ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        7. Dibbacakkhukathāvaṇṇanā
     [373] Idāni dibbacakkhukathā nāma hoti. Tattha yesaṃ catutthajjhāna-
dhammūpatthaddhaṃ maṃsacakkhumeva dibbacakkhu nāma hotīti laddhi seyyathāpi etarahi
andhakānañceva samitiyānañca, te sandhāya maṃsacakkhunti pucchā sakavādissa,
paṭiññā itarassa.
     Puna "maṃsacakkhuṃ dibbacakkhuṃ, dibbacakkhuṃ maṃsacakkhun"ti 2- puṭṭho tammattameva
taṃ na hotīti paṭikkhipati. Yādisantiādipucchāsupi ubhinnaṃ ekasabhāvābhāveneva
paṭikkhipati.
     Visayotiādīsupi 3- ubhinnampi rūpāyatanameva visayo, maṃsacakkhu pana
āpāthagatameva 4- passati, itaraṃ anāpāthagataṃ 5- tiropabbatādigatampi. Dibbacakkhussa
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. maṃsacakkhu dibbacakkhu, dibbacakkhu maṃsacakkhūti
@3 cha.Ma. pi-saddo na dissati   4 Sī. āpātagatameva    5 Sī. anāpātagataṃ
Ca atisukhumampi rūpaṃ gocaro, na tādisaṃ itarassāti evametesaṃ ānubhāvagocarā
asadisā.
     Upādinnaṃ hutvā anupādinnaṃ hotīti puṭṭho yasmā maṃsacakkhu upādinnaṃ,
dibbacakkhu anupādinnaṃ, na ca maṃsacakkhumeva dibbacakkhunti 1- icchati, tasmā
paṭikkhipati. Dutiyaṃ puṭṭho yasmā "maṃsacakkhussa uppādo, maggo dibbassa
cakkhuno"ti vacanaṃ nissāya maṃsacakkhupaccayā dibbacakkhu uppajjati, tañca
rūpāvacarikānaṃ catunnaṃ mahābhūtānaṃ pasādoti icchati, tasmā paṭijānāti.
Kāmāvacaraṃ hutvāti puṭṭhopi yasmā na maṃsacakkhumeva dibbacakkhunti 1- icchati,
tasmā paṭikkhipati. Dutiyaṃ puṭṭho rūpāvacarajjhānapaccayena uppannattā rūpāvacaraṃ
nāma jātanti paṭijānāti.
     Rūpāvacaraṃ hutvā arūpāvacaranti puṭṭhopi tato paraṃ bhāvanāya arūpāvacarakkhaṇe
rūpāvacaracittassa abhāvā paṭikkhipati, dutiyaṃ puṭṭho arūpāvacarikānaṃ catunnaṃ
mahābhūtānaṃ pasādo hutvā uppajjatīti laddhiyā paṭijānāti. Apariyāpannabhāvaṃ
panassa na icchati, tasmā paṭikkhipatiyeva.
     [374] Dibbacakkhuṃ dhammupatthaddhanti kāmāvacaradhammena upatthambhitaṃ hutvā.
Puna dhammupatthaddhanti lokuttaradhammena upatthaddhaṃ. Dveva cakkhūnīti puṭṭho
kiñcāpi dibbacakkhuno dhammupatthaddhassa paññācakkhubhāvaṃ na icchati, paññācakkhussa
pana atthitāya paṭikkhipati. Puna puṭṭho maṃsacakkhu dhammupatthaddhaṃ dibbacakkhu hotīti
laddhivasena paṭijānāti. Sesamettha uttānatthamevāti.
                      Dibbacakkhukathāvaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma. dibbacakkhūti



             The Pali Atthakatha in Roman Book 55 page 196-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4410              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4410              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]