ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 55 : PALI ROMAN Panca.A. (paramatthadi.)

                       2. Antarabhavakathavannana
     [505] Idani antarabhavakatha nama hoti. Tattha yesam "antara-
parinibbayi"ti suttapadam ayoniso gahetva "antarabhavo nama atthi, yattha
satto dibbacakkhuko viya adibbacakkhuko, iddhima viya aniddhima matapiti-
samagamanceva utusamayanca olokayamano sattaham va atirekasattaham va
titthati"ti laddhi seyyathapi pubbaseliyananceva samitiyananca, te sandhaya
atthiti puccha sakavadissa, laddhiyam thatva patinna itarassa. Atha nam ye ca bhagavata
tayo bhava vutta, tesam vasena codetum kamabhavotiadimaha. Tatrayamadhippayo:-
yadi te antarabhavo nama koci bhavo atthi, tena kamabhavadinamyeva annatarena
bhavitabbam pancavokarabhavadina 1- viya, tena tam pucchami "kinte ayam
antarabhavo  nama kamabhavo, udahu rupabhavo va arupabhavo va"ti. Itaro tatha
anicchanto sabbam patikkhipati. Kamabhavassa catiadi yadi antarabhavo nama
atthi, imesam bhavanam antara dvinnam simanam simantarika viya bhaveyyati codetum
araddham. Paravadi pana tatha anicchanto sabbapanhe patikkhipati kevalam laddhiya,
na sahadhammena. Teneva nam sakavadi no vata reti patisedheti.
     [506] Pancami sa yonitiadinipi yathaparicchinnayoniadisu so samodhanam
na gacchati, atha tena tato tato atirekena bhavitabbanti codetum vuttani.
Antarabhavupagam kammanti yadi sopi eko bhavo, yatha kamabhavupagadini kammadini 2-
atthiti satthara vibhajitva dassitani, evam tadupagenapi kammena bhavitabbanti
codanattham vuttam. Yasma pana parasamaye antarabhavupagam nama patiyekkam kammam
natthi, yam yam bhavam upapajjissati, tadupageneva kammena antarabhave nibbattatiti
tesam laddhi, tasma na hevanti patikkhipati. 3- Atthi antarabhavupaga sattati
@Footnote: 1 Ma. pancavokarabhavadinam  2 cha.Ma. kammani   3 cha.Ma. patikkhittam
Putthopi kamabhavupagayeva 1- nama teti laddhiya patikkhipati. Jayantitiadini
putthopi tattha jatijaramaranani ceva cutipatisandhiparamparanca anicchanto
patikkhipati. Rupadivasena putthopi yasma antarabhavasattassa anidassanam rupam,
vedanadayopi annesam viya na olarikati tassa laddhi, tasma patikkhipati.
Iminava karanena pancavokarabhavabhavepi patikkhepo veditabbo.
     [507] Idani kamabhavo bhavo gatitiadi bhavasamsandanam nama hoti.
Tatrayamadhippayo:- yadi te antarabhavo nama koci bhavo 2- bhaveyya, yatha
kamabhavadisu bhavagatiadibhedo labbhati, tatha tatrapi labbhetha. Yatha va tattha
na labbhati, tatha imesupi na labbhetha. Samanasminhi bhavabhave etesveva
samvibhago 3- atthi, na itarasminti ko ettha visesahetuti. Itaro pana 4-
laddhimattavasena tam tam patijanati ceva patikkhipati ca.
     [508] Sabbesanneva sattanam atthi antarabhavoti puttho yasma
nirayupagaasannisattupagaarupupaganam antarabhavam na icchati, tasma patikkhipati.
Teneva karanena patilomena 5- patijanati. Anantariyassatiadi yesam so
antarabhavam na icchati, te tava vibhajitva dassetum vuttam. Tam sabbam
palianusareneva veditabbam saddhim suttasadhanenati.
                     Antarabhavakathavannana nitthita.
                            ---------



             The Pali Atthakatha in Roman Book 55 page 233-234. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5241&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5241&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]