājā divase divase buddhapūjāya satasahassaṃ, dhammapūjāya satasahassaṃ,
saṃghapūjāya satasahassaṃ, attano ācariyassa nigordhattherassa satasahassaṃ, catūsu
dvāresu bhesajjatthāya satasahassanti pañcasatasahassāni pariccajanto sāsane
uḷāraṃ lābhasakkāraṃ pavattesi.
     Titthiyā rahitalābhasakkārā 2- antamaso ghāsacchādanampi 3- alabhantā lābhasakkāraṃ
patthayamānā bhikkhūsu pabbajitvā sakāni sakāni diṭṭhigatāni "ayaṃ dhammo,
ayaṃ vinayo, idaṃ satthusāsanan"ti dīpenti. Pabbajjaṃ alabhamānāpi sayameva
kese chinditvā kāsāyāni vatthāni acchādetvā vihāresu vicarantā
uposathakammādikaraṇakāle saṃghamajjhaṃ pavisanti, te bhikkhusaṃghena dhammena vinayena
satthusāsanena niggayhamānāpi dhammavinayānulomāya paṭipattiyā asaṇṭhahantā
anekarūpaṃ sāsanassa abbudañca malañca kaṇṭakañca samuṭṭhāpenti. Keci aggiṃ
paricaranti, keci pañcātape tapanti, keci ādiccaṃ anuparivattanti, keci "dhammañca
vinayañca vobhindissāmā"ti tathā tathā paggaṇhiṃsu. Tadā bhikkhusaṃgho na tehi
saddhiṃ uposathaṃ vā pavāraṇaṃ vā akāsi, asokārāme satta vassāni uposatho
upacchijji.
@Footnote: 1 Ma. kaṇṭakā viya  2 cha.Ma. hatalābhasakkārā  3 cha.Ma. ghāsacchādanamattampi
     Rājā "āṇāya kāressāmī"ti vāyamantopi kāretuṃ nāsakkhi, aññadatthu
duggahitagāhinā bālena amaccena anekesu bhikkhūsu jīvitā voropitesu vippaṭisārī
ahosi, so tañca vippaṭisāraṃ tañca sāsane uppannaṃ abbudaṃ vūpasametukāmo
"ko nu kho imasmiṃ atthe paṭibalo"ti saṃghaṃ pucchitvā "moggaliputtatissatthero
mahārājā"ti sutvā saṃghassa  vacanena adhogaṅgāpabbatato 1- theraṃ pakkosāpetvā
iddhipāṭihāriyadassanena therassa ānubhāvena 2- nibbicikiccho attano kukkuccaṃ
pucchitvā vippaṭisāraṃ vūpasamesi. Theropi taṃ rājuyyāneyeva vasanto satta
divasāni samayaṃ uggaṇhāpesi, so uggahitasamayo sattame divase asokārāme
bhikkhusaṃghaṃ sannipātāpetvā sāṇipākāraṃ parikkhipāpetvā sāṇipākārantare nisinno
ekaladdhike ekaladdhike bhikkhū ekato ekato kāretvā ekamekaṃ bhikkhusamūhaṃ
pakkosāpetvā pucchi "bhante kiṃvādī sammāsambuddho"ti. Tato sassatavādino
"sassatavādī"tiāhaṃsu. Ekaccasassatikā, antānantikā, amarāvikkhepikā, adhicca-
samuppannikā, saññīvādā, asaññīvādā, nevasaññīnāsaññīvādā, ucchedavādā,
diṭṭhadhammanibbānavādā "diṭṭhadhammanibbānavādī"ti āhaṃsu. Rājā paṭhamameva samayassa
uggahitattā "nayime bhikkhū, aññatitthiyā ime"ti ñatvā tesaṃ setakāni vatthāni
datvā uppabbājesi, te sabbepi saṭṭhisahassā ahesuṃ.
     Athaññe bhikkhū pakkosāpetvā pucchi "kiṃvādī bhante sammāsambuddho"ti.
