ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                           7. Sattamavagga
                        1. Saṅgahitakathāvaṇṇanā
     [471-472] Idāni saṅgahitakathā nāma hoti. Tattha yasmā dāmādīhi
balibaddādayo viya keci dhammā kehici dhammehi saṅgahitā nāma natthi, tasmā
"natthi keci dhammā kehici dhammehi saṅgahitā, evaṃ sante ekavidhena rūpasaṅgahoti-
ādi niratthakan"ti yesaṃ laddhi seyyathāpi rājagirikānañceva siddhatthikānañca,
te sandhāya aññenatthena saṅgahabhāvaṃ dassetuṃ pucchā sakavādissa, attano
Laddhivasena paṭiññā itarassa. Idāni yenatthena saṅgaho labbhati, taṃ dassetuṃ
nanu atthi keci dhammātiādi āraddhaṃ. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.
Yā panesā paravādinā attano 1- laddhipatiṭṭhāpanatthaṃ yathā dāmena vātiādikā
upamā āhaṭā, sakavādinā taṃ anabhinanditvā appaṭikkositvā "hañci dāmena
vā"ti tassa laddhi bhinnāti veditabbā. Ayañhettha attho:- yadi te dāmādīhi
balibaddādayo saṅgahitā nāma, atthi keci dhammā kehici dhammehi saṅgahitāti.
                      Saṅgahitakathāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 221-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4980              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4980              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]