![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
11. Aviññattidussīlyantikathāvaṇṇanā [603-604] Idāni aviññatti dussīlyantikathā nāma hoti. Tattha cittavippayuttaṃ apuññūpacayañceva āṇattiyā ca pāṇātipātādīsu aṅgapāripūriṃ sandhāya "aviññatti dussīlyan"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "sace sā dussīlyaṃ, pāṇātipātādīsu aññatarā siyā"ti codetuṃ pāṇātipātotyādimāha. Pāpakammaṃ samādiyitvāti "asukannāma ghātessāmi, asukaṃ bhaṇḍaṃ avaharissāmī"ti evaṃ pāpasamādānaṃ katvā. Ubho vaḍḍhantīti puṭṭho dānakkhaṇe pāpassa anuppattiṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho cittavippayuttaṃ pāpūpacayaṃ sandhāya paṭijānāti. Sesamettha paribhogamayakathāyaṃ vuttanayeneva veditabbaṃ. Laddhipatiṭṭhāpanampissa pāpasamādinnapubbabhāgameva sādheti, na aviññattiyā dussīlabhāvanti. Aviññattidussīlyantikathāvaṇṇanā niṭṭhitā. Dasamo vaggo niṭṭhito. Dutiyo paṇṇāsako samatto. -----------The Pali Atthakatha in Roman Book 55 page 255. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5743 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5743 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]