Vibhajjavādī mahārājāti evaṃ vutte rājā theraṃ pucchi "vibhajjavādī bhante
sammāsambuddho"ti. Āma mahārājāti. Tato rājā "suddhaṃdāni bhante sāsanaṃ,
karotu bhikkhusaṃgho uposathan"ti ārakkhaṃ datvā nagaraṃ pāvisi. Samaggo saṃgho
sannipatitvā uposathaṃ akāsi, tasmiṃ sannipāte saṭṭhibhikkhusatasahassāni ahesuṃ.
Tasmiṃ samāgame moggaliputtatissatthero yāni ca tadā uppannāni vatthūni yāni
@Footnote: 1 cha.Ma. ahogaṅgāpabbatato  2 cha. ānubhāve
Ca āyatiṃ uppajjissanti, sabbesampi tesaṃ paṭibāhanatthaṃ satthārā dinnanayavaseneva
tathāgatena ṭhapitamātikaṃ vibhajanto sakavāde pañca suttasatāni paravāde
pañca suttasatānīti suttasahassāni āharitvā imaṃ parappavādamathanaṃ āyatilakkhaṇaṃ
kathāvatthuppakaraṇaṃ abhāsi.
     Tato saṭṭhisatasahassasaṅkhesu bhikkhū uccinitvā tipiṭakapariyattidharānaṃ pabhinna-
paṭisambhidānaṃ bhikkhūnaṃ sahassamekaṃ gahetvā yathā mahākassapatthero ca yasatthero
ca dhammañca vinayañca saṅgāyiṃsu, evameva saṅgāyanto sāsanamalaṃ visodhetvā
tatiyasaṅgītiṃ akāsi. Tattha abhidhammaṃ saṅgāyanto imaṃ yathābhāsitaṃ pakaraṇaṃ saṅgahaṃ
āropesi. Tena vuttaṃ:-
             "yaṃ puggalakathādīnaṃ         kathānaṃ vatthubhāvato
              kathāvatthuppakaraṇaṃ         saṅkhepena adesayi.
              Mātikāṭhapaneneva        ṭhapitassa surālaye
              tassa moggaliputtena      vibhattassa mahītale.
              Idāni yasmā sampatto    atthasaṃvaṇṇanākkamo
              tasmā naṃ vaṇṇayissāmi     taṃ suṇātha samāhitā"ti.
                         Nidānakathā niṭṭhitā.
                           ----------
                           1. Puggalakathā
                          1. Suddhasacchikaṭṭha
                       1. Anulomapaccanīkavaṇṇanā
                     sacchikaṭṭhavaṇṇanā tāva vuccate.
     [1] Tattha puggalo upalabbhati sacchikaṭṭhaparamatthenāti ayaṃ pucchā.
Āmantāti ayaṃ paṭijānanā. Kassa panāyaṃ pucchā, kassa paṭijānanāti. Asukassāti
na vattabbā. Bhagavatā hi imasmiṃ pakaraṇe nānappakārānaṃ laddhīnaṃ visodhanatthaṃ
tantivasena mātikā ṭhapitā, sā therena satthārā dinnanaye ṭhatvā tantivaseneva
vibhattā. Na hi thero yattakā ettha vādamaggā dassitā, tattakehi vādehi 1-
saddhiṃ vādena viggāhikakathaṃ kathesi. Evaṃ santepi pana tāsaṃ tāsaṃ kathānaṃ atthassa
sukhāvadhāraṇatthaṃ sakavādīpucchā paravādīpaṭiññā paravādīpucchā sakavādīpaṭiññāti
evaṃ vibhāgaṃ dassetvāva atthavaṇṇanaṃ karissāma.
