ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     9. Anupubbābhisamayakathāvaṇṇanā
     [339] Idāni anupubbābhisamayakathā     nāma hoti. Tattha yesaṃ
          "anupubbena medhāvī          thokaṃ thokaṃ khaṇe khaṇe
           kammāro rajatasseva         niddhame malamattano"ti
ādīni 1- suttāni ayoniso gahetvā "sotāpattiphalasacchikiriyāya paṭipanno
ekacce kilese dukkhassa dassanena pajahati, ekacce samudayanirodhamaggadassanena,
tathā sesāti 2- evaṃ soḷasahi koṭṭhāsehi anupubbena kilesappahānaṃ katvā
arahattapaṭilābho hotī"ti evarūpā nānābhisamayaladdhi uppannā seyyathāpi etarahi
andhakasabbatthikavādasamitiyabhadrayānikānaṃ, 3- tesaṃ laddhivivecanatthaṃ anupubbābhisamayoti
pucchā sakavādissa, paṭiññā itarassa. Anupubbena sotāpattimagganti puṭṭho pana
ekassa maggassa bahubhāvāpattibhayena paṭikkhipati. Dutiyaṃ puṭṭho dukkhadassanādivasena
paṭijānāti. Tāni vā cattāripi ñāṇāni eko sotāpattimaggoyevāti paṭijānāti,
phalaṃ pana ekameva icchati, tasmā paṭikkhipati. Sakadāgāmimaggādīsupi eseva nayo.
     [344] Magge diṭṭhe phale ṭhitoti pañhe yasmā dukkhadassanādīhi
dassanaṃ apariniṭṭhitaṃ, maggadassanena pariniṭṭhitaṃ nāma hoti, tadā so phale
ṭhitoti saṅkhyaṃ gacchati, tasmā paṭijānāti.
@Footnote: 1 khu.dha. 25/239/58      2 cha.Ma. sesāpīti     3 cha.Ma....sabbatthikasammitiYu....

--------------------------------------------------------------------------------------------- page187.

[345] Dukkhe diṭṭhe cattāri saccānīti pucchā paravādissa, ekābhisamayavasena paṭiññā sakavādissa. Puna dukkhasaccaṃ cattāri saccānīti anuyoge catunnampi nānāsabhāvattā paṭikkhepo tasseva. Rūpakkhandhe aniccato diṭṭheti pucchā sakavādissa, samuddato ekabindussa rase paṭividdhe sesaudakassa paṭivedho viya ekadhamme aniccādito paṭividdhe sabbepi paṭividdhā hontīti laddhiyā paṭiññā paravādissa. Catūhi ñāṇehīti dukkhe ñāṇādīhi. Aṭṭhahi ñāṇehīti sāvakānaṃ sādhāraṇehi saccañāṇehi ceva paṭisambhidāñāṇehi ca. Dvādasahi ñāṇehīti dvādasaṅgapaṭicca- samuppādañāṇehi. Catucattālīsāya ñāṇehīti "jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇan"ti evaṃ nidānavagge vuttañāṇehi. Sattasattatiyā ñāṇehīti "jarāmaraṇaṃ bhikkhave aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamman"ti 1- evaṃ tattheva vuttañāṇehi. Sesamettha pālinayeneva veditabbaṃ saddhiṃ suttasādhanenāti. Anupubbābhisamayakathāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 186-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4179&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4179&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]