ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       7. Catukkanayasaṃsandanavaṇṇanā
     [46-52] Idāni yaṃ sacchikaṭṭhaparamatthena upalabbhati, tena yasmā
rūpādīsu sattapaññāsāya sacchikaṭṭhaparamatthesu aññatarena bhavitabbaṃ, rūpādinissitena
vā aññatra vā rūpādīhi rūpādīnaṃ vā nissayena, tasmā iminā catukkanayena
sacchikaṭṭhasaṃsandanaṃ āraddhaṃ. Tattha rūpaṃ puggaloti anuyogo sakavādissa,
ucchedadiṭṭhibhayena na hevanti paṭikkhepo paravādissa, niggahāropanaṃ sakavādissa.
Kiṃ panetaṃ yuttaṃ, nanu rūpaṃ vedanāti vuttampi paṭikkhipitabbamevāti? āma
Paṭikkhipitabbaṃ, taṃ pana rūpato vedanāya aññasabhāvasabbhāvato, na aññattābhāvato.
Ayañca rūpādīsu ekadhammatopi puggalassa aññattaṃ na icchati, tasmā yuttaṃ.
Ayañca anuyogo rūpaṃ puggalaṃ .pe. Aññātāvindriyaṃ puggaloti sakalaṃ
paramatthasaccaṃ sandhāya āraddho, sakalaṃ pana paccattalakkhaṇavasena ekato vattuṃ na
Sakkāti tantivasena anuyogalakkhaṇamattametaṃ 1- ṭhapitaṃ. Tenetaṃ 2- viññū atthaṃ
vibhāventi. Vādakāmena pana imaṃ lakkhaṇaṃ gahetvā yathā yathā paravādissa okāso
na hoti, tathā tathā vattabbaṃ. Iti tantivasena anuyogalakkhaṇassa ṭhapitattāpi
yuttameva. Iminā nayena sabbānuyogesu attho veditabbo.
     Ayampana viseso:- rūpasmiṃ puggalotiādīsu yathā ekaṃ mahābhūtaṃ nissāya
tayo mahābhūtā, vatthurūpaṃ nissāya viññāṇaṃ rūpasminti vattuṃ vaṭṭati, kinte evaṃ
rūpasmiṃ puggalo. Yathā ca sabhāvavinibbhogato 3- vedanādayo sabbe dhammā arūpā
vā pana cattāro khandhā nibbānameva vā "aññatra rūpā"ti vattuṃ vaṭṭati,
kinte evaṃ puggalo. Yathā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayavasena "vedanāya
rūpaṃ .pe. Viññāṇasmiṃ rūpan"ti vattuṃ vaṭṭati, kinte evaṃ puggaloti.
Sabbānuyogesu pana ucchedadiṭṭhibhayena ceva samayavirodhena ca paṭikkhepo
paravādissa. Sesamettha atthato pākaṭameva. Dhammato panettha sattapaññāsāya
sacchikaṭṭhesu ekekasmiṃ atthe 4- cattāri cattāri katvā niggahavasena
aṭṭhavīsādhikāni dve pañcakasatāni dassitāni. Paravādīpakkhepi paṭikammavasena
tattakāneva. Yā panettha atthi puggaloti vutte sakavādissa paṭiññā, sā sutte
āgatena sammativasena. Yo rūpaṃ puggalotiādīsu paṭikkhepo, so sakkāyadiṭṭhipañhassa
ṭhapanīyattā. Paravādissa paṭikammaṃ chalavasenevāti.
                       Catukkanayasaṃsandanā niṭṭhitā.
                        Niṭṭhitā ca saṃsandanakathā.
                            ---------
@Footnote: 1 Ma. anuyogamattametaṃ       2 cha.Ma. tena
@3 cha.Ma. sabhāga......      4 cha.Ma. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 55 page 140-141. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3137              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3137              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=349              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1482              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1603              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]