![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Catukkanayasaṃsandanavaṇṇanā [46-52] Idāni yaṃ sacchikaṭṭhaparamatthena upalabbhati, tena yasmā rūpādīsu sattapaññāsāya sacchikaṭṭhaparamatthesu aññatarena bhavitabbaṃ, rūpādinissitena vā aññatra vā rūpādīhi rūpādīnaṃ vā nissayena, tasmā iminā catukkanayena sacchikaṭṭhasaṃsandanaṃ āraddhaṃ. Tattha rūpaṃ puggaloti anuyogo sakavādissa, ucchedadiṭṭhibhayena na hevanti paṭikkhepo paravādissa, niggahāropanaṃ sakavādissa. Kiṃ panetaṃ yuttaṃ, nanu rūpaṃ vedanāti vuttampi paṭikkhipitabbamevāti? āma Paṭikkhipitabbaṃ, taṃ pana rūpato vedanāya aññasabhāvasabbhāvato, na aññattābhāvato. Ayañca rūpādīsu ekadhammatopi puggalassa aññattaṃ na icchati, tasmā yuttaṃ. Ayañca anuyogo rūpaṃ puggalaṃ .pe. Aññātāvindriyaṃ puggaloti sakalaṃ paramatthasaccaṃ sandhāya āraddho, sakalaṃ pana paccattalakkhaṇavasena ekato vattuṃ na Sakkāti tantivasena anuyogalakkhaṇamattametaṃ 1- ṭhapitaṃ. Tenetaṃ 2- viññū atthaṃ vibhāventi. Vādakāmena pana imaṃ lakkhaṇaṃ gahetvā yathā yathā paravādissa okāso na hoti, tathā tathā vattabbaṃ. Iti tantivasena anuyogalakkhaṇassa ṭhapitattāpi yuttameva. Iminā nayena sabbānuyogesu attho veditabbo. Ayampana viseso:- rūpasmiṃ puggalotiādīsu yathā ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā, vatthurūpaṃ nissāya viññāṇaṃ rūpasminti vattuṃ vaṭṭati, kinte evaṃ rūpasmiṃ puggalo. Yathā ca sabhāvavinibbhogato 3- vedanādayo sabbe dhammā arūpā vā pana cattāro khandhā nibbānameva vā "aññatra rūpā"ti vattuṃ vaṭṭati, kinte evaṃ puggalo. Yathā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayavasena "vedanāya rūpaṃ .pe. Viññāṇasmiṃ rūpan"ti vattuṃ vaṭṭati, kinte evaṃ puggaloti. Sabbānuyogesu pana ucchedadiṭṭhibhayena ceva samayavirodhena ca paṭikkhepo paravādissa. Sesamettha atthato pākaṭameva. Dhammato panettha sattapaññāsāya sacchikaṭṭhesu ekekasmiṃ atthe 4- cattāri cattāri katvā niggahavasena aṭṭhavīsādhikāni dve pañcakasatāni dassitāni. Paravādīpakkhepi paṭikammavasena tattakāneva. Yā panettha atthi puggaloti vutte sakavādissa paṭiññā, sā sutte āgatena sammativasena. Yo rūpaṃ puggalotiādīsu paṭikkhepo, so sakkāyadiṭṭhipañhassa ṭhapanīyattā. Paravādissa paṭikammaṃ chalavasenevāti. Catukkanayasaṃsandanā niṭṭhitā. Niṭṭhitā ca saṃsandanakathā. --------- @Footnote: 1 Ma. anuyogamattametaṃ 2 cha.Ma. tena @3 cha.Ma. sabhāga...... 4 cha.Ma. ayaṃ pāṭho na dissatiThe Pali Atthakatha in Roman Book 55 page 140-141. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3137 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3137 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=349 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1482 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1603 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1603 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]