ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         4. Niyāmakathāvaṇṇanā
     [428-431] Idāni niyāmakathā nāma hoti. Tattha yo puggalo
sammattaniyāmaṃ okkamissati, taṃ "bhabbo esa dhammaṃ abhisametun"ti yasmā bhagavā
jānāti, tasmā "aniyatassa puthujjanasseva sato puggalassa niyāmagamanāya ñāṇaṃ
atthī"ti yesaṃ laddhi seyyathāpi etarahi uttarāpathakānaṃ, te sandhāya aniyatassāti
@Footnote: 1 cha.Ma. etesu             2 cha.Ma......lakkhaṇābhāvena
@3 cha.Ma. sabbeva pathavīti        4 cha.Ma. yadi yaṃ
Pucchā sakavādissa. Tattha niyāmagamanāyāti niyāmo vuccati maggo, maggagamanāya
maggokkamanāyāti attho. Yampanassa ñāṇaṃ disvā bhagavā "bhabbo ayan"ti
jānāti, taṃ sandhāya paṭiññā paravādissa.
     Athassa sakavādī ayuttavāditaṃ dīpetuṃ niyatassāti viparītānuyogamāha. Tattha
paṭhamapañhe maggena niyatassa niyāmagamanāya 1- ñāṇaṃ nāma natthīti paṭikkhipati,
dutiye natthibhāvena paṭijānāti, tatiye aniyatassa natthīti puṭṭhattā laddhivirodhena
paṭikkhipati. Puna paṭhamapañhameva catutthaṃ katvā niyatassa niyāmagamanādivasena tayo
pañhā katā. Tesu paṭhame yasmā ādimaggena niyatassa puna tadatthāya ñāṇaṃ
natthi, tasmā paṭikkhipati. Dutiye natthibhāveneva paṭijānāti. Tatiye laddhivirodhena 2-
paṭikkhipati. Puna paṭhamapañhaṃ aṭṭhamaṃ katvā aniyatassa aniyāmagamanādivasena tayo
pañhā katā, tesaṃ attho vuttanayeneva veditabbo. Puna paṭhamapañhameva dvādasamaṃ
katvā taṃmūlakā atthi niyāmotiādayo pañhā katā. Tattha yasmā niyāmagamanāya
ñāṇaṃ nāma maggañāṇameva hoti, tasmā taṃ sandhāya atthi niyāmoti
vuttaṃ. Itaro pana niyāmoti vutte paṭikkhipati, ñāṇanti vutte paṭijānāti.
Satipaṭṭhānādīsupi eseva nayo. Paccanīkaṃ uttānatthameva. Gotrabhunotiādi yena
yaṃ appattaṃ, tassa taṃ natthīti dassanatthaṃ vuttaṃ. Bhagavā jānātīti attano
ñāṇabalena jānāti, na tassa niyāmagamanasabbhāvato. 3- Tasmā iminā kāraṇena
patiṭṭhitāpissa laddhi appatiṭṭhitāyevāti.
                       Niyāmakathāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 210-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4728              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4728              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]