ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page233.

2. Antarābhavakathāvaṇṇanā [505] Idāni antarābhavakathā nāma hoti. Tattha yesaṃ "antarā- parinibbāyī"ti suttapadaṃ ayoniso gahetvā "antarābhavo nāma atthi, yattha satto dibbacakkhuko viya adibbacakkhuko, iddhimā viya aniddhimā mātāpiti- samāgamañceva utusamayañca olokayamāno sattāhaṃ vā atirekasattāhaṃ vā tiṭṭhatī"ti laddhi seyyathāpi pubbaseliyānañceva samitiyānañca, te sandhāya atthīti pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā itarassa. Atha naṃ ye ca bhagavatā tayo bhavā vuttā, tesaṃ vasena codetuṃ kāmabhavotiādimāha. Tatrāyamadhippāyo:- yadi te antarābhavo nāma koci bhavo atthi, tena kāmabhavādīnaṃyeva aññatarena bhavitabbaṃ pañcavokārabhavādinā 1- viya, tena taṃ pucchāmi "kinte ayaṃ antarābhavo nāma kāmabhavo, udāhu rūpabhavo vā arūpabhavo vā"ti. Itaro tathā anicchanto sabbaṃ paṭikkhipati. Kāmabhavassa cātiādi yadi antarābhavo nāma atthi, imesaṃ bhavānaṃ antarā dvinnaṃ sīmānaṃ sīmantarikā viya bhaveyyāti codetuṃ āraddhaṃ. Paravādī pana tathā anicchanto sabbapañhe paṭikkhipati kevalaṃ laddhiyā, na sahadhammena. Teneva naṃ sakavādī no vata reti paṭisedheti. [506] Pañcamī sā yonītiādīnipi yathāparicchinnayoniādīsu so samodhānaṃ na gacchati, atha tena tato tato atirekena bhavitabbanti codetuṃ vuttāni. Antarābhavūpagaṃ kammanti yadi sopi eko bhavo, yathā kāmabhavūpagādīni kammādīni 2- atthīti satthārā vibhajitvā dassitāni, evaṃ tadupagenāpi kammena bhavitabbanti codanatthaṃ vuttaṃ. Yasmā pana parasamaye antarābhavūpagaṃ nāma pāṭiyekkaṃ kammaṃ natthi, yaṃ yaṃ bhavaṃ upapajjissati, tadupageneva kammena antarābhave nibbattatīti tesaṃ laddhi, tasmā na hevanti paṭikkhipati. 3- Atthi antarābhavūpagā sattāti @Footnote: 1 Ma. pañcavokārabhavādīnaṃ 2 cha.Ma. kammāni 3 cha.Ma. paṭikkhittaṃ

--------------------------------------------------------------------------------------------- page234.

Puṭṭhopi kāmabhavūpagāyeva 1- nāma teti laddhiyā paṭikkhipati. Jāyantītiādīni puṭṭhopi tattha jātijarāmaraṇāni ceva cutipaṭisandhiparamparañca anicchanto paṭikkhipati. Rūpādivasena puṭṭhopi yasmā antarābhavasattassa anidassanaṃ rūpaṃ, vedanādayopi aññesaṃ viya na oḷārikāti tassa laddhi, tasmā paṭikkhipati. Imināva kāraṇena pañcavokārabhavabhāvepi paṭikkhepo veditabbo. [507] Idāni kāmabhavo bhavo gatītiādi bhavasaṃsandanaṃ nāma hoti. Tatrāyamadhippāyo:- yadi te antarābhavo nāma koci bhavo 2- bhaveyya, yathā kāmabhavādīsu bhavagatiādibhedo labbhati, tathā tatrāpi labbhetha. Yathā vā tattha na labbhati, tathā imesupi na labbhetha. Samānasmiñhi bhavabhāve etesveva saṃvibhāgo 3- atthi, na itarasminti ko ettha visesahetūti. Itaro pana 4- laddhimattavasena taṃ taṃ paṭijānāti ceva paṭikkhipati ca. [508] Sabbesaññeva sattānaṃ atthi antarābhavoti puṭṭho yasmā nirayūpagaasaññīsattūpagaarūpūpagānaṃ antarābhavaṃ na icchati, tasmā paṭikkhipati. Teneva kāraṇena paṭilomena 5- paṭijānāti. Ānantariyassātiādi yesaṃ so antarābhavaṃ na icchati, te tāva vibhajitvā dassetuṃ vuttaṃ. Taṃ sabbaṃ pālianusāreneva veditabbaṃ saddhiṃ suttasādhanenāti. Antarābhavakathāvaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 55 page 233-234. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5241&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5241&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]