ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            3. Tatiyavagga
                          1. Balakathāvaṇṇanā
     [354] Idāni balakathā nāma hoti. Tattha yesaṃ anuruddhasaṃyutte "imesañca
panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato
aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāmī"tiādīni 3- dasa suttāni ayoniso gahetvā
"tathāgatabalaṃ sāvakasādhāraṇan"ti laddhi seyyathāpi etarahi andhakānaṃ, te sandhāya
pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā paravādissa. Tathāgatabalañca nāmetaṃ
sāvakehi sādhāraṇampi atthi asādhāraṇampi sādhāraṇāsādhāraṇampi. Tattha āsavānaṃ
khaye ñāṇaṃ sādhāraṇaṃ, indriyaparopariyattiñāṇaṃ asādhāraṇaṃ, sesaṃ sādhāraṇañca
asādhāraṇañca. Ṭhānāṭhānādīni hi sāvakā padesena jānanti, tathāgatā nippadesena.
Iti tāni uddesato sādhāraṇāni, na niddesato. Ayampana avisesena sabbampi
@Footnote: 1 Sī. sakavādissa   2 cha.Ma. abhañjanato   3 saṃ.Ma. 19/913/264

--------------------------------------------------------------------------------------------- page190.

Sādhāraṇanti āha. Tamenaṃ tato vivecetuṃ tathāgatabalaṃ sāvakabalanti puna anuyogo āraddho. Tattha paṭhamapañhe niddesato sabbākāravisayataṃ sandhāya paṭikkhipati, dutiyapañhe uddesato ṭhānāṭhānamattādijānanavasena paṭijānāti. Taññevātiādi- pañhesu sabbākārena nānākaraṇatāya 1- abhāvena paṭikkhipati. Pubbayogo ca pubbacariyā ca atthato ekaṃ, tathā dhammakkhānañca dhammadesanā ca. Indriyaparopariyattipañhe ekadesena sādhāraṇataṃ sandhāya sāvakavisaye paṭijānāti. [355] Idāni yasmā uddesato ṭhānāṭhānādīni sāvako jānāti, tasmā sāvakassa atthajānanaṃ 2- pakāsetvā tena jānanamattasāmaññena tesaṃ sāvakasādhāraṇataṃ patiṭṭhāpetuṃ sāvako ṭhānāṭhānaṃ jānātītiādayo paravādipañhā honti. Tattha indriyaparopariyattiñāṇaṃ channaṃ asādhāraṇañāṇānaṃ aññataranti na gahitaṃ. Āsavakkhayena vā āsavakkhayanti yaṃ tathāgatassa āsavakkhayena saddhiṃ sāvakassa āsavakkhayaṃ paṭicca vattabbaṃ siyā nānākaraṇaṃ, taṃ natthi. Vimuttiyā vā vimuttīti 3- padepi eseva nayo. Sesamettha uttānatthamevāti. 4- [356] Idāni yaṃ sakavādinā "āsavānaṃ khaye ñāṇaṃ sādhāraṇan"ti anuññātaṃ, tena saddhiṃ saṃsandetvā sesānampi sādhāraṇabhāvaṃ pucchituṃ puna āsavānaṃ khayetiādayo paravādipañhāva honti. Tesaṃ vissajjanena 5- sakavādinā āsavakkhaye visesābhāvena taṃ ñāṇaṃ sādhāraṇanti anuññātaṃ. Itaresupi visesābhāvena sādhāraṇatā paṭikkhittā. Puna ṭhānāṭhānādīnaṃ āsavakkhayeneva saddhiṃ saṃsandetvā asādhāraṇapucchā paravādisseva. Tattha āsavakkhayañāṇe paṭikkhepo sesesupi ca 6- paṭiññā sakavādissa. Tato indriyaparopariyattena saddhiṃ saṃsandetvā @Footnote: 1 cha.Ma. ninnānākaraṇatāya 2 cha.Ma. tathā jānanaṃ 3 cha.Ma. vimuttinti @4 cha.Ma. iti-saddo na dissati 5 cha.Ma. vissajjane 6 cha.Ma. sesesu ca

--------------------------------------------------------------------------------------------- page191.

Asādhāraṇapucchā paravādissa. Sā saṅkhipitvāva 1- dassitā. Tatrāyaṃ 2- indriya- paropariyatte paṭiññā sesesu ca paṭikkhepo sakavādissa. Tato ṭhānāṭhānādīhi saddhiṃ saṃsandetvā indriyaparopariyattassa sādhāraṇapucchā paravādissa. Sāpi saṅkhipitvāva dassitā. Tattha indriyaparopariyatte paṭikkhepo sesesu ca paṭiññā sakavādissāti. Balakathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 189-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4251&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4251&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]