บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
10. Dasamanaya vippayuttenavippayuttapadavaṇṇanā [353] Idāni vippayuttenavippayuttapadaṃ bhājetuṃ rūpakkhandhenātiādi āraddhaṃ. Tattha ye sampayogavippayogapadaniddese rūpakkhandhādayo dhammā uddhaṭā, sabbapucchāsu teyeva uddhaṭā. Sadisavissajjanānampana ekato gahitattā padāni aññāya paṭipāṭiyā āgatāni. Tattha yaṃ padaṃ pucchāya uddhaṭaṃ, taṃ yehi dhammehi vippayuttaṃ, tesaṃ vasena khandhādivibhāgo veditabbo. Rūpakkhandhena hi vedanādayo vippayuttā, tehi ca rūpakkhandho vippayutto. Nibbānampana sukhumarūpagatikameva. So rūpakkhandho catūhi khandhehi ekena manāyatanena sattahi viññāṇadhātūhi dhammāyatanadhammadhātūsu kehici vedanādīhi dhammeheva vippayutto. Eseva nayo sabbatthāti. Vippayuttenavippayuttapadavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 55 page 24. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=504 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=504 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=349 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1482 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1603 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1603 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]