![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Rūpaṃmaggotikathāvaṇṇanā [573-575] Idāni rūpaṃ maggotikathā nāma hoti. Tattha yesaṃ "sammāvācākammantājīvā rūpan"ti laddhi seyyathāpi mahisāsakasamitiyamahāsaṃghikānaṃ, te sandhāya maggasamaṅgissāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi te sammāvācādayo rūpaṃ, na viratiyo, yathā sammādiṭṭhādimaggo sārammaṇādi- sabhāvo, evaṃ tampi rūpaṃ siyā"ti codetuṃ sārammaṇotiādimāha. Tattha paṭikkhepo ca paṭiññā ca paravādino laddhivasena 2- veditabbā. Sesamettha uttānatthamevāti. Rūpaṃmaggotikathāvaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. kiriyavasena 2 cha.Ma. laddhianurūpenaThe Pali Atthakatha in Roman Book 55 page 249. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5618 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5618 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]