ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            9. Navamavagga
                      1. Ānisaṃsadassāvīkathāvaṇṇanā
     [547] Idāni ānisaṃsadassāvīkathā nāma hoti. Tattha sakasamaye saṅkhāre
ādīnavato nibbānañca ānisaṃsato passantassa saññojanappahānaṃ hotīti
@Footnote: 1 cha.Ma. na abbhācikkhitapubbā   2 cha.Ma. ekameva "tassā"ti padaṃ dissati
Nicchayo. Yesaṃ pana tesu dvīsupi ekaṃsikavādaṃ gahetvā "ānisaṃsadassāvinova
saññojanappahānaṃ hotī"ti laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. Athassa "esa sakavādo 1- tayā gahito, ādīnavopi
daṭṭhabboyevā"ti vibhāgadassanatthaṃ sakavādī saṅkhāretiādimāha.
     Saṅkhāre ca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti
pañhasmiṃ ayamadhippāyo:- ānisaṃsadassāvissa saññojanānaṃ pahānaṃ hotīti tesaṃ
laddhi. Nanu saṅkhāre aniccato manasikaroto saññojanā pahiyyantīti ca puṭṭho
āmantāti paṭijānāti. Tena te saṅkhāre ca aniccato manasikaroti, nibbāne
ca ānisaṃsadassāvī hotīti idaṃ āpajjati, kiṃ sampaṭicchasi etanti. Tato paravādī
ekacittakkhaṇaṃ sandhāya paṭikkhipati, dutiyaṃ puṭṭho nānācittavasena paṭijānāti.
Sakavādī panassa adhippāyaṃ madditvā aniccamanasikārassa ānisaṃsadassāvitāya ca
ekato paṭiññātattā dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti pucchati.
Itaro dvinnaṃ samodhānaṃ apassanto paṭikkhipati. Dukkhatotiādipañhesupi eseva
nayo. Kimpanettha sanniṭṭhānaṃ, kiṃ aniccādito manasikaroto saññojanā pahiyyanti,
udāhu nibbāne ānisaṃsadassāvissa, udāhu dvepi ekato karontassāti. Yadi
tāva aniccādito manasikaroto pahānaṃ bhaveyya, vipassanācitteneva bhaveyya, atha
ānisaṃsadassāvino, anussavavasena nibbāne ānisaṃsaṃ passantassa vipassanācitteneva
bhaveyya, atha dvepi ekato karontassa bhaveyya, dvinnaṃ phassādīnaṃ samodhānaṃ
bhaveyya. Yasmā pana ariyamaggakkhaṇe aniccādimanasikārassa kiccaṃ nipphattiṃ gacchati
puna niccatotiādiggahaṇassa anuppattidhammabhāvato, nibbāne ca paccakkhatova
ānisaṃsadassanaṃ icchati, tasmā kiccanipphattivasena aniccādito manasikaroto ārammaṇaṃ
katvā pavattivasena ca nibbāne ānisaṃsadassāvissa saññojanānaṃ pahānaṃ hotīti
veditabbaṃ.
@Footnote: 1 cha.Ma. ekaṃsikavādo
     [548] Nibbāne sukhānupassīti suttaṃ nibbāne sukhānupassanādibhāvameva
sādheti, na ānisaṃsadassāvitāmattena saññojanānaṃ pahānaṃ, tasmā ābhatampi
anābhatasadisamevāti.
                    Ānisaṃsadassāvīkathāvaṇṇanā niṭṭhitā.
                            --------



             The Pali Atthakatha in Roman Book 55 page 241-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5442              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5442              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]