ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                          3. Brahmacariyakathā
                      1. Suddhabrahmacariyakathāvaṇṇanā
     [269] Idāni brahmacariyakathā nāma 1- hoti. Tattha dve brahmacariyavāsā
maggabhāvanā ca pabbajjā ca. Pabbajjā sabbadevesu natthi, maggabhāvanā ṭhapetvā
asaññīsatte 2- sesesu appaṭisiddhā. Tattha ye paranimmitavasavattideve upādāya
taduparidevesu maggabhāvanampi na icchanti seyyathāpi samitiyā, te sandhāya natthi
devesūti pucchā sakavādissa. "tīhi bhikkhave ṭhānehi jambūdīpakā manussā
uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi. Sūrā
satimanto idha brahmacariyavāso"ti 3- idaṃ suttaṃ nissāya dvepi brahmacariyavāsā
natthi devesūti uppannaladdhivasena paṭiññā paravādissa. Puna dvinnampi
brahmacariyānaṃ antarāyikadhammavasena sabbe devā jaḷāti pucchā sakavādissa. Tattha
hatthasaṃvācikāti mūgā viya hatthamuddhāya vattāro. Parato atthi devesūti pucchā
paravādissa, maggabhāvanaṃ sandhāya paṭiññā sakavādissa. Paṭiññāya adhippāyaṃ
asallakkhetvā pabbajjāvasena anuyogo paravādissa.
     [270] Yattha natthi pabbajjāti pañhe gihīnañceva ekaccānañca devānaṃ
maggapaṭilābhaṃ sandhāya paṭikkhepo tasseva. Puna puṭṭho paccantavāsino ceva
asaññīsatte ca sandhāya paṭiññā tasseva. Yo pabbajatītiādīsu pucchāsupi
eseva nayo. Puna "atthi devesū"ti pañhepi maggabhāvanaṃ sandhāyeva paṭiññā
sakavādissa, "sabbadevesū"ti vutte asaññīsatte sandhāya paṭikkhepo tasseva.
     [271] Manussesūti pañhadvaye jambūdīpake sandhāya paṭiññā, paccantavāsino
sandhāya paṭikkhepo veditabbo.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati        2 cha.Ma. asaññasatte. evamuparipi
@3 aṅ.navaka. 23/225/409 (syā)
     Atthi yattha atthīti atthi te devā, atthi vā so padeso, yattha atthīti
evaṃ sattapadesavibhāgamukhena vissajjanaṃ sakavādissa. Iminā nayena sabbe
ekantarikapañhā veditabbā.
     [272] Suttānuyoge kuhiṃ phaluppattīti tassa anāgāmino arahattaphaluppatti
kuhinti pucchā sakavādissa. Tatthevāti suddhāvāsesūti attho.
     Handa hīti kāraṇatthe nipāto. Idaṃ vuttaṃ hoti:- yasmā anāgāmipuggalo
idha loke bhāvitena maggena tattha suddhāvāsesu phalaṃ sacchikaroti, na tattha aññaṃ
maggaṃ bhāveti, tasmā natthi devesu brahmacariyavāsoti.
                 2. Saṃsandanabrahmacariyavaṇṇanā
     [273] Idāni yadi aññattha bhāvitena maggena aññattha phalasacchikiriyā
hoti, tasmā 1- sotāpannādīnampi siyāti etamatthaṃ dassetuṃ puna anāgāmītiādīnaṃ
saṃsandanapucchā sakavādissa. Tattha anāgāmissa phalasacchikiriyāya paṭiññā, sesānaṃ
phalasacchikiriyāya paṭikkhepo paravādissa. Idha bhāvitamaggo hi anāgāmī
idhavihāyaniṭṭho nāma hoti. So idha anāgāmimaggaṃ bhāvetvā "opapātiko
tattha parinibbāyī"ti vacanato "puna maggabhāvanaṃ vinā upapattivaseneva arahattaphalaṃ
sacchikarotī"ti tassa laddhi. Sotāpannasakadāgāmino pana tattha maggaṃ bhāvetvā
tatrupapattikā nāma hontīti tesaṃ idhāgamanaññeva natthi. Iti so anāgāmissa
phalasacchikiriyaṃ puṭṭho paṭijānāti, itaresaṃ paṭikkhipati.
     Anāgāmī puggalo tattha bhāvitena maggenāti pañhe "anāgāmino tattha
maggabhāvanāva natthī"ti laddhiyā paṭikkhipati. Maggo ca bhāvīyati, na ca kilesā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
Pahīyantīti pucchā sakavādissa, rūpāvacaramaggaṃ sandhāya paṭiññā itarassa.
Rūpāvacaramaggena hi so idhavihāyaniṭṭho nāma jāto.
     Anāgāmī puggalo katakaraṇīyoti pañhe "opapātiko tattha parinibbāyī"ti
vacanato upapattiyāvassa katakaraṇīyādibhāvaṃ sandhāya paṭijānāti. Arahāti pañhe
idha parinibbāyino arahato vaseneva paṭikkhipati, puna puṭṭho tattha parinibbāyino
vasena paṭijānāti.
     Atthi arahato punabbhavotiādīsupi tatthaparinibbāyīidhaparinibbāyīnaṃ vaseneva
attho veditabbo. Appaṭividdhākuppova tattha parinibbāyatīti  puṭṭho idheva
bhāvitena maggena arahattassa 1- akuppapaṭivedhaṃ icchanto paṭikkhipati.
     Yathā migoti paṭhamaṃ udāharaṇaṃ paravādissa, dutiyaṃ sakavādissa. Sesaṃ
sabbattha uttānatthamevāti.
                        Brahmacariyakathā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 166-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3714              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3714              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=527              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2672              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2731              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]