![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
6. Idaṃdukkhantikathāvaṇṇanā [618-620] Idāni idaṃ dukkhantikathā nāma hoti. Tattha yesaṃ "lokuttaramaggakkhaṇe yogāvacaro idaṃ dukkhanti vācaṃ bhāsati, evamassa idaṃ dukkhanti vācaṃ bhāsato ca idaṃ dukkhanti ñāṇaṃ pavattatī"ti laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, maggakkhaṇe tathā vācābhāsanañca ñāṇappavattiñca sandhāya paṭiññā itarassa. Yasmā pana so sesasaccapaṭisaṃyuttaṃ vācaṃ puthujjanova bhāsati, na ca tassa tathā ñāṇaṃ pavattatīti 2- icchati, tasmā samudayādipañhesu paṭikkhipati. Rūpaṃ aniccantiādi dukkhapariyāyadassanavasena vuttaṃ, itaro pana sakasamaye tādisaṃ vohāraṃ apassanto paṭikkhipati. Īti 3- ca danti cātiādi yadi tassa dukkhe ñāṇaṃ pavattati, īkāra daṃkāra dukāra khakāresu paṭipāṭiyā catūhi ñāṇehi pavattatīti 4- dassetuṃ vuttaṃ. Itaro pana tathā na icchati, tasmā paṭikkhipatīti. 5- Idaṃdukkhantikathāvaṇṇanā niṭṭhitā. ---------- @Footnote: 1 cha.Ma. pavattiṃ 2 cha.Ma. ñāṇappavattīti 3 cha.Ma. iti @4 cha.Ma. pavattitabbanti 5 cha.Ma. iti-saddo na dissatiThe Pali Atthakatha in Roman Book 55 page 257. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5792 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5792 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]