ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page170.

5. Sabbamatthītikathā 1. Vādayuttivaṇṇanā [282] Idāni sabbamatthītivādakathā nāma hoti. Tattha yesaṃ "yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ .pe. Ayaṃ vuccati rūpakkhanadho"tiādivacanato 1- "sabbepi atītādibhedā dhammā khandhasabhāvaṃ na vijahanti, tasmā sabbaṃ atthiyeva nāmā"ti laddhi seyyathāpi etarahi sabbamatthivādānaṃ, tesaṃ laddhivisodhanatthaṃ sabbamatthīti pucchā sakavādissa, vuttappakārāya diṭṭhiyā 2- ṭhatvā paṭiññā itarassa. Sabbatthāti sabbasmiṃ sarīre sabbamatthīti pucchati. Sabbadāti sabbasmiṃ kāle sabbamatthīti pucchati. Sabbena sabbanti sabbenākārena sabbamatthīti pucchati. Sabbesūti sabbadhammesu sabbamatthīti pucchati. Ayoganti ayuttaṃ. Nānāsabhāvānañhi yogo hoti, na ekasabhāvassa. Iti imasmiṃ pañhe rūpaṃ vedanāya vedanaṃ vā rūpena anānaṃ ekalakkhaṇameva katvā sabbamatthīti pucchati. Yampi natthi tampi atthīti yampi chaṭṭhakhandhādikaṃ sasavisāṇādikaṃ vā kiñci natthīti siddhaṃ, tampi te atthīti pucchati. Sabbamatthīti yā diṭṭhi sā diṭṭhi micchādiṭṭhīti, yā diṭṭhi sā diṭṭhi sammādiṭṭhīti hevamatthīti iminā idaṃ pucchati:- yā te esā sabbamatthīti diṭṭhi, sā diṭṭhi ayāthāvakattā micchādiṭṭhīti evaṃ yā ca 3- amhākaṃ diṭṭhi, sā diṭṭhi yāthāvakattā sammādiṭṭhīti evaṃ tava samaye atthīti pucchati. Itaro sabbesupi etesu nayesu vuttappakārāya atthitāya abhāvato paṭikkhipati. Imesu pana sabbesupi nayesu "ājānāhi niggahan"ti ādikaṃ katvā sabbo kathāmaggabhedo vitthārato veditabboti ayaṃ tāvettha vādayutti. 2. Kālasaṃsandanavaṇṇanā [283-284] Idāni atītaṃ atthīti kālasaṃsandanaṃ hoti. Tattha atītaṃ atthīti- ādikaṃ suddhikasaṃsandanaṃ. Atītaṃ rūpaṃ atthītiādikaṃ khandhādivasena kālasaṃsandanaṃ. @Footnote: 1 abhi. 35/1/1 2 cha.Ma. laddhiyā 3 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page171.

[285] Paccuppannaṃ rūpaṃ appiyaṃ karitvāti atītānāgataṃ pahāya paccuppanna- rūpameva appiyaṃ avibhajitabbaṃ karitvā. Rūpabhāvaṃ jahatīti pañhe niruddhassāpi rūpassa rūpakkhandhasaṅgahitattā paṭikkhipati. Rūpabhāvaṃ na jahatīti paṭilomapañhepi rūpakkhandhena saṅgahitattāva paṭijānāti. Odātaṃ vatthaṃ appiyaṃ karitvāti ettha kiñcāpi na sabbaṃ vatthaṃ odātaṃ, iminā pana vatthanti avatvā "odātaṃ vatthaṃ appiyaṃ karitvā"ti vutte sakavādinā ekatthatā anuññātā. Odātabhāvaṃ jahatīti pañhe vaṇṇavigamaṃ sandhāya paṭiññā sakavādissa, vatthabhāvaṃ jahatīti ettha pana paññattiyā avigatattā paṭikkhepo tasseva. Paṭilomepi eseva nayo. [286] Atītaṃ atītabhāvaṃ na jahatīti puṭṭho pana 1- "yadi jaheyya, anāgataṃ vā paccuppannaṃ vā siyā"ti maññamāno paṭijānāti. Anāgataṃ anāgatabhāvaṃ na jahatīti puṭṭho pana "yadi jaheyya, 2- anāgatameva, 3- puccuppannabhāvaṃ na pāpuṇeyyā"ti maññamāno paṭikkhipati. Paccuppannapañhepi atītabhāvaṃ anāpajjanadoso siyāti paṭikkhipati. Anulomapañhesupi imināva nayena attho veditabbo. [287] Evaṃ suddhikanayaṃ vatvā puna khandhavasena dassetuṃ atītaṃ rūpantiādi vuttaṃ. Taṃ sabbaṃ pālianusāreneva sakkā jānituṃ. Vacanasodhanavaṇṇanā [288] Idāni "atītaṃ navatthī"tiādivacanato sodhanā 4- hoti. Tattha hañci atītaṃ navatthīti yadi atītaṃ no atthīti attho. Atītaṃ atthīti micchāti atītañca taṃ atthi cāti micchāeva. Taññeva anāgataṃ taṃ paccuppannanti puṭṭho anāgatakkhaṇeyevassa paccuppannatāya abhāvaṃ sandhāya kālanānattena paṭikkhipati. Dutiyaṃ puṭṭho yaṃ uppādato pubbe anāgataṃ ahosi, tassa uppannakāle paccuppannattā paṭijānāti. Hutvā hoti hutvā hotīti yadetaṃ tayā "anāgataṃ @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. na jaheyya @3 cha. anāgatamevassa 4 cha.Ma. vacanasodhanā

