ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                          5. Sabbamatthītikathā
                         1. Vādayuttivaṇṇanā
     [282] Idāni sabbamatthītivādakathā nāma hoti. Tattha yesaṃ "yaṅkiñci
rūpaṃ atītānāgatapaccuppannaṃ .pe. Ayaṃ vuccati rūpakkhanadho"tiādivacanato 1-
"sabbepi atītādibhedā dhammā khandhasabhāvaṃ na vijahanti, tasmā sabbaṃ atthiyeva
nāmā"ti laddhi seyyathāpi etarahi sabbamatthivādānaṃ, tesaṃ laddhivisodhanatthaṃ
sabbamatthīti pucchā sakavādissa, vuttappakārāya diṭṭhiyā 2- ṭhatvā paṭiññā itarassa.
Sabbatthāti sabbasmiṃ sarīre sabbamatthīti pucchati. Sabbadāti sabbasmiṃ kāle
sabbamatthīti pucchati. Sabbena sabbanti sabbenākārena sabbamatthīti pucchati.
Sabbesūti sabbadhammesu sabbamatthīti pucchati. Ayoganti ayuttaṃ. Nānāsabhāvānañhi
yogo hoti, na ekasabhāvassa. Iti imasmiṃ pañhe rūpaṃ vedanāya vedanaṃ vā
rūpena anānaṃ ekalakkhaṇameva katvā sabbamatthīti pucchati. Yampi natthi tampi
atthīti yampi chaṭṭhakhandhādikaṃ sasavisāṇādikaṃ vā kiñci natthīti siddhaṃ, tampi te
atthīti pucchati. Sabbamatthīti yā diṭṭhi sā diṭṭhi micchādiṭṭhīti, yā diṭṭhi sā
diṭṭhi sammādiṭṭhīti hevamatthīti iminā idaṃ pucchati:- yā te esā sabbamatthīti
diṭṭhi, sā diṭṭhi ayāthāvakattā micchādiṭṭhīti evaṃ yā ca 3- amhākaṃ diṭṭhi,
sā diṭṭhi yāthāvakattā sammādiṭṭhīti evaṃ tava samaye atthīti pucchati. Itaro
sabbesupi etesu nayesu vuttappakārāya atthitāya abhāvato paṭikkhipati. Imesu
pana sabbesupi nayesu "ājānāhi niggahan"ti ādikaṃ katvā sabbo kathāmaggabhedo
vitthārato veditabboti ayaṃ tāvettha vādayutti.
                        2. Kālasaṃsandanavaṇṇanā
     [283-284] Idāni atītaṃ atthīti kālasaṃsandanaṃ hoti. Tattha atītaṃ atthīti-
ādikaṃ suddhikasaṃsandanaṃ. Atītaṃ rūpaṃ atthītiādikaṃ khandhādivasena kālasaṃsandanaṃ.
@Footnote: 1 abhi. 35/1/1  2 cha.Ma. laddhiyā  3 cha.Ma. ayaṃ saddo na dissati
     [285] Paccuppannaṃ rūpaṃ appiyaṃ karitvāti atītānāgataṃ pahāya paccuppanna-
rūpameva appiyaṃ avibhajitabbaṃ karitvā. Rūpabhāvaṃ jahatīti pañhe niruddhassāpi
rūpassa rūpakkhandhasaṅgahitattā paṭikkhipati. Rūpabhāvaṃ na jahatīti paṭilomapañhepi
rūpakkhandhena saṅgahitattāva paṭijānāti. Odātaṃ vatthaṃ appiyaṃ karitvāti ettha
kiñcāpi na sabbaṃ vatthaṃ odātaṃ, iminā pana vatthanti avatvā "odātaṃ vatthaṃ
appiyaṃ karitvā"ti vutte sakavādinā ekatthatā anuññātā. Odātabhāvaṃ jahatīti
pañhe vaṇṇavigamaṃ sandhāya paṭiññā sakavādissa, vatthabhāvaṃ jahatīti ettha pana
paññattiyā avigatattā paṭikkhepo tasseva. Paṭilomepi eseva nayo.
     [286] Atītaṃ atītabhāvaṃ na jahatīti puṭṭho pana 1- "yadi jaheyya, anāgataṃ
vā paccuppannaṃ vā siyā"ti maññamāno paṭijānāti. Anāgataṃ anāgatabhāvaṃ na jahatīti
puṭṭho pana "yadi jaheyya, 2- anāgatameva, 3- puccuppannabhāvaṃ na pāpuṇeyyā"ti
maññamāno paṭikkhipati. Paccuppannapañhepi atītabhāvaṃ anāpajjanadoso siyāti
paṭikkhipati. Anulomapañhesupi imināva nayena attho veditabbo.
