ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         10. Saṃvarakathāvaṇṇanā
     [379] Idāni saṃvarakathā nāma hoti. Tattha yesaṃ tāvatiṃse deve upādāya
taduttari 2- devesu yasmā te pañca verāni na samācaranti, tasmā saṃvaro atthīti
laddhi, te sandhāya pucchā sakavādissa, verasamudācāraṃ apassato paṭiññā itarassa.
Tato yasmā saṃvaro nāma saṃvaritabbe asaṃvare sati hoti, tasmā asaṃvarapucchā
sakavādissa, devesu pāṇātipātādīnaṃ abhāvena pana 3- paṭikkhepo itarassa.
     Atthi manussesūtiādi saṃvare sati asaṃvarassa asaṃvare ca satisaṃvarassa
pavattidassanatthaṃ vuttaṃ.
     [380] Pāṇātipātā veramaṇītiādipañhesu pāṇātipātādīnaṃ asamācaraṇavasena
paṭiññā, pāṇātipātādīnaṃ natthitāya paṭikkhepo veditabbo. Paṭilomapañhā
uttānatthāyeva.
     Avasāne natthi devesu saṃvaroti pañhe pāṇātipātādīni katvā puna tato
saṃvarābhāvaṃ sandhāya paṭiññā sakavādissa. Tato chalavasena yadi saṃvaro natthi, sabbe
devā pāṇātipātinotiādipucchā paravādissa. Devānaṃ verasamudācārassa abhāvena
@Footnote: 1 cha.Ma. abhiññāñāṇassa  2 cha.Ma. tatuttari  3 cha.Ma. ayaṃ saddo na dissati
Paṭikkhepo sakavādissa. Na hevanti vacanamattaṃ gahetvā laddhipatiṭṭhāpanaṃ paravādissa.
Evaṃ patiṭṭhitā pana laddhi appatiṭṭhitāva hotīti.
                       Saṃvarakathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 199-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4472              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4472              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]