![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
6. Aṭṭhamakassa indriyakathāvaṇṇanā [371] Idāni aṭṭhamakassa indriyakathā nāma hoti. Tattha yesaṃ "aṭṭhamako puggalo 1- maggakkhaṇe indriyāni paṭilabhati nāma, no cassa paṭiladdhāni hontī"ti laddhi seyyathāpi etarahi andhakānaṃ, te sandhāya natthi saddhindriyanti pucchā sakavādissa, paṭiññā itarassa, natthi saddhāti puṭṭho pana saddhindriyato saddhāya nānattaṃ sallakkhetvā paṭikkhipati. Sesesupi eseva nayo. Yathā pana yassa atthi mano, tassa manindriyampi atthi, evaṃ yassa saddhādayo atthi, tassa atthi saddhindriyādīnipīti dīpanatthaṃ atthi mano atthi manindriyantiādi āraddhaṃ. Taṃ sabbaṃ uttānatthameva saddhiṃ suttasādhanenāti. Aṭṭhamakassa indriyakathāvaṇṇanā niṭṭhitā. ------------The Pali Atthakatha in Roman Book 55 page 196. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4399 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4399 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]