ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         9. Vacanasodhanavaṇṇanā
     [55-59] Idāni vacanasodhanaṃ hoti. Tattha yadetaṃ puggalo upalabbhatīti
vacanaṃ, taṃ sodhetuṃ puggalo upalabbhati, upalabbhati puggaloti pucchā sakavādissa.
Tassattho:- yadetaṃ puggalo upalabbhatīti padadvayaṃ, taṃ ekatthaṃ vā bhaveyya
nānatthaṃ vā. Yadi tāva nānatthaṃ, yathā aññaṃ rūpaṃ aññā vedanā, evaṃ
@Footnote: 1 cha. paccanīkamattavasena, Ma. paccanīkavasena  2 cha.Ma. yāthāvato

--------------------------------------------------------------------------------------------- page143.

Añño puggalo, añño upalabbhatīti āpajjati. Athekatthaṃ, yathā yaṃ cittaṃ taṃ mano, evaṃ sveva puggalo, so upalabbhatīti āpajjati. Tena taṃ vadāmi "yadi te yo puggalo, so upalabbhati, evaṃ sante yo yo upalabbhati, so so puggaloti āpajjati, kiṃ sampaṭicchasi etan"ti. Tato sakavādī 1- yasmā puggalassa upalabbhataṃ icchati, na upalabbhamānānampi rūpādīnaṃ puggalabhāvaṃ, tasmā puggalo upalabbhati, upalabbhati ke hi ci puggalo ke hi ci na puggalotiādimāha. Tassattho:- mama puggalo atthi puggaloti satthu vacanato upalabbhati. Yo pana upalabbhati, na so sabbo puggalo, athakho ke hi ci puggalo ke hi ci na puggaloti. Tattha kokārattho 2- kekāro, hikāro ca cikāro ca 3- nipātamatto, koci puggalo koci na puggaloti ayampanettha attho. Idaṃ vuttaṃ hoti:- puggalopi hi rūpādīsupi yo koci dhammo upalabbhatiyeva, tattha puggalova ko kova 4- puggalo. Rūpādīsu pana kocipi na puggaloti. Tato taṃ sakavādī āha puggalo ke hi ci upalabbhati ke hi ci na upalabbhatīti. Tassattho:- puggalo upalabbhatīti padadvayassa atthato ekatthe yadi upalabbhatīti anuññāto dhammo puggalato anaññopi koci puggalo koci na puggalo, puggalopi te koci upalabbhati koci na upalabbhatīti āpajjati, kiṃ sampaṭicchasi etanti. So puggalassa anūpaladdhiṃ anicchanto na hevanti paṭikkhipati. Ito paraṃ "ājānāhi niggahan"tiādi sabbaṃ saṅkhittaṃ. Vitthārato pana veditabbaṃ. Puggalo sacchikaṭṭhotiādīsupi eseva nayo. Sabbāni hetāni upalabbhatīti vevacanāneva, 5- apica yasmā "puggalo upalabbhati sacchikaṭṭhaparamatthenā"ti ayaṃ puggalavādino paṭiññā, tasmāssa yatheva puggalo upalabbhatīti laddhi, evameva puggalo @Footnote: 1 cha.Ma. puggalavādī 2 cha.Ma. ko-kāratthe 3 cha.Ma. ci-kāro cāti pāṭho na dissati @4 cha.Ma. "ko kovā"ti pāṭho na dissati 5 cha.Ma. upalabbhativevacanāneva

--------------------------------------------------------------------------------------------- page144.

Sacchikaṭṭhotipi āpajjati. Yā panassa puggalo atthīti laddhi, tassā vijjamānoti vevacanameva, tasmā sabbānipetāni vevacanāni 1- sodhitāni. [60] Tattha yaṃ avasāne "puggalo atthi, atthi na sabbo puggalo"tiādi vuttaṃ, tatrāyamadhippāyo:- yañhetaṃ paravādinā "puggalo atthi, atthi kehici puggalo kehici na puggalo"ti vuttaṃ, taṃ yasmā atthato puggalo atthi, atthi na sabbo puggaloti ettakaṃ hoti, tasmā naṃ sakavādī sampaṭicchāpetvā idāni naṃ evaṃ anuyuñjati:- tayā hi "atthi puggalo attahitāya paṭipanno"ti vacanamattaṃ nissāya "puggalo atthī"ti laddhi gahitā, yathā ca bhagavatā etaṃ vuttaṃ, tathā "suññato lokaṃ avekkhassu, mogharāja sadā sato"tiādinā 2- nayena "natthī"tipi vuttaṃ, tasmā yatheva te "puggalo atthi, atthi na sabbo puggalo"ti laddhi, tathā puggalo natthi, natthi na sabbo puggalotipi āpajjati, kiṃ etaṃ sampaṭicchasīti. Atha naṃ asampaṭicchanto na hevanti paṭikkhipati. Sesamettha niggahādividhānaṃ vuttanayeneva veditabbanti. Vacanasodhanavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 55 page 142-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3186&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3186&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=413              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1767              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1948              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1948              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]