ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 55 : PALI ROMAN Panca.A. (paramatthadi.)

                           2. Parihanikatha
                       1. Vadayuttiparihanivannana
     [239] Idani parihanikatha nama 1- hoti. Parihanidhammo aparihanidhammo,
dveme bhikkhave dhamma sekhassa bhikkhuno parihanaya samvattanti, 2- pancime bhikkhave
dhamma samayavimuttassa bhikkhuno parihanaya samvattantiti 3- evamadini hi suttani
nissaya samitiya vajjiputtaka sabbatthivadino ekacce ca mahasamghika arahatopi
parihanim icchanti, tasma te va hontu anneyeva va, yesam ayam laddhi,
tesam laddhibhindanattham parihayati araha arahattati puccha sakavadissa. Tattha 4-
parihayatiti dve parihaniyo pattaparihani ca appattaparihani ca. Tattha
"dutiyampi kho ayasma godhiko tamha samayikaya cetovimuttiya parihayi"ti 5-
ayam pattaparihani nama. "ma vo samannatthikanam satam samannattho parihayi"ti 6-
ayam appattaparihani. Tasu idha pattaparihani adhippeta. Tanhi sandhaya
amantati patinna paravadissa. Sakasamaye pana imam pattaparihanim nama
lokiyasamapattiyava icchanti, na arahattadihi samannaphalehi. Parasamayepi nam
sabbasamannaphalesu sabbabhavesu sabbakalesu sabbesanca puggalanam na icchanti,
tam pana tesam laddhimattamevati sabbam laddhijalam bhinditum puna sabbatthatiadina
nayena desana vaddhita.
     Tattha yasma paravadi kammena 7- parihayitva sotapattiphale thitassa
arahato parihanim na icchati, upari phalesu thitasseva icchati. Yasma ca
@Footnote: 1 cha.Ma. nama-saddo na dissati        2 an. duka. 20/185/92
@3 an.pancaka. 22/149/193 (sya)   4 cha.Ma. tatra
@5 sam.sa. 15/159/145             6 Ma.mu. 12/417/372      7 cha.Ma. kamena
Ruparupabhavesu thitassa na icchati, kammaramatadinam pana parihaniyadhammanam
bhavato kamabhave thitasseva icchati, tasma "sabbattha"ti puttho patikkhipati.
Puna dalham katva puttho kamabhavam sandhaya patijanati. Sabbasmimpi hi kamabhave
parihanikara kamaguna atthi, tasma tattha parihayatiti tassa laddhi.
     Tatiyapucchaya parihaniti parihanikare dhamme pucchati. Tattha yasma parihani
nama kammaramatadidhamma, visesato va kamaragabyapadaeva, te ca ruparupabhave
natthi, tasma "na hevan"ti patikkhepo paravadissa.
     Sabbadati kalapuccha. Tattha pathamapanhe yonisomanasikarakale aparihayanato
patikkhipati. Dutiye ayonisomanasikaroto rattibhage va divasabhage va sabbada
parihayanato patijanati. Tatiye parihanikaradhammasamayoge sati muhuttameva parihani
nama hoti, tato pubbe aparihinassa paccha parihinassa ca parihani nama
natthiti patikkhipati.
     Sabbeva arahantoti panhanam pathamasmim tikkhindriye sandhaya patijanati. 1-
Dutiyasmim mudindriye sandhaya patijanati. Tatiyasmimpi tikkhindriyava
adhippeta. Tesanhi sabbesampi parihani na hotiti tassa laddhi.
     Setthiudaharane pathamapuccha paravadissa, dutiya sakavadissa. Tatrayamadhippayo:-
yam mam tumhe pucchatha "araha arahatta parihayanto catuhi phalehi
parihayati"ti, tatra vo patipucchami "catuhi satasahassehi setthi setthittam
karento 2- satasahassehi parihino 3- setthi setthitta parihino hoti"ti. Tato
sakavadina ekadesena parihanim sandhaya "amanta"ti vutte sabbasapateyya
parihino hotiti pucchati. Tatha aparihinatta sakavadi na hevanti vatva atha
@Footnote: 1 cha.Ma. patikkhipati   2 cha.Ma. karonto  3 cha.Ma. parihine
Nam "evameva arahapi parihayati ca, na ca catuhi phalehi"ti uppannaladdhikam
dutiyam bhabbapanham pucchati. Paravadi setthino abhabbataya niyamam apassanto
patijanitva arahato catuhi phalehi parihanibhabbatam puttho "niyato
sambodhiparayano"ti 1- vacanassa ayoniso attham gahetva laddhiyam thito
sotapattiphalato parihayitum abhabbatam sandhaya patikkhipati, tam panassa laddhimattamevati.
                 Ettavata vadayutti nama nitthita hoti.
                           -----------
                    2. Ariyapuggalasamsandanaparihanivannana
     [240] Idani ariyapuggalasamsandana araddha. Tattha yasma keci arahatova
parihanim icchanti, keci anagaminopi, keci sakadagaminopi. 2- Sotapannassa pana
sabbepi na icchantiyeva. Ye arahatta parihayitva anagamisakadagamibhumibhave 3-
thita, tesam parihanim icchanti, na itaresam anagamisakadagaminam. Sotapannassa
pana tepi sabbadapi 4- na icchantiyeva, tasma peyyalamukhena puccha kata. Tattha
tesam laddhivasena patinna ca patikkhepo ca veditabba. "parihayati anagami
anagamiphala"ti hi panhasmim ye anagamino parihanim na icchanti, tesam vasena
patikkhePo. Ye pakatianagamino va arahatta parihayitva thitaanagamino va
parihanim icchanti, tesam vasena patinnati idamettha nayamukham. Tassanusarena
sabbapeyyala atthato veditabba.
