ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  6. Chaṭṭhanaya sampayogavippayogapadavaṇṇanā
     [228] Idāni sampayogavippayogapadaṃ bhājetuṃ rūpakkhandhotiādi āraddhaṃ.
Tattha yaṃ labbhati, yañca na labbhati, taṃ sabbaṃ pucchāya gahitaṃ. Vissajjane
pana yaṃ na labbhati, taṃ natthīti paṭikkhittaṃ. "catūhi sampayogo. Catūhi vippayogo.
@Footnote: 1-1 cha.Ma. dutiyapañhe.....veditabbā

--------------------------------------------------------------------------------------------- page18.

Sabhāgo, visabhāgo"ti vacanato hi catūhi arūpakkhandheheva sabhāgānaṃ ekasantānasmiṃ ekakkhaṇe uppannānaṃ arūpakkhandhānaṃyeva aññamaññasampoyogo labbhati. Rūpadhammānaṃ pana rūpena nibbānena vā, nibbānassa ca rūpena saddhiṃ sampayogo nāma natthi. Tathā rūpanibbānānaṃ arūpakkhandhehi. Visabhāgā hi te tesaṃ. Yathā ca arūpakkhandhānaṃ rūpanibbānehi, evaṃ bhinnasantānehi nānākkhaṇikehi arūpadhammehipi saddhiṃ natthiyeva. Tepi hi tesaṃ santānakkhaṇa- visabhāgatāya visabhāgāyeva. Ayampana visabhāgatā saṅgahaṭṭhena virujjhanato saṅgahanaye natthi. Gaṇanūpagamattañhi saṅgahaṭṭho. Sampayoganaye pana atthi, ekuppādatādilakkhaṇo 1- hi sampayogaṭṭhoti. Evamettha yassa ekadhammenāpi sampayogalakkhaṇaṃ na yujjati, tassa pucchāya saṅgahaṃ katvāpi natthīti paṭikkhepo kato. Yassa vippayogalakkhaṇaṃ yujjati, tassa vippayogo dassito. Yāni pana padāni sattasu viññāṇadhātūsu ekāyapi dhātuyā 2- avippayutte rūpena nibbānena vā missakadhamme dīpenti, tāni sabbathāpi idha na yujjantīti na gahitāni. Tesaṃ idamuddānaṃ:- "dhammāyatanaṃ dhammadhātu dukkhasaccañca jīvitaṃ saḷāyatanaṃ nāmarūpaṃ cattāro ca mahābhavā. Jāti jarā ca maraṇaṃ tikesvekūnavīsati gocchakesu ca paññāsa aṭṭha cūḷantare padā. Mahantare paṇṇarasa aṭṭhārasa tato pare tevīsapadasataṃ etaṃ sampayoge na labbhatī"ti. Dhammāyatanañhi rūpanibbānamissakattā tasmiṃ apariyāpannena viññāṇenāpi na sakkā sampayuttanti vattuṃ. Yasmā panettha vedanādayo viññāṇena @Footnote: 1 cha.Ma......lakkhaṇaṃ 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page19.

Sampayuttā, tasmā vippayuttantipi na sakkā vattuṃ. Sesesupi eseva nayo. Evaṃ sabbatthāpi etāni na yujjantīti idha na gahitāni, sesāni khandhādīni yujjantīti tāni gahetvā ekekavasena ca samodhānetvā 1- ca pañhavissajjanaṃ kataṃ. Tesu pañhesu paṭhame ekenāyatanenāti manāyatanena. Kehicīti dhammāyatana- dhammadhātupariyāpannehi vedanāsaññāsaṅkhārehi. [229] Dutiye tīhīti pucchitapucchitaṃ ṭhapetvā sesehi. Kehici sampayuttoti vedanākkhandho saññākkhandhasaṅkhārakkhandhehi, 2- itarepi attānaṃ ṭhapetvā itarehi. Kehici vippayuttoti rūpanibbānehi. Evaṃ sabbattha rūpassa vippayoge dhammāyatanadhammadhātūsu arūpaṃ, arūpassa vippayoge rūpaṃ daṭṭhabbaṃ. Tatiyapañho uttānatthova. [231] Catutthe "katīhi khandhehī"tiādiṃ avatvā sampayuttanti natthīti vuttaṃ, tampana khandhādīnaṃyeva vasena veditabbaṃ. Paratopi evarūpesu pañhesu eseva nayo. Ādipañhasmiñhi sarūpato dassetvā parato pāli saṅkhittā. Iminā nayena sabbattha atthayojanā veditabbā. Yattha pana nātipākaṭā bhavissati, tattha naṃ pākaṭaṃ katvāva gamissāma. [234] Soḷasahi dhātūhīti cakkhuviññāṇadhātu tāva attānaṃ ṭhapetvā chahi viññāṇadhātūhi dasahi ca rūpadhātūhi. Sesāsupi eseva nayo. [235] Tīhi khandhehīti saṅkhārakkhandhaṃ ṭhapetvā sesehi. Ekāya dhātuyāti manoviññāṇadhātuyā. 3- Samudayamaggānañhi aññāya dhātuyā sampayogo natthi. Ekena khandhenāti saṅkhārakkhandhena. Ekenāyatanenāti dhammāyatanena. Ekāya dhātuyāti dhammadhātuyā. Etesu hi taṃ saccadvayaṃ kehici sampayuttaṃ. @Footnote: 1 cha.Ma. samodhānena 2 cha.Ma. saññāsaṅkhārehi 3 Sī. ekāya viññāṇadhātuyā

