![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5. Ñāṇaṃcittavippayuttantikathāvaṇṇanā [616-617] Idāni ñāṇaṃ cittavippayuttantikathā nāma hoti. Tattha yasmā arahā cakkhuviññāṇādisamaṅgī paṭiladdhaṃ maggañāṇaṃ sandhāya "ñāṇī"ti Vuccati, na cassa taṃ tena cittena sampayuttaṃ, tasmā "ñāṇaṃ cittavippayuttan"ti yesaṃ laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi te ñāṇaṃ cittavippayuttaṃ, cittavippayuttesu rūpādīsu aññataraṃ siyā"ti codetuṃ rūpantiādimāha, itaro paṭikkhipati. Sesaṃ heṭṭhā vuttanayameva. Pariyosāne pana paññavāti puṭṭho paṭilābhavasena taṃ paññattiṃ 1- icchati, tasmā paṭijānātīti. Ñāṇaṃcittavippayuttantikathāvaṇṇanā niṭṭhitā. ------------The Pali Atthakatha in Roman Book 55 page 256-257. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5781 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5781 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]