     Puggalo upalabbhati sacchikaṭṭhaparamatthenāti hi ayaṃ sakavādīpucchā. Tāya
"ye atthi puggaloti evaṃladdhikā puggalavādino, te evaṃ pucchitabbā"ti
dīpeti. Ke pana puggalavādinoti? sāsane vajjiputtakā ceva samitiyā ca
bahiddhā ca bahū aññatitthiyā. Tattha puggaloti attā satto jīvo. Upalabbhatīti
paññāya upagantvā labbhati, ñāyatīti attho. Sacchikaṭṭhaparamatthenāti ettha
sacchikaṭṭhoti māyāmarīciādayo viya abhūtākārena aggahetabbo bhūtaṭṭho.
Paramatthoti anussavādivasena aggahetabbo uttamattho. Ubhayenāpi yo parato
"puggalo upalabbhati sacchikaṭṭhaparamatthena, rūpañca upalabbhatī"tiādinā
@Footnote: 1 cha.Ma. vādīhi
Khandhāyatanadhātuindriyavasena sattapaññāsavidho dhammappabhedo dassito, yathā so bhūtena
sabhāvaṭṭhena upalabbhati, kiṃ evaṃ tava puggalo upalabbhatīti pucchati. Paravādī
āmantāti paṭijānāti. Paṭijānanañhi katthaci "āma bhante"ti āgacchati,
katthaci "āmo"ti paṭijānanaṃ 1- āgacchati, idha pana "āmantā"ti āgataṃ.
Tatrāyaṃ adhippāyo:- so hi yantaṃ parato vuttaṃ bhagavatā "atthi puggalo
attahitāya paṭipanno"ti 2- suttaṃ āgataṃ, taṃ gahetvā yasmā pana bhagavā
saccavādī na visaṃvādanapurekkhāro vācaṃ bhāsati, nāpi anussavādivasena dhammaṃ
deseti, sadevakaṃ pana lokaṃ sayaṃ abhiññā sacchikatvā pavedeti, tasmā yo
tena bhagavatā 3- vutto "atthi puggalo attahitāya paṭipanno"ti, so
sacchikaṭṭhaparamattheneva atthīti laddhiṃ gahetvā "āmantā"ti paṭijānāti.
     Athassa tādisassa lesavacanassa chalavādassa okāsaṃ adadamāno sakavādī
yo sacchikaṭṭhotiādimāha. Tatrāyamādhippāyo:- yvāyaṃ parato "sappaccayo
appaccayo, saṅkhato asaṅkhato, sassato asassato, sanimitto animitto"ti
evaṃ paridīpito rūpādisattapaññāsavidho dhammappabhedo āgato, na sammatisaccavasenāpi
anussavādivasena 4- gahetabbo, attano pana bhūtatāyaeva sacchikaṭṭho
attapaccakkhatāya ca paramattho, taṃ sandhāyāha "yo sacchikaṭṭho paramattho, tato
so puggalo upalabbhati sacchikaṭṭhaparamatthenā"ti.
     Tatoti karaṇavacanametaṃ, tasmā tena sacchikaṭṭhaparamatthena so puggalo
upalabbhatīti ayamettha attho. Idaṃ vuttaṃ hoti:- ruppanādibhedena vā
sappaccayādibhedena vā ākārena yo sacchikaṭṭho paramattho upalabbhati, kinte
so 5- puggalopi tenākārena upalabbhatīti. Na hevaṃ vattabbeti avajānanā
@Footnote: 1 sī paṭijānananti   2 aṅ.catukka. 21/95/108     3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. na sammutisaccavasena, nāpi anussavādivasena   5 cha.Ma. ayaṃ pāṭho na dissati
Paravādissa. So hi tathārūpaṃ puggalaṃ anicchanto avajānāti. Tatrāyaṃ padacchedo:-
na hi evaṃ vattabbeti, na ha evantipi vaṭṭati. Dvinnampi evaṃ na
vattabboti attho.