--------------------------------------------------------------------------------------------- page20.

[238] Sukhindriyādipañhe tīhīti saññāsaṅkhāraviññāṇehi. Ekāya dhātuyāti kāyaviññāṇadhātuyā manoviññāṇadhātuyā ca. Chahi dhātūhīti kāyaviññāṇadhātuvajjāhi. [245] Rūpabhavapañhe sabbesampi arūpakkhandhānaṃ arūpāyatanānañca atthitāya na kehicīti vuttaṃ. Arūpabhavapañhe 1- ghānajivhākāyaviññāṇadhātūnaṃ pana natthitāya tīhi dhātūhi vippayuttoti vuttaṃ. [256] Adhimokkhapañhe dvīhi dhātūhīti manodhātumanoviññāṇadhātūhi. Paṇṇarasahīti sesāhi dasahi rūpadhātūhi pañcahi ca cakkhuviññāṇādīhi. [257] Kusalapañhe kusalehi catunnampi khandhānaṃ gahitattā sampayogo paṭikkhitto. [258] Vedanāttikapañhe ekena khandhenāti vedanākkhandheneva. Paṇṇarasahīti cakkhusotaghānajivhāviññāṇadhātumanodhātūhi ceva rūpadhātūhi ca. Ekādasahīti kāyaviññāṇadhātuyā saddhiṃ rūpadhātūhi. [262] Nevavipākanavipākadhammadhammapañhe pañcahīti cakkhuviññāṇādīhi. Anupādinnupādāniyapañhe chahīti manoviññāṇadhātuvajjāhi. Savitakkasavicārapañhe paṇṇarasahīti pañcahi viññāṇehi saddhiṃ rūpadhātūhi. Avitakkavicāramattapañhe ekena khandhenātiādi saṅkhārakkhandhavasena veditabbaṃ. Dutiyajjhānavicārañhi ṭhapetvā sesā avitakkavicāramattā nāma. Pītiṃ ṭhapetvā sesā pītisahagatā. Tattha vicāro vicārena pīti ca pītiyā na sampayuttāti saṅkhārakkhandhadhammāyatanadhammadhātūsu kehici sampayuttā nāma. Soḷasahīti dhammadhātumanoviññāṇadhātuvajjāheva. Avitakkaavicārapañhe ekāya dhātuyāti manodhātuyā. Sukhasahagatā upekkhāsahagatā ca vedanāttike vuttāva. Dassanenapahātabbādayo kusalasadisāva. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page21.

[271] Parittārammaṇaṃ vipākadhammasadisaṃ. Ekāya dhātuyāti dhammadhātuyā. Kehicīti ye tattha parittārammaṇā na honti, tehi. Dhammadhātu pana parittārammaṇānaṃ channaṃ cittuppādānaṃ vasena catūhi khandhehi saṅgahitattā paṭhamapaṭikkhepameva bhajati. Mahaggatārammaṇādayopi kusalasadisāva. [273] Anuppannesu pañcahi dhātūhīti cakkhuviññāṇādīhi. Tāni hi ekantena uppādidhammabhūtāneva, uppannakoṭṭhāsampi pana bhajanti. Paccuppannā- rammaṇādayo parittārammaṇasadisāva. Hetuādayo samudayasadisāva. Sahetukā ceva na ca hetūpi pītisahagatasadisāva. Tathā parāmāsasampayuttā. Anupādinnā anuppanna- sadisāva. Sesaṃ sabbattha uttānatthamevāti. Sampayogavippayogapadavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 55 page 17-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=360&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=360&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=960              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1048              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1048              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]