ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      13. Purisakārānuyogavaṇṇanā
     [123] Idāni purisakārānuyogo hoti. Tattha kamme sati niyamato tassa
kārakenāpi bhavitabbanti laddhiyā pucchā paravādissa, tathārūpānaṃ kammānaṃ atthitāya
paṭiññā sakavādissa. Puna kattā kāretāti pucchā paravādissa. Tattha kattāti
tesaṃ kammānaṃ kārako. Kāretāti āṇattidesanādīhi upāyehi kārāpako. Idāni
yasmā paravādī puggalaṃ sandhāya kattāti pucchati, na karaṇamattaṃ, tasmā
paṭikkhepo sakavādissa.
     [124] Tassa kattā kāretāti ettha yadi yaṃ yaṃ upalabbhati, tassa tassa
kattā 2- puggalo upalabbhati, puggalo taveva upalabbhati, 2- kiṃ tassāpi kārako ca
kārāpako ca añño puggalo upalabbhatīti attho. Paravādī tathā anicchanto
@Footnote: 1 cha.Ma. andho asaññasatto  2-2 cha.Ma. puggalo te upalabbhati

--------------------------------------------------------------------------------------------- page153.

Issaranimmānavādabhayena paṭikkhipati. Puna puṭṭho yasmā puggalaṃ mātāpitaro janenti nāmaṃ karonti posenti, tasmāssa te kārakā. Ye ca pana taṃ kalyāṇamittā vā ācariyā vā tāni tāni vijjāṭṭhānasippāyatanāni sikkhāpenti, te kārāpakā nāmāti imamatthaṃ sandhāya paṭijānāti. Purimakammameva tassa kattā ceva kārāpetā cāti adhippetaṃ. [125] Tassa tassevāti iminā idaṃ vuccati 1-:- yadi kammānaṃ kārakassa kattā tassāpi kattā tassāpi kattā attheva, evaṃ sante purimena purimena avassaṃ pacchā pacchā puggalo kātabboti imināpi tesaṃ 2- kammānaṃ kārakena puggalena āyatiṃ añño puggalo kātabbo, tenāpi aññoti natthi dukkhassa antakiriyā, natthi vaṭṭassa upacchedo, natthi appaccayaṃ parinibbānaṃ. Paccayābhāvena paccayapaṭibaddhassa dukkhassa abhāvā yaṃ nibbānaṃ vuttaṃ, natthi te tanti. Athavā tassa tassevāti yadi kammaṃ kammamattaṃ na hoti, tassa pana kārako puggalo, tassāpi kārako tassāpi kārakoti evaṃ puggalaparamparā atthi, evaṃ sante yā esā kammavaṭṭassa appavattikaraṇena dukkhassa antakiriyā vuttā, sā natthīti attho. Paravādī taṃ anicchanto paṭikkhipati. Ito aparāsupi upalabbhatisāmaññena kārakapucchāsu puggalaṃyeva sandhāya "kattā kāretā"ti vuttaṃ, na paccaye. Na hi mahāpaṭhavīādīnaṃ paccayo 3- natthi. [135] Añño kalyāṇapāpakānaṃ kammānaṃ kattāti pañho "saṅkhāravantaṃ vā attānan"tiādidiṭṭhibhayā paṭikkhitto. [136] Vipāko upalabbhatītiādi vipākapaṭisaṃvedīvasena puggalaṃ dassentassa laddhibhindanatthaṃ vuttaṃ. Tattha vipākapaṭisaṃvedīti anuyogo paravādissa, vipākappavattito aññassa vedakassa abhāvā paṭikkhepo sakavādissa. Puna pucchā sakavādissa, paṭiññā itarassa. @Footnote: 1 cha.Ma. pucchati 2 cha.Ma. te 3 cha.Ma. paccayā

--------------------------------------------------------------------------------------------- page154.