     Ājānāhi niggahanti sakavādīvacanaṃ. Yasmā te purimāya vattabbapaṭiññāya
pacchimā navattabbapaṭiññā pacchimāya ca purimā na sandhiyati, tasmāpi niggahaṃ
patto, taṃ niggahaṃ dosaṃ aparādhaṃ sampaṭicchāhīti attho. Evaṃ niggahaṃ
ājānāpetvā idāni taṃ ṭhapanāya ceva anulomapaṭilomato pāpanāropanānañca
vasena pākaṭaṃ karonto hañci puggalotyādimāha. Tattha hañci puggalo
upalabbhatīti yadi puggalo upalabbhati, sace puggalo upalabbhati sacchikaṭṭha-
paramatthenāti attho. Ayaṃ tāva paravādīpakkhassa ṭhapanato niggahapāpanāropanānaṃ
lakkhaṇabhūtā anulomaṭhapanā nāma. Tena vata retiādi anulomapakkhe niggahassa
pāpitattā anulomapāpanā nāma. Tattha tenāti kāraṇavacanaṃ. Vatāti okappanavacanaṃ.
Reti āmantanavacanaṃ. Idaṃ vuttaṃ hoti:- tena vata re vattabbeti vata re 1-
hambho bhadramukha tena kāraṇena vattabboyevāti. Yaṃ tattha vadesīti anulomapakkhe
niggahassa āropitattā anulomaropanā nāma. Yañcassa 2- pariyosāne micchāti
padaṃ, tassa purato idanteti āharitabbaṃ. Idante micchāti ayañcettha 3- attho,
parato ca pāliyaṃ etaṃ āgatameva.
     No ce pana vattabbetiādi "na hevaṃ vattabbe"ti paṭikkhittapakkhassa
ṭhapitattā paṭilomato niggahapāpanāropanānaṃ lakkhaṇabhūtā paṭilomaṭhapanā nāma.
No ca vata retiādi paṭilomapakkhe niggahassa pāpitattā paṭilomapāpanā nāma.
Puna yaṃ tattha vadesītiādi paṭilomapakkhe niggahassa āropitattā paṭilomaropanā
nāma. Idhāpi pariyosāne micchāti padassa purato idanteti āharitabbameva.
Paratopi evarūpesu ṭhānesu eseva nayo.
@Footnote: 1 cha.Ma. tena re vattabbe vata, re  2 cha.Ma. yaṃ tassa  3 cha.Ma. ayañhettha
     Tatrāyaṃ ādito paṭṭhāya saṅkhepattho:- yadi puggalo upalabbhati
sacchikaṭṭhaparamatthena, tena vata re 1- so upalabbhatīti vattabbo. Yaṃ pana tattha
vadesi "vattabbo kho purimapañhe `sacchikaṭṭhaparamatthena upalabbhatī'ti, no ca
vattabbo dutiyapañhe `tato so puggalo upalabbhatī"ti, idante micchāti
evaṃ tāva anulomato ṭhapanāpāpanāropanā honti. Atha na vattabbo dutiyapañhe
"tato so puggalo 2- upalabbhatī"ti, purimapañhepi na vattabbova. Yaṃ pana
tattha 3- vadesi "vattabbo kho purimapañhe `sacchikaṭṭhaparamatthena upalabbhatī'ti,
no ca vattabbo dutiyapañhe `tato so puggalo upalabbhatī"ti, idante
micchāti evaṃ paṭilomato ṭhapanāpāpanāropanā honti. Evametaṃ niggahassa ca
anulomapaṭilomato catunnaṃ pāpanāropanānañca vuttattā upalabbhatītiādikaṃ
anulomapañcakaṃ nāma. Ettha ca kiñcāpi anulomato pāpanāropanāhi eko,
paṭilomato pāpanāropanāhi ekoti dve niggahā katā, ājānāhi niggahanti
etasseva panettha puggalo upalabbhatīti paṭhamaṃ vādaṃ nissāya paṭhamassa niggahassa
dvīhākārehi āropitattā ekovāyaṃ niggahoti paṭhamo niggaho.