--------------------------------------------------------------------------------------------- page172.

Hutvā paccuppannaṃ hotī"ti vadatā taññeva anāgataṃ taṃ paccuppannanti laddhivasena "anāgataṃ vā paccuppannaṃ vā hutvā hotī"ti vuttaṃ, kinte tampi hutvā hotīti. Itaro hutvā bhūtassa puna hutvā abhāvato na hevanti paṭikkhipati. Dutiyaṃ puṭṭho yasmā taṃ anāgataṃ hutvā paccuppannaṃ hontaṃ "hutvā hotī"ti saṅkhyaṃ gataṃ, tasmā paṭijānāti. Atha naṃ sakavādī "yadi te taṃ anāgataṃ hutvā paccuppannaṃ hontaṃ `hutvā hotī'ti saṅkhyaṃ gataṃ, puna hutvā hoti, yaṃ anāgataṃ na hutvā paccuppannaṃ na hontaṃ `na hutvā na hotī'ti saṅkhyaṃ gataṃ sasavisāṇaṃ, kinte tampi puna na hutvā na hotī"ti adhippāyena na hutvā na hoti na hutvā na hotīti pañhaṃ pucchati. Itaro "yaṃ natthi, taṃ natthitāyaeva anāgataṃ na hutvā paccuppannaṃ na hotīti nahutvānahoti nāma tāva hotu, puna nahutvānahotibhāvo panassa kuto"ti maññamāno paṭikkhipati. Taññeva paccuppannaṃ taṃ atītanti pañhepi paccuppannalakkhaṇeyevassa 1- atītatāya abhāvaṃ sandhāya kālanānattā paṭikkhipati. Dutiyapañhe puṭṭho yaṃ atītabhāvato pubbe paccuppannaṃ ahosi, tasseva atītattā paṭijānāti. Hutvā hoti hutvā hotīti yadetaṃ tayā "paccuppannaṃ hutvā atītaṃ hotī"ti vadatā "taññeva paccuppannaṃ taṃ atītan"ti laddhivasena "paccuppannaṃ vā atītaṃ vā hutvā hotī"ti vuttaṃ, kinte tampi hutvā hotīti. Itaro hutvā bhūtassa puna hutvā abhāvato na hevanti paṭikkhipati. Dutiyapañhe yasmā taṃ paccuppannaṃ hutvā atītaṃ hontaṃ "hutvā hotī"ti saṅkhyaṃ gataṃ, tasmā paṭijānāti. Atha naṃ sakavādī "yadi te taññeva paccuppannaṃ hutvā atītaṃ hontaṃ `hutvā hotī'ti saṅkhyaṃ gataṃ, puna hutvā hoti, yaṃ @Footnote: 1 cha.Ma. paccuppannakkhaṇeyevassa

--------------------------------------------------------------------------------------------- page173.

