ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      5. Nirodhasamāpattikathāvaṇṇanā
     [457-459] Idāni nirodhasamāpattikathā nāma hoti. Tattha nirodhasamāpattīti
catunnaṃ khandhānaṃ appavatti. Yasmā pana sā kariyamānā kariyati, samāpajjiyamānā
samāpajjiyati, tasmā niruddhāti 1- vuccati. Saṅkhatāsaṅkhatalakkhaṇānaṃ pana
abhāvena na vattabbā "saṅkhatāti vā asaṅkhatā"ti vā. Tattha yesaṃ "yasmā
saṅkhatā na hoti, tasmā asaṅkhatā"ti  laddhi seyyathāpi andhakānañceva
uttarāpathakānañca, te sandhāya nirodhasamāpattīti pucchā sakavādissa, paṭiññā
itarassa. Uppādentītiādi  samāpajjanapaṭilābhavaseneva vuttaṃ. Yathā pana rūpādayo
saṅkhatadhamme 2- uppādenti. Na tathā taṃ keci uppādenti nāma. Nirodhā
vodānaṃ vuṭṭhānanti phalasamāpatti veditabbā. Asaṅkhatā pana taṃ natthiyeva,
@Footnote: 1 cha.Ma. nipphannāti    2 cha.Ma. asaṅkhatadhamme
Tasmā taṃ 1- paṭikkhipati. Tena hīti yasmā saṅkhatā na hoti, tasmā asaṅkhatāti
laddhi. Idampana asaṅkhatabhāve kāraṇaṃ na hotīti vuttampi avuttasadisamevāti.
                    Nirodhasamāpattikathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 219-220. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4932              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4932              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]