     [2] Idāni paccanīkanayo hoti. Tattha pucchā paravādissa. So hi
"atthi puggalo attahitāya paṭipanno"ti gahitattā "nupalabbhatī"ti asampaṭicchanto
evaṃ pucchati. Sakavādī yathā rūpādidhammā upalabbhanti, evaṃ anupalabbhanīyato
āmantāti paṭijānāti. Puna itaro paravādī 4- attanā adhippetaṃ sacchikaṭṭhaṃyeva
sandhāya yo sacchikaṭṭhotiādimāha. Sammatisaccaparamatthasaccāni vā ekato katvāpi
evamāha. Sakavādī puggaloti upādāpaññattisabbhāvatopi dvinnaṃ saccānaṃ
ekato katvā pucchitattāpi na hevanti paṭikkhipati.
@Footnote: 1 cha.Ma. tena vata bho  2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. panettha      4 cha.Ma. ayaṃ pāṭho na dissati
     Idāni kiñcāpi tena paṭhamaṃ paramatthasaccavasena nupalabbhanīyatā
sampaṭicchitvā 1- pacchā sammatisaccavasena vā 2- vomissakavasena vā paṭikkhittā.
Paravādī pana nupalabbhatīti vacanasāmaññamattaṃ chalavādaṃ nissāya yaṃ tayā paṭhamaṃ
paṭiññātaṃ, taṃ pacchā paṭikkhittanti bhaṇḍanassa paṭibhaṇḍanaṃ viya attano
katassa niggahakammassa paṭikammaṃ karonto ājānāhi paṭikammanti āha.
Idāni yathāssa anulomapañcake sakavādinā vādaṭṭhapanaṃ katvā anulomapaṭilomato
pāpanāropanāhi niggaho pākaṭo kato, evaṃ paṭikammaṃ pākaṭaṃ karonto hañci
puggalotiādimāha. Taṃ heṭṭhā vuttanayeneva atthato  veditabbaṃ. Yasmā
panettha ṭhapanā nāma paravādīpakkhassa ṭhapanato "ayaṃ tava doso"ti dassetuṃ
ṭhapanamattameva hoti, na niggahassa vā paṭikammassa vā pākaṭabhāvakaraṇaṃ,
pāpanāropanāhi panassa pākaṭakaraṇaṃ hoti, tasmā idaṃ anulomapaṭilomato
pāpanāropanānaṃ vasena catūhākārehi paṭikammassa katattā paṭikammacatukkaṃ
nāmāti evaṃ 3- catukkaṃ veditabbaṃ.
     [3] Evaṃ paṭikammaṃ katvā idāni yvāssa 4- anulomapañcake sakavādinā
niggaho kato, tassa tameva chalavādaṃ nissāya dukkaṭabhāvaṃ dassento tvañce
pana maññasītiādimāha. Tattha tvañce pana maññasīti yadi tvaṃ maññasi.
Vattabbe khoti idaṃ paccanīke āmantāti paṭiññaṃ sandhāya vuttaṃ. No ca
vattabbeti idaṃ pana na hevanti 5- avajānanaṃ sandhāya vuttaṃ. Tena tava 6-
tatthāti tena kāraṇena tvaṃyeva tasmiṃ nupalabbhatīti pakkhe "hevaṃ paṭijānantanti
āmantā"ti evaṃ paṭijānanto. Hevaṃ niggahetabbeti puna na hevanti
avajānanto evaṃ niggahetabbo. Atha taṃ niggaṇhāmāti athevaṃ niggahārahaṃ 7- taṃ
@Footnote: 1 cha.Ma. sampaṭicchitā  2 cha.Ma. sammutisaccavasena  3 cha.Ma. ekaṃ
@4 Ma. yvāyaṃ        5 cha.Ma. na hevāti      6 ka. tena tvaṃ   7 Ma. niggaṇhārahaṃ
Niggaṇhāma. Suniggahitova 1- hosīti sakena matena niggahitattā suniggahitova
bhavasi.
