บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
8. Jarāmaraṇaṃvipākotikathāvaṇṇanā [495] Idāni jarāmaraṇaṃ vipākotikathā nāma hoti. Tattha yesaṃ "atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kamman"ti ettha dubbaṇṇatā nāma jarā, appāyukatā nāma maraṇaṃ, taṃsaṃvattaniyañca kammaṃ atthi. Tasmā @Footnote: 1 cha.Ma. vipākabhāve Jarāmaraṇaṃ vipākoti laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Paṭilomapañhe anārammaṇanti rūpadhammānaṃ tāva anārammaṇameva, arūpānaṃ pana jarāmaraṇaṃ sampayogalakkhaṇābhāvā anārammaṇameva. [496] Akusalānaṃ dhammānaṃ jarāmaraṇaṃ akusalānaṃ dhammānaṃ vipākoti pañhe jarāmaraṇena nāma aniṭṭhavipākena bhavitabbanti laddhiyā paṭijānāti. Teneva kāraṇena kusalānaṃ dhammānaṃ jarāmaraṇassa kusalavipākataṃ paṭikkhipati, parato cassa akusalavipākataññeva paṭijānāti. Kusalānañca akusalānañcāti pucchāvasena ekato kataṃ, ekakkhaṇe panetaṃ 1- natthi. Abyākatānaṃ avipākānaṃ jarāmaraṇaṃ vipākoti vattabbatāya pariyāyo natthi, tasmā abyākatavasena pucchā na katā. [497] Dubbaṇṇasaṃvattaniyanti ettha dubbaṇṇiyaṃ nāma aparisuddhavaṇṇatā, appāyukatā nāma āyuno ciraṃ pavattituṃ asamatthatā. Tattha akusalakammaṃ kammasamuṭṭhānassa dubbaṇṇarūpassa kammapaccayo hoti, asadisattā panassa taṃvipāko na hoti. Utusamuṭṭhānādino 2- pana taṃpaṭilābhavasena āyuno ca upacchedakavasena paccayo hoti. Evametaṃ pariyāyena taṃsaṃvattanikaṃ nāma hoti, na vipākaphassādīnaṃ viya janakavasena, tasmā vipākabhāve asādhakaṃ. Sesamettha heṭṭhā vuttasadisamevāti. Jarāmaraṇaṃvipākotikathāvaṇṇanā niṭṭhitā. ----------The Pali Atthakatha in Roman Book 55 page 228-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5142 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5142 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]