     [287] Evaṃ suddhikanayaṃ vatvā puna khandhavasena dassetuṃ atītaṃ rūpantiādi
vuttaṃ. Taṃ sabbaṃ pālianusāreneva sakkā jānituṃ.
                          Vacanasodhanavaṇṇanā
     [288] Idāni "atītaṃ navatthī"tiādivacanato sodhanā 4- hoti. Tattha
hañci atītaṃ navatthīti yadi atītaṃ no atthīti attho. Atītaṃ atthīti micchāti
atītañca taṃ atthi cāti micchāeva. Taññeva anāgataṃ taṃ paccuppannanti puṭṭho
anāgatakkhaṇeyevassa paccuppannatāya abhāvaṃ sandhāya kālanānattena paṭikkhipati.
     Dutiyaṃ puṭṭho yaṃ uppādato pubbe anāgataṃ ahosi, tassa uppannakāle
paccuppannattā paṭijānāti. Hutvā hoti hutvā hotīti yadetaṃ tayā "anāgataṃ
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati     2 cha.Ma. na jaheyya
@3 cha. anāgatamevassa           4 cha.Ma. vacanasodhanā
Hutvā paccuppannaṃ hotī"ti vadatā taññeva anāgataṃ taṃ paccuppannanti
laddhivasena "anāgataṃ vā paccuppannaṃ vā hutvā hotī"ti vuttaṃ, kinte tampi
hutvā hotīti. Itaro hutvā bhūtassa puna hutvā abhāvato na hevanti
paṭikkhipati.
     Dutiyaṃ puṭṭho yasmā taṃ anāgataṃ hutvā paccuppannaṃ hontaṃ "hutvā
hotī"ti saṅkhyaṃ gataṃ, tasmā paṭijānāti. Atha naṃ sakavādī "yadi te taṃ anāgataṃ
hutvā paccuppannaṃ hontaṃ `hutvā hotī'ti saṅkhyaṃ gataṃ, puna hutvā hoti, yaṃ
anāgataṃ na hutvā paccuppannaṃ na hontaṃ `na hutvā na hotī'ti saṅkhyaṃ gataṃ
sasavisāṇaṃ, kinte tampi puna na hutvā na hotī"ti adhippāyena na hutvā na
hoti na hutvā na hotīti pañhaṃ pucchati. Itaro "yaṃ natthi, taṃ natthitāyaeva
anāgataṃ na hutvā paccuppannaṃ na hotīti nahutvānahoti nāma tāva hotu,
puna nahutvānahotibhāvo panassa kuto"ti maññamāno paṭikkhipati. Taññeva
paccuppannaṃ taṃ atītanti pañhepi paccuppannalakkhaṇeyevassa 1- atītatāya abhāvaṃ
sandhāya kālanānattā paṭikkhipati.
     Dutiyapañhe puṭṭho yaṃ atītabhāvato pubbe paccuppannaṃ ahosi, tasseva
atītattā paṭijānāti. Hutvā hoti hutvā hotīti yadetaṃ tayā "paccuppannaṃ
hutvā atītaṃ hotī"ti  vadatā "taññeva paccuppannaṃ taṃ atītan"ti laddhivasena
"paccuppannaṃ vā atītaṃ vā hutvā hotī"ti vuttaṃ, kinte tampi hutvā hotīti.
Itaro hutvā bhūtassa puna hutvā abhāvato na hevanti paṭikkhipati.
     Dutiyapañhe yasmā taṃ paccuppannaṃ hutvā atītaṃ hontaṃ "hutvā hotī"ti
saṅkhyaṃ gataṃ, tasmā paṭijānāti. Atha naṃ sakavādī "yadi te taññeva paccuppannaṃ
hutvā atītaṃ hontaṃ `hutvā hotī'ti saṅkhyaṃ gataṃ, puna hutvā hoti, yaṃ
@Footnote: 1 cha.Ma. paccuppannakkhaṇeyevassa
Paccuppannaṃ na hutvā atītaṃ na hontaṃ `na hutvā na hotī'ti saṅkhyaṃ gataṃ
sasavisāṇaṃ, kinte tampi puna na hutvā na hotī"ti adhippāyena na hutvā na
hoti na hutvā na hotīti pañhaṃ pucchati. Itaro "yaṃ natthi, taṃ natthitāyaeva
paccuppannaṃ na hutvā atītaṃ na hotīti nahutvānahoti nāma tāva hotu, puna
nahutvānahotibhāvo panassa kuto"ti maññamāno paṭikkhipati. Ubhayaṃ ekato
katvā āgate tatiyapañhepi iminā upāyena 1- yojanā kātabbā.