     Evaṃ panassa 2- niggahetabbabhāvaṃ dassetvā idāni taṃ niggaṇhanto
hañcītiādimāha. Tattha ṭhapanāpāpanāropanā heṭṭhā vuttanayeneva veditabbā.
Pariyosāne pana idaṃ te micchāti idaṃ tava vacanaṃ micchā hotīti attho.
Idaṃ chalavādena catūhi ākārehi niggahassa katattā niggahacatukkaṃ nāma.
     [4] Evaṃ niggahaṃ katvāpi idāni "yadi ayaṃ mayā tava matena kato
niggaho dunniggaho, yo mama tayā heṭṭhā anulomapañcake kato niggaho,
sopi dunniggaho"ti dassento ese ce dunniggahitetiādimāha. Tattha ese
ce dunniggahiteti eso ce tava vādo mayā dunniggahito, athavā eso ce
tava mayā kato niggaho dunniggaho. Hevamevaṃ tattha dakkhāti tatrāpi 3- tayā
mama heṭṭhā kate niggahe evamevaṃ passa. Idāni yvāssa 4- heṭṭhā sakavādinā
niggaho kato, taṃ "vattabbe kho"tiādivacanena dassetvā puna taṃ niggahaṃ
aniggahabhāvaṃ upanento no ca mayaṃ tayātiādimāha. Tattha no ca mayaṃ tayā
tattha hetāya paṭiññāyātiādīsu ayamattho:- yasmā so tayā mama kato  niggaho
dunniggaho, tasmā mayaṃ tayā tattha anulomapañcake āmantāti etāya paṭiññāya
evaṃ paṭijānantā puna na hevanti paṭikkhepe katepi "ājānāhi niggahan"ti
evaṃ na niggahetabbāyeva, 5- evaṃ aniggahetabbampi maṃ niggaṇhāsi, īdisena
pana niggahena dunniggahitā mayaṃ homa.
     Idāni yaṃ niggahaṃ sandhāya "dunniggahitā ca homā"ti avoca, taṃ dassetuṃ
hañci puggalo .pe. Idaṃ te micchātiādimāha. Evamidaṃ anulomapaṭilomato
catūhi pāpanāropanāhi niggahassa upanītattā upanayanacatukkaṃ nāma hoti.
@Footnote: 1 cha.Ma. suniggahito ca   2 cha.Ma. evamassa  3 cha.Ma. tatthāpi
@4 Ma. yvāyaṃ          5 cha.Ma. na niggahetabboyeva
     [5] Idāni "na hevaṃ niggahetabbe"tiādikaṃ niggamacatukkaṃ 1- nāma hoti.
Tattha na hevaṃ niggahetabbeti yathāhaṃ tayā niggahito, na hi evaṃ niggahetabbo.
Etassa hi niggahassa dunniggahabhāvo mayā sādhito. Tena hīti tena kāraṇena,
yasmā esa niggaho dunniggaho, tasmā yaṃ maṃ niggaṇhāsi hañci puggalo
.pe. Idante micchāti, idaṃ niggaṇhanaṃ tava micchāti attho. Tena hi ye
kate niggaheti yena kāraṇena idaṃ micchā, tena kāraṇena yo tayā niggaho
kato, so dukkaṭo. Yaṃ mayā paṭikammaṃ kataṃ, tadeva sukataṃ. Yāpi cesā
paṭikammacatukkādivasena kathāmaggasampaṭipādanā katā, sāpi sukatāti. 2- Evametaṃ
puggalo upalabbhatītiādikassa anulomapañcakassa nupalabbhatītiādikānaṃ paṭikamma-
niggahopanayananiggamacatukkānaṃ vasena anulomapaccanīkapañcakaṃ nāma niddiṭṭhanti
veditabbaṃ. Ettāvatā sakavādino pubbapakkhe sati paravādino vacanasāmaññamattena
chalavādena jayo hoti.



             The Pali Atthakatha in Roman Book 55 page 121-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2701              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2701              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]