ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                 5. Pañcamanaya asaṅgahitenaasaṅgahitapadavaṇṇanā
     [193] Idāni asaṅgahitenaasaṅgahitapadaṃ bhājetuṃ rūpakkhandhenātiādi
āraddhaṃ. Tattha yaṃ khandhādīhi asaṅgahitena khandhādivasena asaṅgahitaṃ, puna tasseva
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 cha.Ma. saddekadesaṃ  3 cha.Ma. uddhaṃ puna
@4 gocchakapadā etthāti padacchedoti yojanā   5 cha.Ma. saddadhātu   6 cha.Ma...... vaseneva
Khandhādīhi asaṅgahaṃ pucchitvā vissajjanaṃ kataṃ, taṃ pañcakkhandhaggāhakesu
dukkhasaccādīsu viññāṇena saddhiṃ sukhumarūpaggāhakesu anidassanāppaṭighādīsu ca padesu
na yujjati. Tādisena hi padena nibbānaṃ khandhasaṅgahamattaṃ na gaccheyya. Sesā
khandhādīhi asaṅgahitadhammā nāma natthi, tasmā tathārūpāni padāni imasmiṃ vāre
na gahitāni. Yāni pana pañcakkhandhe viññāṇañca sukhumarūpena saddhiṃ ekato
na dīpenti, tāni idha gahitāni. Tesaṃ idamuddānaṃ:-
          "sabbe khandhā tathāyatana-     dhātuyo saccato tayo
           indriyānipi sabbāni        tevīsati paṭiccato.
           Parato soḷasa padā         tecattāḷīsakattike 1-
           gocchake sattati dve ca     satta cūḷantare padā.
           Mahantare padā vuttā       aṭṭhārasa tato paraṃ
           aṭṭhāraseva ñātabbā       sesā idha na bhāsitā"ti.
     Pañhā panettha sadisavissajjanānaṃ vasena samodhānetvā katehi saddhiṃ
sabbepi catuttiṃsa honti. Tattha yaṃ pucchāya uddhaṭaṃ padaṃ, tadeva yehi khandhādīhi
asaṅgahitaṃ, te dhamme sandhāya ekena khandhenātiādi vuttaṃ.
     Tatrāyaṃ nayo:- rūpakkhandhena hi cattāro khandhā nibbānañca
khandhasaṅgahena asaṅgahitā. Āyatanadhātusaṅgahena pana ṭhapetvā viññāṇaṃ avasesā
saṅgahitāti  viññāṇameva tīhipi khandhasaṅgahādīhi asaṅgahitaṃ nāma. Puna tena
viññāṇena saddhiṃ nibbānena cattāro khandhā khandhādisaṅgahena asaṅgahitā.
Te sabbepi puna viññāṇeneva khandhādisaṅgahena asaṅgahitāti ekena khandhena
@Footnote: 1 cha.Ma. tecattālīsakaṃ tike
Ekenāyatanena sattahi dhātūhi asaṅgahitā nāma honti. Athavā yadetaṃ rūpakkhandhena
viññāṇameva tīhi khandhādisaṅgahehi asaṅgahitaṃ, tehipi viññāṇadhammehi te
rūpadhammāva tīhi  saṅgahehi asaṅgahitā. Puna te rūpadhammā viññāṇeneva tīhi
saṅgahehi asaṅgahitā. Viññāṇañca khandhato eko viññāṇakkhandho hoti,
āyatanato ekaṃ manāyatanaṃ, dhātuto satta viññāṇadhātuyo, tasmā "ekena
khandhenā"tiādi vuttaṃ. Iminā upāyena sabbattha yaṃ pucchāya uddhaṭaṃ padaṃ,
tadeva yehi dhammehi khandhādivasena asaṅgahitaṃ, tesaṃ dhammānaṃ vasena khandhādayo
veditabbā. Tattha 1- dutiyapañho tāva rūpaviññāṇānaṃ vasena veditabbo. 1-
Vedanādayo hi rūpaviññāṇeheva khandhādisaṅgahena asaṅgahitā, te ca dve khandhā,
ekādasāyatanāni, sattarasa dhātuyo honti.
     [195] Tatiyapañhe viññāṇaṃ rūpādīhi catūhi asaṅgahitanti tesaṃ vasena
khandhādayo veditabbā.
     [196] Catutthapañhe cakkhvāyatanaṃ vedanādīhi catūhīti iminā nayena
sabbattha khandhādayo veditabbā. Pariyosāne "rūpañca dhammāyatanan"ti
uddānagāthāya dassitadhammāyeva aññenākārena saṅkhipitvā dassitāti.
                  Asaṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 55 page 15-17. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=317              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=317              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=189              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=814              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=814              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]