ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       8. Satipaṭṭhānakathāvaṇṇanā
     [301] Idāni satipaṭṭhānakathā nāma 2- hoti. Tattha "catunnaṃ bhikkhave
satipaṭṭhānānaṃ samudayañca atthaṅgamañca desissāmī"ti satipaṭṭhānasaṃyutte 3-
vuttanayeneva yesaṃ kāyādayo satiyā ārammaṇadhamme gahetvā "sabbe dhammā
satipaṭṭhānā"ti laddhi seyyathāpi etarahi andhakānaṃ, andhakā nāma pubbaseliyā
aparaseliyā rājagiriyā siddhatthikāti ime pacchā uppannanikāyā, tesaṃ
laddhivivecanatthaṃ pucchā sakavādissa, paṭiññā paravādissa. Tattha yasmā "patiṭṭhāti
etesūti paṭṭhānā. Kā patiṭṭhāti? sati. Satiyā paṭṭhānā satipaṭṭhānā"ti iminā
atthena satigocarāpi satipaṭṭhānā. "patiṭṭhahantīti paṭṭhānā. Kā patiṭṭhahanti?
satiyo. Satiyova paṭṭhānā satipaṭṭhānā"ti iminā atthena satiyo eva paṭṭhānā
satipaṭṭhānāti, 4- tasmā dvepi vādā pariyāyena yujjanti. Ye panetaṃ  5- pariyāyaṃ
@Footnote: 1 cha.Ma. kammūpacayo    2 cha.Ma. ayaṃ saddo na dissati   3 saṃ.Ma. 19/408/161
@4 cha.Ma. iti-saddo na dissati    5 cha.Ma. ye pana taṃ

--------------------------------------------------------------------------------------------- page180.

Pahāya ekanteneva "sabbe dhammā satipaṭṭhānā"ti vadanti. Te sandhāya pucchā sakavādissa, ārammaṇavasena paṭiññā paravādissa. Sabbe dhammā satīti anuyuttassa pana sabbesaṃ satisabhāvābhāvato paṭikkhepo tasseva. Tattha khayagāmītiādīni maggavisesanāmāni. 1- Ekāyanamaggo hi kilesānaṃ khayabhūtaṃ nibbānaṃ gacchatīti khayagāmī. Cattāri saccāni bujjhanto gacchatīti bodhagāmī. Vaṭṭaṃ apacinanto gacchatīti apacayagāmī. Evametehi padehi "kinte sabbe dhammā evarūpo te ekāyano maggo hotī"ti pucchati. Anāsavā asaññojaniyātiādīnipi lokuttarabhāva- pucchanatthāya vuttāni. Buddhānussatītiādīni pabhedapucchāvasena vuttāni. Cakkhāyatanaṃ satipaṭṭhānantiādīni 2- sabbadhammānaṃ pabhedapucchāvasena vuttāni. 3- Tatthāpi sativasena paṭikkhepo, ārammaṇavasena paṭiññāti evaṃ sabbapañhesu attho veditabbo. Suttasādhanaṃ uttānatthamevāti. 4- Satipaṭṭhānakathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 179-180. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4022&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4022&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=573              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2967              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2967              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]