ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        3. Kāmaguṇakathāvaṇṇanā
     [510] Idāni kāmaguṇakathā nāma hoti. Tattha sakasamaye tāva kāmadhātūti
vatthukāmāpi vuccanti kilesakāmāpi kāmabhavopi. Etesu hi vatthukāmā kamanīyaṭṭhena
kāmā, sabhāvanissattasuññataṭṭhena dhātūti kāmadhātu. Kilesakāmā kamanīyaṭṭhena
@Footnote: 1 Ma. kāmabhavarūpabhavūpagāyeva   2 Sī.,Ma. gatibhavo    3 cha.Ma. etesvevesa vibhāgo
@4 cha.Ma. puna              5 cha.Ma. paṭilome
Ceva kamanaṭṭhena ca kāmā, yathāvuttenevatthena dhātūti kāmadhātu. Kāmabhavo
kamanīyaṭṭhena kamanaṭṭhena vatthukāmapavattidesaṭṭhenāti tīhi kāraṇehi kāmo,
yathāvuttenevatthena dhātūti kāmadhātu. Parasamaye pana "pañcime bhikkhave kāmaguṇā"ti
vacanamattaṃ nissāya pañceva kāmaguṇā kāmadhātūti gahitaṃ, tasmā yesaṃ ayaṃ laddhi
seyyathāpi etarahi pubbaseliyānaṃ, te sandhāya kāmadhātunānattaṃ codetuṃ 1-
pañcevāti pucchā sakavādissa, laddhivasena paṭiññā itarassa. Nanu atthītiādīni 2-
kilesakāmadassanatthaṃ vuttāni. 3- Tattha tappaṭisaṃyuttoti kāmaguṇapaṭisaṃyutto,
kāmaguṇārammaṇoti attho. No ca vata re vattabbe pañcevāti imesu
tappaṭisaṃyuttacchandādīsu sati pañceva kāmaguṇā kāmadhātūti na vattabbaṃ. Etepi
hi chandādayo kamanīyaṭṭhena kāmā ca dhātū cātipi kāmadhātu, kamanaṭṭhena
kāmasaṅkhātā dhātūtipi kāmadhātūti attho.
     Manussānaṃ cakkhuntiādi vatthukāmadassanatthaṃ vuttaṃ. Tattha paravādī channampi
āyatanānaṃ vatthukāmabhāvena nakāmadhātubhāvaṃ paṭikkhipitvā puna manoti puṭṭho
mahaggatalokuttaraṃ sandhāyassa nakāmadhātubhāvaṃ paṭijānāti. Yasmā pana sabbopi
tebhūmikamano kāmadhātuyeva, tasmā naṃ sakavādī suttena niggaṇhāti.
     [511] Kāmaguṇā bhavotiādi bhavassa kāmadhātubhāvadassanatthaṃ vuttaṃ.
Yasmā pana kāmaguṇamatte bhavoti vohāro natthi, tasmā paravādī na hevanti
paṭikkhipati. Kāmaguṇūpagaṃ kammantiādi sabbaṃ kāmaguṇamattassa nakāmadhātubhāva-
dassanatthaṃ vuttaṃ. Kāmadhātusaṅkhātakāmabhavūpagameva hi kammaṃ atthi, kāmabhavūpagāeva
ca sattā honti. Tattha jāyanti jiyyanti miyyanti cavanti upapajjanti, na
kāmaguṇesūti iminā upāyena sabbattha attho veditabboti.
                      Kāmaguṇakathāvaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma. bodhetuṃ  2 cha.Ma.....ādi  3 cha.Ma. vuttaṃ



             The Pali Atthakatha in Roman Book 55 page 234-235. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5282              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5282              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]