[138] Tassa paṭisaṃvedīti tassa tassa 1- vipākapaṭisaṃvedakassa paṭisaṃvedī. Yasmā pana paṭisaṃveditabbo nāma vipāko, na ca puggalo vipāko, tasmā paṭikkhepo paravādissa. Puna puṭṭho yasmā puññavipāke ṭhitattā vipākapaṭisaṃvedī puttaṃ vā patiṃ vā mātā vā jāyā vā parimuccati 2- parisajjati, tasmā tathārūpaṃ paṭisaṃveditaṃ sandhāya paṭijānāti paravādī. Tassa tassevāti yadi vipāko vipākamattaṃ na hoti, tassa pana paṭisaṃvedī puggalo, tassāpi paṭisaṃvedī, tassāpi paṭisaṃvedīti evaṃ puggalaparamparā atthi, evaṃ sante yā esā vipākavaṭṭassa appavattikaraṇena dukkhassa antakiriyā vuttā, sā natthīti attho. Ito paraṃ upalabbhatisāmaññena paṭisaṃvedīpucchāsu heṭṭhā vuttanayeneva attho veditabbo. [142] Añño kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedīti pañho "vedanavantaṃ vā attānan"tiādidiṭṭhibhayā paṭikkhitto. [143] Dibbaṃ sukhantiādi kalyāṇapāpakānaṃ kammānaṃ vipākaṃ bhājetvā dassanavasena āraddhaṃ. Taṃ sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Sakavādino cettha puggalavaseneva paṭisaṃvedīpaṭikkhepo veditabbo, na vedayitavasena. [148] Mahāpaṭhavīādīni hi ārammaṇaṃ katvā vedayitānaṃ uppatti appaṭisiddhā. [170] Kattā kāretā vipākapaṭisaṃvedītiādi vomissakanayavasena āraddhaṃ. Tattha so karotīti yaṃ tvaṃ kattāti ca paṭisaṃvedīti ca vadesi, kiṃ soyeva karoti so paṭisaṃvedeti. Ayaṃ anuyogo sakavādissa, suttavirodhabhayena paṭikkhepo paravādissa. [171] Puna puṭṭho "idha nandati pecca nandatī"tiādisuttavasena 3- paṭijānāti. 4- Athassa vacanokāsaṃ paṭibāhanto sakavādī sayaṃkataṃ sukhadukkhanti āha. @Footnote: 1 cha.Ma. ekameva "tassā"ti padaṃ dissati 2 cha.Ma. paricumbati @3 khu.dha. 25/18/18 4 cha.Ma. paṭiññā tasseva

--------------------------------------------------------------------------------------------- page155.

[172] Tattha añño karotīti kārakavedakānaṃ aññattapucchāvasena vuttaṃ. Tato paravādī suttavirodhabhayena vacanokāsaṃ 1- paṭikkhipitvā puna puṭṭho "manussabhūto katvā devabhūto paṭisaṃvedetī"ti maññamāno paṭijānāti. Evaṃvādino pana paraṃkataṃ sukhadukkhaṃ āpajjatīti tassa vasena puṭṭho puna paṭikkhipati. [174] So ca añño cāti kārakavedakānaṃ ekattaaññattapucchāvasena vuttaṃ. Tato paravādī suttavirodhabhayeneva paṭikkhipitvā puna puṭṭho purime dvepi naye ekato katvā paṭijānāti. Evaṃvādino pana sayaṃkatañca paraṃkatañca sukhadukkhaṃ āpajjatīti tassa vasena puṭṭho puna paṭikkhipati. [176] Neva so karotīti kārakavedakānaṃ ekattaaññattapaṭikkhepavasena vuttaṃ. Tato paravādī suttavirodhavaseneva paṭikkhipitvā puna puṭṭho yasmā manusso devalokūpapattiyā kammaṃ katvā na manussabhūtova paṭisaṃvedeti, nāpi yena kammaṃ kataṃ, tato aññova paṭisaṃvedeti, tasmā kārakato vedako neva so hoti na aññoti maññamāno paṭijānāti. Laddhimattamevetaṃ. Evaṃvādino pana asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ āpajjatīti tassa vasena puṭṭho puna paṭikkhipati. Apica imasmiṃ vomissakanaye ādito paṭṭhāya imināpi nayena attho veditabbo. Yasmā hi ayaṃ puggalavādī kammānaṃ kārakañceva vedakañca icchati, tasmāssa yo kārako, teneva vā vedakena bhavitabbaṃ, aññena vā ubhohi vā bhavitabbaṃ, ubhohi vāpi na bhavitabbanti idamāpannaṃ hoti. Evamāpannameva anuyogaṃ anuyuñjanto sakavādī "neva 2- so karotī"tiādayo cattāropi vikappe āha. Sesaṃ vuttappakārameva. Pariyosāne pana cattāropi pañhā ekato puṭṭhā. Tattha paṭikkhepo ca paṭijānanā ca sayaṃkatādidosappatti ca purimanayeneva veditabbā. Ito paraṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. neva-saddo na dissati

--------------------------------------------------------------------------------------------- page156.

"kalyāṇapāpakānī"ti avatvā heṭṭhā vuttanayāeva "kammaṃ atthī"tiādinā vikappena dassitā. Tesampi heṭṭhā vuttanayeneva attho veditabbo. Purisakārānuyogavaṇṇanā niṭṭhitā. Kalyāṇavaggotipi etasseva nāmaṃ. ----------


             The Pali Atthakatha in Roman Book 55 page 152-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3407&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3407&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=522              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2359              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2585              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2585              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]