![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Saccakathāvaṇṇanā [452-454] Idāni saccakathā nāma hoti. Tattha yesaṃ "cattārimāni bhikkhave tathāni avitathānī"ti 3- suttaṃ nissāya "cattāri saccāni niccāni asaṅkhatānī"ti laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Ayañhissa adhippāyo:- dukkhasamudayamaggesu vatthusaccaṃ saṅkhataṃ, lakkhaṇasaccaṃ asaṅkhataṃ. Nirodhe vatthusaccaṃ nāma natthi, asaṅkhatameva tanti. Tasmā āmantāti āha. Tampanassa laddhimattameva. So hi dukkhaṃ vatthusaccaṃ icchati, tathā samudayaṃ maggañca. Yāni pana nesaṃ bādhanapabhavaniyyānikalakkhaṇāni, tāni lakkhaṇasaccaṃ nāmāti, na ca bādhanalakkhaṇādīhi aññāni dukkhādīni nāma atthīti. Tāṇānītiādīsu adhippāyo vuttanayeneva veditabbo. Dukkhasaccanti pañhe laddhivasena lakkhaṇaṃ sandhāya paṭijānāti. Dukkhanti pañhe vatthuṃ sandhāya paṭikkhipati. Ito paraṃ suddhikapañhā ca saṃsandanapañhā @Footnote: 1 cha.Ma. laddhivaseneva 2 cha.Ma. vuttanayeneva 3 saṃ.Ma. 19/1090/375 Ca sabbe pālianusāreneva veditabbā. Avasāne laddhipatiṭṭhāpanatthaṃ āhaṭasuttaṃ atthassa micchā gahitattā anāhaṭasadisamevāti. Saccakathāvaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Book 55 page 218-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4907 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4907 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]