![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
11. Ekādasamanaya saṅgahitenasampayuttavippayuttapadavaṇṇanā [409] Idāni saṅgahitenasampayuttavippayuttapadaṃ bhājetuṃ samudayasaccenātiādi āraddhaṃ. Tattha ye saṅgahitenasaṅgahitapadaniddese samudayasaccādayova dhammā Uddhaṭā, sabbapucchāsu teyeva uddhaṭā. Sadisavissajjanānampana ekato gahitattā padāni aññāya paṭipāṭiyā āgatāni. Tattha ye dhammā pucchāya uddhaṭapadena khandhādisaṅgahena saṅgahitā, tesaṃ yehi sampayogo vā vippayogo vā hoti, tesaṃ vasena khandhādivibhāgo veditabbo. Tatrāyaṃ nayo:- samudayasaccena tāva saṅkhārakkhandhapariyāpannā dhammā khandhādisaṅgahena saṅgahitā, te ca sesehi tīhi khandhehi ekena manāyatanena sattahi viññāṇadhātūhi saṅkhārakkhandhe dhammāyatanadhammadhātūsu ca ṭhapetvā taṇhaṃ sesehi sampayuttattā kehici sampayuttā nāma. Ekena pana rūpakkhandhena dasahi rūpāyatanehi rūpadhātūhi ca vippayuttā, ekasmiṃ dhammāyatane dhammadhātuyā ca rūpanibbānehi vippayuttattā kehici vippayuttā nāma. Iminā nayena 1- sabbattha attho veditabboti. Saṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā. ---------------The Pali Atthakatha in Roman Book 55 page 24-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=516 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=516 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=405 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1712 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1874 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1874 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]