     Aparo nayo:- yadi taññeva anāgataṃ taṃ paccuppannaṃ, anāgatassa
paccuppanne vutto hotibhāvo paccuppannassa ca anāgate vutto hutvābhāvo
āpajjati, evaṃ sante anāgatampi hutvāhoti nāma, paccuppannampi hutvāhotiyeva
nāma, tena taṃ pucchāmi 2- "kinte etesu ekekaṃ  hutvā hoti hutvā hotī"ti.
Itaro "taññeva anāgataṃ taṃ paccuppannan"ti pañhe paṭikkhittanayeneva paṭikkhipitvā
puna puṭṭho dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī "taññeva
anāgataṃ taṃ paccuppannan"ti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti
paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattetvā pucchanto na hutvā na hoti
na hutvā na hotīti pucchati. Tassattho:- nanu "tayā taññeva anāgataṃ taṃ
paccuppannan"ti vutte paṭhamapañhaṃ paṭikkhipantena anāgatassa hotibhāvo
paccuppannassa ca hutvābhāvo paṭikkhittoti. Tena anāgataṃ na hoti nāma,
paccuppannaṃ na hutvā nāma.
     Dutiyapañhe ca taññeva anāgataṃ taṃ paccuppannanti paṭiññātaṃ, evaṃ sante
anāgatampi na hutvā na hoti nāma, paccuppannampi na hutvā na hotiyeva
nāma. Tena taṃ pucchāmi 2- "kinte etesu ekekaṃ na hutvā na hoti na hutvā
na hotī"ti. Paravādī sabbato andhakārena pariyonaddho viya tesaṃ nahutvānahotibhāvaṃ
apassanto na hevanti paṭikkhipati.
@Footnote: 1 cha.Ma. imināvupāyena   2 cha.Ma. pucchāma
     Dutiyavārepi yadi taññeva paccuppannaṃ taṃ atītaṃ, paccuppannassa atīte
vutto hotibhāvo atītassa ca paccuppanne vutto hutvābhāvo āpajjati, evaṃ
sante paccuppannampi hutvāhoti nāma, atītampi hutvāhotiyeva nāma, tena taṃ
pucchāmi 1- "kinte etesu ekekaṃ hutvā hoti hutvā hotī"ti. Itaro taññeva
paccuppannaṃ taṃ atītanti pañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho
dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī "taññeva paccuppannaṃ
taṃ atītan"ti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti paṭijānantaṃ 2-
purimaṃ paṭikkhittapañhaṃ parivattetvā pucchanto na hutvā na hoti na hutvā na
hotīti pucchati. Tassattho:- nanu tayā taññeva paccuppannaṃ taṃ atītanti vutte
paṭhamapañhaṃ paṭikkhipantena paccuppannassa hotibhāvo atītassa ca hutvābhāvo
paṭikkhittoti. Tena paccuppannaṃ nahoti nāma, atītaṃ nahutvā nāma.
     Dutiyapañhe ca te "taññeva paccuppannaṃ taṃ atītan"ti paṭiññātaṃ, evaṃ
sante paccuppannampi na hutvā na hoti nāma, atītampi na hutvā na hotiyeva
nāma, tena taṃ pucchāmi 1- "kinte etesu ekekaṃ na hutvā na hoti na hutvā
na hotī"ti. Paravādī sabbato andhakārena pariyonaddho viya tesaṃ nahutvānahotibhāvaṃ
apassanto na hevanti paṭikkhipati.
     Tatiyavārepi yadi taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītaṃ, anāgata-
paccuppannānaṃ paccuppannātītesu vutto hotibhāvo paccuppannātītānañca anāgata-
paccuppannesu vutto hutvābhāvo āpajjati, evaṃ sante anāgatampi hutvāhoti
nāma, paccuppannampi atītampi hutvā hotiyeva nāma, tena taṃ pucchāmi 1- "kinte
tīsupi etesu ekekaṃ hutvā hoti hutvā hotī"ti. Itaro "taññeva anāgataṃ taṃ
paccuppannaṃ taṃ atītan"ti pañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho
@Footnote: 1 cha.Ma. pucchāma   2 Ma. paṭijānantassa
Dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī "taññeva anāgataṃ
taṃ paccuppannaṃ taṃ atītan"ti pañhāvasena tesu ekekaṃ hutvā hoti hutvā
hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattetvā pucchanto na hutvā na
hoti na hutvā na hotīti pucchati. Tassattho:- nanu tayā taññeva anāgataṃ
taṃ paccuppannaṃ taṃ atītanti vutte paṭhamapañhaṃ paṭikkhipantena anāgatapaccuppannānaṃ
hotibhāvo paccuppannātītānañca hutvābhāvo paṭikkhittoti. Tena anāgataṃ
paccuppannañca na hoti nāma, paccuppannañca atītañca na hutvā nāma.
