ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      9. Ariyadhammavipākakathāvaṇṇanā
     [498] Idāni ariyadhammavipākakathā nāma hoti. Tattha yesaṃ kilesappahāna-
mattameva sāmaññaphalaṃ, na cittacetasikā dhammāti laddhi seyyathāpi
@Footnote: 1 cha.Ma. pana taṃ   2 Sī.,Ma. utusamuṭṭhānādibhedena
Andhakānaṃ, te sandhāya natthi ariyadhammavipākoti pucchā sakavādissa. Tattha
ariyadhammavipākoti  maggasaṅkhātassa ariyadhammassa vipāko. Kilesakkhayamattaṃ ariyaphalanti
laddhiyā paṭiññā itarassa. Sāmaññanti samaṇabhāvo, maggassetaṃ nāmaṃ.
"sāmaññañca vo bhikkhave desessāmi sāmaññaphalañcā"ti 1- hi vuttaṃ. Brahmaññepi
eseva nayo.
     Sotāpattiphalaṃ na vipākotiādīsu sotāpattimaggādīnaṃ apacayagāmitaṃ sandhāya
ariyaphalānaṃ navipākabhāvaṃ paṭijānāti, dānaphalādīnaṃ paṭikkhipati. So hi ācayagāmītikassa 2-
evaṃ atthaṃ vāreti 3-:- vipākasaṅkhātaṃ ācayaṃ gacchanti, taṃ vā ācinantā
gacchantīti ācayagāmino, vipākaṃ apacinantā gacchantīti apacayagāminoti. Tasmā
evaṃ paṭijānāti ca paṭikkhipati ca.
     [500] Kāmāvacaraṃ kusalaṃ savipākaṃ ācayagāmītiādikā pucchā paravādissa,
paṭiññā ca paṭikkhepo ca sakavādissa. Lokiyañhi kusalavipākaṃ cutipaṭisandhiyo 4-
ceva vaṭṭañca ācinantaṃ gacchatīti ācayagāmi, lokuttarakusalaṃ cutipaṭisandhiyo ceva
vaṭṭañca apacinantaṃ gacchatīti apacayagāmi. Evametaṃ savipākameva hoti, na
apacayagāmīti vacanamattena 5- avipākaṃ. Imamatthaṃ sandhāyevettha sakavādino paṭiññā
ca paṭikkhepo ca veditabbāti.
                    Ariyadhammavipākakathāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 229-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5166              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5166              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]