![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Anusayāanārammaṇakathāvaṇṇanā [554-556] Idāni anusayā anārammaṇātikathā nāma hoti. Tattha yesaṃ anusayā nāma cittavippayuttā ahetukā abyākatā, teneva ca anārammaṇāti laddhi seyyathāpi andhakānañceva ekaccānañca uttarāpathakānaṃ, te sandhāya anusayāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ anārammaṇena nāma evaṃvidhena bhavitabbanti codetuṃ rūpantiādimāha. Kāmarāgotiādi kāmarāgānusayato anaññattā dassitaṃ. Saṅkhārakkhandho anārammaṇoti pañhe cittasampayuttaṃ saṅkhārakkhandhaṃ sandhāya paṭikkhipati. Anusayañca jīvitindriyaṃ kāyakammādirūpañca 1- saṅkhārakkhandhapariyāpannataṃ sandhāya paṭijānāti. 1- Imināva upāyena sabbavāresu attho veditabbo. Sānusayoti pañhe pana appahīnānusayattā sānusayatā anuññātā, na anusayānaṃ pavattisabbhāvā. Yo hi appahīno, na so atīto nānāgato na paccuppanno ca. Maggavajjhakileso panesa appahīnattāva atthīti vuccati. Evarūpassa ca idaṃ nāma ārammaṇanti na vattabbaṃ. Tasmā taṃ paṭikkhittaṃ. Tampanetaṃ na kevalaṃ anusayassa, rāgādīnampi tādisameva, tasmā anusayānaṃ anārammaṇatāsādhakaṃ na hotīti. Anusayāanārammaṇakathāvaṇṇanā niṭṭhitā. ----------- @Footnote: 1-1 cha.Ma. saṅkhārakkhandhapariyāpannaṃ, taṃ sandhāya paṭijānātiThe Pali Atthakatha in Roman Book 55 page 244. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5497 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5497 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]