     [241] Yam panettha "sotapattiphalassa anantara arahattamyeva sacchikaroti"ti
vuttam, tam parihinassa puna vayamato arahattuppattim 5- sandhaya vuttam. Itaro tam 6-
sotapattiphalanantaram arahattassa abhava patikkhipati.
@Footnote: 1 an.catukka. 21/88/100  2 cha.Ma. sakadagamissapi   3 cha.Ma. anagamisakadagamibhave
@4 cha.Ma. sabbathapi         5 cha.Ma. arahattappattim    6 cha.Ma. ayam patho na dissati
     [242] Tato param "parihani namesa kilesappahanassa va mandataya
bhaveyya, maggabhavanadinam va anadhigamataya 1- saccanam va adassanena"ti evamadinam
vasena anuyunjitum kassa bahutara kilesa pahinatiadi vuttam. Tam sabbam
uttanadhippayameva suttanam panattho agamatthakathasu vuttanayeneva veditabbo.
     [262] Samayavimutto araha arahatta parihayatiti ettha mudindriyo
samayavimutto, tikkhindriyo asamayavimuttoti tesam laddhi. Sakasamaye pana  avasippatto
jhanalabhi samayavimutto, vasippatto jhanalabhi ceva sabbe ca ariyapuggala ariye
vimokkhe asamayavimuttati sannitthanam. So pana tam attano laddhim gahetva
"samayavimutto parihayati, itaro na parihayati"ti aha. Sesamettha uttanatthamevati. 2-
                  Ariyapuggalasamsandanaparihanivannana nitthita.
                          -------------
                      3. Suttasadhanaparihanivannana
     [265] Idani suttasadhana 3- hoti. Tattha uccavacati uttamahinabhedato
ucca ca avaca ca. Patipadati patipada. Samanena pakasitati buddhasamanena jotita.
Sukhapatipada hi khippabhinna ucca, dukkhapatipada dandhabhinna avaca. Itara
dve ekenangena ucca, ekena avaca. Pathamam vuttaeva va ucca, itara
tissopi avaca. Taya cetaya uccavacaya patipadaya na param digunam yanti, ekena
maggena dvikkhattum nibbanam  na gacchantiti attho. Kasma? yena maggena ye
kilesa pahina, tena tesam puna appahatabbato. Etena parihanidhammabhavam dipeti.
Nayidam ekagunam mutanti tanca idam param ekavaramyeva phusanarahampi 4- na hoti. Kasma?
Ekena maggena sabbakilesanam appahanato. Etena ekamaggeneva arahattabhavam
dipeti.
@Footnote: 1 cha.Ma. anadhimattataya           2 cha.Ma. iti-saddo na dissati
@3 ka. suttasodhana              4 cha.Ma. phusanaraham
     Atthi chinnassa chediyanti chinnassa kilesavattassa puna chinditabbam kinci
atthiti pucchati. Itaro tikkhindriyam sandhaya patikkhipitva puna puttho
mudindriyam sandhaya patijanati. Sakavadi suttam aharitva natthibhavam dasseti.
Tattha oghapasoti kilesogho ceva kilesapaso ca.
     [266] Katassa paticayoti bhavitamaggassa puna bhavana. Idhapi patikkhepa-
patijananani purimanayeneva veditabbani.
     [267] Parihanaya samvattantiti paravadina abhatasutte panca dhamma
appattaparihanaya ceva lokiyasamapattiparihanaya ca samvattanti. Na 1- so pana
pattassa arahattaphalassa parihanaya sallakkheti. Teneva nam 2- atthi arahato
kammaramatati aha. Itaropi asamayavimuttam sandhaya patikkhipitva itaram sandhaya
patijanati. Kamaragavasena va pavattamanam tam 3- patikkhipitva itaratha pavattamanam
patijanati. Ragadinam pana atthitam puttho patijanitum na sakkoti.
     [268] Kim pariyutthitoti kena pariyutthito anubaddho ajjhottharito 4- va
hutvati attho. Anusayapucchayapi tikkhindriyamudindriyavaseneva patikkhepa-
patijananani veditabbani. Kalyananusayoti vacanamattasamannena va patijanati. Rago
upacayam gacchatiti bhavanaya pahinam sandhayaha. Parato dosamohesupi eseva nayo.
Sakkayaditthadinam pana dassanena pahinatta upacayam na gacchati. 5- Sesam sabbattha
uttanamevati.
                    Suttasadhanaparihanivannana nitthita.
                         Parihanikatha nitthita.
                           -----------
@Footnote: 1 cha.Ma. ayam saddo na dissati   2 cha.Ma. ayam patho na dissati
@3 Ma. pavattamanatam  4 cha.Ma. ajjhotthato   5 cha.Ma. na icchati



             The Pali Atthakatha in Roman Book 55 page 161-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3600&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3600&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2637              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2708              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]