![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
15-18. Ñātakānuyogādivaṇṇanā [197] Idāni mātātiādiko ñātakānuyogo. Khattiyotiādiko jātianuyogo. Gahaṭṭho pabbajitoti paṭipattianuyogo. Devo manussoti upapattianuyogo. Sotāpannotiādiko paṭivedhānuyogo, ariyānuyogotipi vuccati. Te sabbe uttānatthāyeva. "arahā hutvā na arahā"ti panettha moghapañhattā na vuttaṃ. [206] Cattāro purisayugātiādi saṃghānuyogo, sopi uttānatthoeva. [209] Saṅkhatotiādi sacchikaṭṭhasabhāvānuyogo. Tattha tatiyā koṭīti pucchā sakavādissa. Tathārūpassa sacchikaṭṭhassa abhāvato paṭikkhepo paravādissa. Puna puṭṭhassa 1- puggalaṃ sandhāya paṭiññā tasseva. @Footnote: 1 cha.Ma. puṭṭho [211] Añño puggaloti pañhepi saṅkhatehi khandhehi aññattaṃ anicchanto paṭikkhepo tasseva. [212] Khandhā saṅkhatātiādi saṅkhatāsaṅkhatāni sarūpena dassetvā aññattapucchanatthaṃ vuttaṃ. [213] Rūpaṃ saṅkhatantiādi khandhe vibhāgato dassetvā aññattapucchanatthaṃ vuttaṃ. [214] Puggalassa uppādoti pucchā sakavādissa, "jātidhammā jarādhammā, atho maraṇadhammino"tiādīsu vuttavasena 1- paṭiññā paravādissa. Saṅkhatabhāvaṃ panassa so na icchati, tasmā paṭikkhipati. [215] Puna na uppādo paññāyatītiādinā nayena puṭṭho "dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti cā"tiādivacanato 2- puggalassa uppādādayo nāma na yujjantīti paṭijānāti. [216] Atthatthamhīti atthaṃ vuccati nibbānaṃ, tattha atthīti pucchati. Tassa atthitāya sassataṃ, natthitāya ucchedo āpajjati. Tadubhayampi anicchanto pacchā paṭikkhipati. Ñātakānuyogādivaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Book 55 page 156-157. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3501 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3501 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=524 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2468 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2617 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2617 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]