     Dutiyapañhe ca te "taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītan"ti
paṭiññātaṃ, evaṃ sante anāgatampi na hutvā na hoti nāma, paccuppannampi
atītampi na hutvā na hotiyeva nāma, tena taṃ pucchāmi 1- "kinte etesu ekekaṃ
na hutvā na hoti na hutvā na hotī"ti. Paravādī sabbato andhakārena
pariyonaddho viya tesaṃ na hutvā na hotibhāvaṃ apassanto na hevanti paṭikkhipati.
Niggahādīni panettha heṭṭhā vuttanayeneva yojetabbāni.
                       Vacanasodhanavaṇṇanā niṭṭhitā.
                          ------------
                       Atītacakkhurūpādikathāvaṇṇanā
     [289] Atītaṃ cakkhu atthītiādīsupi cakkhvādibhāvāvijahaneneva atītaṃ 2-
paṭijānāti. Passatītiādīni puṭṭho puna 3- tesaṃ viññāṇānaṃ kiccābhāvavasena
paṭikkhipati.
                        Atītañāṇādikathāvaṇṇanā
     [290] Tena ñāṇena ñāṇakaraṇīyaṃ karotīti pañhe tassa ñāṇassa niruddhattā
kiccabhāvamassa apassanto paṭikkhipati. Puna puṭṭho atītārammaṇaṃ paccuppannaṃ
@Footnote: 1 cha.Ma. pucchāma  2 cha.Ma. atthitaṃ   3 cha.Ma. pana
Ñāṇaṃ atītārammaṇadhammānaṃ 1- jānanato atītañāṇassa 2- lesena paccuppannameva "atītaṃ
ñāṇan"ti katvā tena ñāṇena ñāṇakaraṇīyassa atthitāya paṭijānāti. Athassa
sakavādī lesokāsaṃ adatvā tena ñāṇena dukkhaṃ parijānātītiādimāha, itaro
atītārammaṇeneva ñāṇena imesaṃ catunnaṃ kiccānaṃ abhāvā paṭikkhipati. Anāgatapañhepi
eseva nayo. Paccuppannapañho ceva saṃsandanapañho ca uttānatthāyeva.
                         Arahantādikathāvaṇṇanā
     [291] Arahato atīto rāgo atthītiādīsupi rāgādibhāvāvijahanato evaṃ
paṭijānāti. Sarāgotiādīsu suttavirodhabhayena ceva vacanayuttivirodhabhayena 3- ca
paṭikkhipati.
                         Padasodhanakathāvaṇaṇanā
      [295] Evaṃ sabbampi pālianusāreneva viditvā parato atthi siyā atītaṃ,
siyā nvātītanti ettha evamattho veditabbo:- yaṃ atītameva atthi, taṃ atītaṃ.
Yaṃ paccuppannānāgataṃ atthi, taṃ no atthi, taṃ no atītaṃ. Tenātītaṃ nvātītaṃ,
nvātītaṃ atītanti tena kāraṇena atītaṃ no atītaṃ, no atītaṃ atītanti.
Anāgatapaccuppannapucchāsupi eseva nayo.
                          Suttasādhanavaṇṇanā
     [296] Na vattabbaṃ "atītaṃ atthi anāgataṃ atthī"ti suttasādhanāya
pucchā paravādissa, paṭiññā sakavādissa. Puna attano laddhiṃ nissāya yaṅkiñci
bhikkhave rūpanti anuyogo paravādisseva. Dutiyanaye pucchā sakavādissa, paṭiññā
itarassa. Evaṃ sabbattha pucchā ca paṭiññā ca veditabbā. Yampanetaṃ paravādinā
@Footnote: 1 cha.Ma. atītānaṃ dhammānaṃ   2 cha.Ma. atītaṃ ñāṇanti  3 cha.Ma. yuttivirodhabhayena
Anāgatassa atthibhāvasādhanatthaṃ "nanu vuttaṃ bhagavatā kabaḷiṅkāro 1- ce bhikkhave"ti
suttassa pariyosāne atthi tattha āyatiṃ punabbhavābhinibbattītiādi dassitaṃ, na
taṃ anāgatassa atthibhāvasādhakaṃ. Tañhi hetūnaṃ pariniṭṭhitattā avassaṃ bhāvitaṃ
sandhāya tattha vuttaṃ. Ayaṃ suttādhippāyo. Sesaṃ sabbattha uttānatthamevāti.
                     Sabbamatthītikathāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 170-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3804              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3804              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=530              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2715              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2760              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2760              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]