บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Navamanaya sampayuttenasampayuttapadavaṇṇanā [319] Idāni sampayuttenasampayuttapadaṃ bhājetuṃ vedanākkhandhenātiādi āraddhaṃ. Tattha yaṃ khandhādivasena sampayuttaṃ, puna tasseva khandhādīhi sampayogaṃ pucchitvā vissajjanaṃ kataṃ. Taṃ rūpena vā rūpamissakehi vā sabbārūpakkhandha- saṅgāhakehi vā padehi saddhiṃ na yujjati. Rūpena hi rūpamissakena vā aññesaṃ sampayogo natthi, sabbārūpakkhandhasaṅgāhakehi sabbesaṃ sampayogārahānaṃ khandhādīnaṃ gahitattā aññaṃyeva natthi, yantena saha sampayogaṃ gaccheyya, tasmā tathārūpāni padāni idha na gahitāni. Yāni pana padāni rūpena asammissaṃ arūpekadesaṃ dīpenti, tāni idha gahitāni. Tesaṃ idamuddānaṃ:- "arūpakkhandhā cattāro manāyatanameva ca viññāṇadhātuyo satta dve saccā cuddasindriyā. Paccaye dvādasa padā tato upari soḷasa tikesu aṭṭha gocchake tecattāḷīsameva ca. Mahantaraduke satta padā piṭṭhidukesu cha navamassa padassete niddese saṅgahaṃ gatā"ti. @Footnote: 1 cha.Ma. sabbavissajjanesu 2 cha.Ma. icceva Sabbapañhesu pana ye dhammā pucchāya uddhaṭā, te yehi sampayuttā honti, tesaṃ vasena khandhādibhedo veditabbo. Vedanākkhandhena hi itare tayo khandhā sampayuttā, puna tehi vedanākkhandho sampayutto, so tehi saññādīhi tīhi khandhehi ekena manāyatanena sattahi viññāṇadhātūhi ekasmiṃ dhammāyatane dhammadhātuyā ca kehici saññāsaṅkhāreheva sampayutto. Eseva nayo sabbatthāti. Sampayuttenasampayuttapadavaṇṇanā niṭṭhitā. -------------The Pali Atthakatha in Roman Book 55 page 23-24. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=481 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=481 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=315 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1358 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1447 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1447 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]