ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

             14. Cuddasamanaya vippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā
     [456] Idāni vippayuttenasaṅgahitāsaṅgahitapadaṃ bhājetuṃ rūpakkhandhenātiādi
āraddhaṃ. Tattha yesaṃ padānaṃ vippayogo na rūhati, tāni imasmiṃ vāre
na gahitāni. Kāni pana tānīti?  1- dhammāyatanādīni. Dhammāyatanassa hi khandhādīsu
ekenāpi vippayogo na rūhati. Dhammadhātuādīsupi eseva nayo. Tesaṃ
idamuddānaṃ:-
             "dhammāyatanaṃ dhammadhātu      jīvitindriyameva ca
              nāmarūpapadañceva         saḷāyatanameva ca.
              Jātiādittayaṃ ekaṃ       padaṃ vīsatime tike
              tikāvasānikaṃ ekaṃ        satta cūḷantare padā.
              Daseva gocchake honti    mahantaramhi cuddasa
              cha padāni tato uddhaṃ      sabbānipi samāsato
              padāni ca na labbhanti      cattāḷīsañca satta cā"ti.
     Pariyosāne ca "dhammāyatanaṃ dhammadhātū"ti gāthāpi imamevatthaṃ dīpetuṃ
vuttā. Imāni pana ṭhapetvā sesāni sabbānipi labbhanti, tesu khandhādivibhāgo
vuttanayānusāreneva veditabboti.
                Vippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1  Sī.,Ma. tāni pana kānīti
                             Nigamanakathā
       ettāvatā ca:-
            - dhātuppabhedakusalo        yaṃ dhātukathaṃ tathāgato āha
              tassā nayamukhabhedap-      pakāsanaṃ niṭṭhitaṃ hoti.
              Iminā nayamukhabhedap-      pakāsanena hi vibhāvinā sakkā
              ñātuṃ sabbepi nayā       saṅkhepakathāva iti vuttā.
              Ekekassa pana sace      padassa vitthārameva bhāseyyaṃ
              vacanañca ativiya bahuṃ       bhaveyya attho ca aviseso.
              Iti ūnabhāṇavāra-        dvayāya  yaṃ tantiyā mayā etaṃ
              kurutā 1- pattaṃ puññaṃ     sukhāya taṃ hotu lokassāti.
                     Dhātukathāpakaraṇaṭṭhakathā niṭṭhitā.
                          -------------
@Footnote: * ariyāsāmaññaṃ nāma gāthāti yojanā     1 cha.Ma. kurunā



             The Pali Atthakatha in Roman Book 55 page 27-28. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=562              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=562              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1966              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2201              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2201              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]