ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       10. Jīvitindriyakathāvaṇṇanā
     [540] Idāni jīvitindriyakathā nāma hoti. Tattha yesaṃ jīvitindriyaṃ nāma
cittavippayutto arūpī dhammo, 2- tasmā rūpajīvitindriyaṃ natthīti laddhi
seyyathāpi pubbaseliyānañceva samitiyānañca, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Natthi rūpīnaṃ dhammānaṃ āyūti pañhe upādinnarūpānampi tiṇakaṭṭhādīnampi
santānavasena pavattimeva āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti
icchati, tasmā paṭikkhipati. Atthīti pañhepi iminā kāraṇena paṭijānāti. Atthi
arūpajīvitindriyanti pañhepi arūpadhammānaṃ cittavippayuttaṃ jīvitindriya-
santānaṃ nāma atthīti icchati, tasmā paṭijānāti.
     [541] Rūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti pañhe sattasantāne
3- rūpino vā dhammā honti arūpino vā, 3- sabbesaṃ cittavippayuttaṃ
arūpajīvitindriyameva icchati, tasmā paṭijānāti.
@Footnote: 1 cha.Ma. vacīkammakathā  2 cha.Ma. arūpadhammo   3-3 cha.Ma. rūpīno vā hontu arūpino vā

--------------------------------------------------------------------------------------------- page240.

[542] Nirodhasamāpannapañhesupi cittavippayuttaṃ arūpajīvitindriyameva 1- sandhāya paṭikkhipati ca paṭijānāti ca. Sakavādī pana taṃ asampaṭicchanto yaṃ arūpapavatte asati atthi, rūpena tena bhavitabbanti codetuṃ hañcītiādimāha. Saṅkhārakkhandhapañhe phassādisaṅkhārakkhandhaṃ sandhāya paṭikkhipati, kāyakammādisaṅkhārak- khandhaṃ sandhāya paṭijānāti. Kāyaviññatti vacīviññatti sammāvācā sammākammanto jīvitindriyanti evamādayopi dhammā saṅkhārakkhandhapariyāpannāti tassa 2- laddhi. Sakavādī pana taṃ asampaṭicchanto yadi niruddhepi arūpapavatte saṅkhārakkhandho atthi, catunnampi khandhānaṃ atthitā hotūti codetuṃ atthi vedanākkhandhotiādimāha, itaro antosamāpattiṃ sandhāya paṭikkhipati, samāpajjantassa ca vuṭṭhahantassa ca pubbāparabhāgaṃ sandhāya paṭijānāti. [543] Asaññasattavārepi eseva nayo. Tassā 3- hi laddhiyā asaññasattānaṃ paṭisandhikāle cittaṃ uppajjitvā nirujjhati, tena saha cittavippayuttaṃ arūpajīvitindriyaṃ uppajjitvā yāvatāyukaṃ pavattati. Tasmā tesaṃ jīvitindriyaṃ natthīti puṭṭho paṭikkhipati, atthīti puṭṭho paṭijānāti. Vedanākkhandhādayopi tesaṃ pavattivasena paṭikkhipati, paṭisandhivasena 4- paṭijānāti. Sakavādī pana taṃ anicchanto "sace tattha ekakkhaṇepi vedanādayo atthi, pañcavokārabhavattaṃ pāpuṇātī"ti codetuṃ pañcavokārabhavoti āha. Itaro suttavirodhabhayā paṭikkhipati. [544-545] Ekadesaṃ bhijjatīti pañhe sampayuttaṃ bhijjati, vippayuttaṃ tiṭṭhatīti tassa laddhi, tasmā paṭijānāti. Dve jīvitindriyānīti pucchā paravādissa, paṭiññā sakavādissa. Rūpārūpavasena hi dve jīvitindriyāni, tehiyeva @Footnote: 1 cha.Ma. arūpajīvitameva 2 cha.Ma......pariyāpannātissa @3 cha.Ma. tassa 4 cha.Ma. cutipaṭisandhivasena

--------------------------------------------------------------------------------------------- page241.

Satto jīvati, tesaṃ bhaṅgena maratīti vuccati. Cutikkhaṇasmiñhi dvepi jīvitāni saheva bhijjantīti. Jīvitindriyakathāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 239-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5389&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5389&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]