Paccuppannaṃ na hutvā atītaṃ na hontaṃ `na hutvā na hotī'ti saṅkhyaṃ gataṃ sasavisāṇaṃ, kinte tampi puna na hutvā na hotī"ti adhippāyena na hutvā na hoti na hutvā na hotīti pañhaṃ pucchati. Itaro "yaṃ natthi, taṃ natthitāyaeva paccuppannaṃ na hutvā atītaṃ na hotīti nahutvānahoti nāma tāva hotu, puna nahutvānahotibhāvo panassa kuto"ti maññamāno paṭikkhipati. Ubhayaṃ ekato katvā āgate tatiyapañhepi iminā upāyena 1- yojanā kātabbā. Aparo nayo:- yadi taññeva anāgataṃ taṃ paccuppannaṃ, anāgatassa paccuppanne vutto hotibhāvo paccuppannassa ca anāgate vutto hutvābhāvo āpajjati, evaṃ sante anāgatampi hutvāhoti nāma, paccuppannampi hutvāhotiyeva nāma, tena taṃ pucchāmi 2- "kinte etesu ekekaṃ hutvā hoti hutvā hotī"ti. Itaro "taññeva anāgataṃ taṃ paccuppannan"ti pañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī "taññeva anāgataṃ taṃ paccuppannan"ti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattetvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho:- nanu "tayā taññeva anāgataṃ taṃ paccuppannan"ti vutte paṭhamapañhaṃ paṭikkhipantena anāgatassa hotibhāvo paccuppannassa ca hutvābhāvo paṭikkhittoti. Tena anāgataṃ na hoti nāma, paccuppannaṃ na hutvā nāma. Dutiyapañhe ca taññeva anāgataṃ taṃ paccuppannanti paṭiññātaṃ, evaṃ sante anāgatampi na hutvā na hoti nāma, paccuppannampi na hutvā na hotiyeva nāma. Tena taṃ pucchāmi 2- "kinte etesu ekekaṃ na hutvā na hoti na hutvā na hotī"ti. Paravādī sabbato andhakārena pariyonaddho viya tesaṃ nahutvānahotibhāvaṃ apassanto na hevanti paṭikkhipati. @Footnote: 1 cha.Ma. imināvupāyena 2 cha.Ma. pucchāma

--------------------------------------------------------------------------------------------- page174.

Dutiyavārepi yadi taññeva paccuppannaṃ taṃ atītaṃ, paccuppannassa atīte vutto hotibhāvo atītassa ca paccuppanne vutto hutvābhāvo āpajjati, evaṃ sante paccuppannampi hutvāhoti nāma, atītampi hutvāhotiyeva nāma, tena taṃ pucchāmi 1- "kinte etesu ekekaṃ hutvā hoti hutvā hotī"ti. Itaro taññeva paccuppannaṃ taṃ atītanti pañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī "taññeva paccuppannaṃ taṃ atītan"ti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti paṭijānantaṃ 2- purimaṃ paṭikkhittapañhaṃ parivattetvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho:- nanu tayā taññeva paccuppannaṃ taṃ atītanti vutte paṭhamapañhaṃ paṭikkhipantena paccuppannassa hotibhāvo atītassa ca hutvābhāvo paṭikkhittoti. Tena paccuppannaṃ nahoti nāma, atītaṃ nahutvā nāma. Dutiyapañhe ca te "taññeva paccuppannaṃ taṃ atītan"ti paṭiññātaṃ, evaṃ sante paccuppannampi na hutvā na hoti nāma, atītampi na hutvā na hotiyeva nāma, tena taṃ pucchāmi 1- "kinte etesu ekekaṃ na hutvā na hoti na hutvā na hotī"ti. Paravādī sabbato andhakārena pariyonaddho viya tesaṃ nahutvānahotibhāvaṃ apassanto na hevanti paṭikkhipati. Tatiyavārepi yadi taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītaṃ, anāgata- paccuppannānaṃ paccuppannātītesu vutto hotibhāvo paccuppannātītānañca anāgata- paccuppannesu vutto hutvābhāvo āpajjati, evaṃ sante anāgatampi hutvāhoti nāma, paccuppannampi atītampi hutvā hotiyeva nāma, tena taṃ pucchāmi 1- "kinte tīsupi etesu ekekaṃ hutvā hoti hutvā hotī"ti. Itaro "taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītan"ti pañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho @Footnote: 1 cha.Ma. pucchāma 2 Ma. paṭijānantassa

--------------------------------------------------------------------------------------------- page175.

Dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī "taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītan"ti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattetvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho:- nanu tayā taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītanti vutte paṭhamapañhaṃ paṭikkhipantena anāgatapaccuppannānaṃ hotibhāvo paccuppannātītānañca hutvābhāvo paṭikkhittoti. Tena anāgataṃ paccuppannañca na hoti nāma, paccuppannañca atītañca na hutvā nāma. Dutiyapañhe ca te "taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītan"ti paṭiññātaṃ, evaṃ sante anāgatampi na hutvā na hoti nāma, paccuppannampi atītampi na hutvā na hotiyeva nāma, tena taṃ pucchāmi 1- "kinte etesu ekekaṃ na hutvā na hoti na hutvā na hotī"ti. Paravādī sabbato andhakārena pariyonaddho viya tesaṃ na hutvā na hotibhāvaṃ apassanto na hevanti paṭikkhipati. Niggahādīni panettha heṭṭhā vuttanayeneva yojetabbāni. Vacanasodhanavaṇṇanā niṭṭhitā. ------------ Atītacakkhurūpādikathāvaṇṇanā [289] Atītaṃ cakkhu atthītiādīsupi cakkhvādibhāvāvijahaneneva atītaṃ 2- paṭijānāti. Passatītiādīni puṭṭho puna 3- tesaṃ viññāṇānaṃ kiccābhāvavasena paṭikkhipati. Atītañāṇādikathāvaṇṇanā [290] Tena ñāṇena ñāṇakaraṇīyaṃ karotīti pañhe tassa ñāṇassa niruddhattā kiccabhāvamassa apassanto paṭikkhipati. Puna puṭṭho atītārammaṇaṃ paccuppannaṃ @Footnote: 1 cha.Ma. pucchāma 2 cha.Ma. atthitaṃ 3 cha.Ma. pana

--------------------------------------------------------------------------------------------- page176.

Ñāṇaṃ atītārammaṇadhammānaṃ 1- jānanato atītañāṇassa 2- lesena paccuppannameva "atītaṃ ñāṇan"ti katvā tena ñāṇena ñāṇakaraṇīyassa atthitāya paṭijānāti. Athassa sakavādī lesokāsaṃ adatvā tena ñāṇena dukkhaṃ parijānātītiādimāha, itaro atītārammaṇeneva ñāṇena imesaṃ catunnaṃ kiccānaṃ abhāvā paṭikkhipati. Anāgatapañhepi eseva nayo. Paccuppannapañho ceva saṃsandanapañho ca uttānatthāyeva. Arahantādikathāvaṇṇanā [291] Arahato atīto rāgo atthītiādīsupi rāgādibhāvāvijahanato evaṃ paṭijānāti. Sarāgotiādīsu suttavirodhabhayena ceva vacanayuttivirodhabhayena 3- ca paṭikkhipati. Padasodhanakathāvaṇaṇanā [295] Evaṃ sabbampi pālianusāreneva viditvā parato atthi siyā atītaṃ, siyā nvātītanti ettha evamattho veditabbo:- yaṃ atītameva atthi, taṃ atītaṃ. Yaṃ paccuppannānāgataṃ atthi, taṃ no atthi, taṃ no atītaṃ. Tenātītaṃ nvātītaṃ, nvātītaṃ atītanti tena kāraṇena atītaṃ no atītaṃ, no atītaṃ atītanti. Anāgatapaccuppannapucchāsupi eseva nayo. Suttasādhanavaṇṇanā [296] Na vattabbaṃ "atītaṃ atthi anāgataṃ atthī"ti suttasādhanāya pucchā paravādissa, paṭiññā sakavādissa. Puna attano laddhiṃ nissāya yaṅkiñci bhikkhave rūpanti anuyogo paravādisseva. Dutiyanaye pucchā sakavādissa, paṭiññā itarassa. Evaṃ sabbattha pucchā ca paṭiññā ca veditabbā. Yampanetaṃ paravādinā @Footnote: 1 cha.Ma. atītānaṃ dhammānaṃ 2 cha.Ma. atītaṃ ñāṇanti 3 cha.Ma. yuttivirodhabhayena

--------------------------------------------------------------------------------------------- page177.

Anāgatassa atthibhāvasādhanatthaṃ "nanu vuttaṃ bhagavatā kabaḷiṅkāro 1- ce bhikkhave"ti suttassa pariyosāne atthi tattha āyatiṃ punabbhavābhinibbattītiādi dassitaṃ, na taṃ anāgatassa atthibhāvasādhakaṃ. Tañhi hetūnaṃ pariniṭṭhitattā avassaṃ bhāvitaṃ sandhāya tattha vuttaṃ. Ayaṃ suttādhippāyo. Sesaṃ sabbattha uttānatthamevāti. Sabbamatthītikathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 170-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3804&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3804&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=530              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2715              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2760              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2760              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]