![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Paccanīkānulomavaṇṇanā [14] Evametāni tīṇi mukhāni 1- anulomapaccanīkapañcake anulomamattavaseneva tāva paṭipāṭiyā bhājetvā puna paccanīkānulomapañcake paccanīkamattavaseneva bhājetuṃ puggalo nupalabbhatītiādi āraddhaṃ. Tattha anulomapañcakassa pāliyaṃ saṅkhipitvā āgate paccanīke vuttanayeneva paccanīkassa ca pāliyaṃ saṅkhipitvā āgate anulome vuttanayeneva attho veditabbo. Ettāvatā suddhikassa ceva imesañca tiṇṇanti catunnaṃ sacchikaṭṭhānaṃ ekekasmiṃ sacchikaṭṭhe anulomapaccanīkassa paccanīkānulomassa cāti dvinnaṃ dvinnaṃ paccanīkānaṃ vasena ayaṃ aṭṭhamukhā nāma vādayutti niddiṭṭhā hotīti veditabbā. Yā ekekasmiṃ pakkhe 2- ekekassa niggahassa vasena aṭṭhakaniggahoti pāliyaṃ likhiyati, tatthetaṃ vuccati:- "evaṃ catubbidhe pañhe pañcakadvayabhedato esā aṭṭhamukhā nāma vādayutti pakāsitā. Aṭṭheva niggahā tattha cattāro tesu dhammikā adhammikā ca cattāro sabbattha sakavādino jayo parājayo ceva sabbattha paravādino"ti. Sacchikaṭṭhavaṇṇanā niṭṭhitā. ----------The Pali Atthakatha in Roman Book 55 page 138. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3081 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3081 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=189 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=771 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=814 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=814 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]