![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Rūpaṃsārammaṇantikathāvaṇṇanā [552-553] Idāni rūpaṃ sārammaṇantikathā nāma hoti. Tattha rūpaṃ sappaccayaṭṭhena sārammaṇaṃ nāma hoti, na aññaṃ ārammaṇaṃ karotīti ārammaṇapaccayavasena. Yesaṃ pana avisesena rūpaṃ sārammaṇanti laddhi seyyathāpi uttarāpathakānaṃ, te sandhāya ārammaṇadvayassa 3- vibhāgadassanatthaṃ pucchā sakavādissa, paṭiññā itarassa. Sesamettha pālianusāreneva veditabbaṃ. Na vattabbanti pañhe @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. āhaṭasuttaṃ 3 cha.Ma. ārammaṇatthassa Olubbhārammaṇaṃ sandhāya paṭiññā sakavādissa. Dutiyapañhepi paccayārammaṇaṃ sandhāya paṭiññā tasseva. Iti sappaccayaṭṭhenevettha sārammaṇatā siddhāti. Rūpaṃsārammaṇantikathāvaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Book 55 page 243-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5486 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5486 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]