ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        7. Iddhibalakathāvaṇṇanā
     [621-624] Idāni iddhibalakathā nāma hoti. Tattha iddhipāda-
bhāvanānisaṃsassa atthaṃ ayoniso gahetvā "iddhibalena samannāgato kappaṃ
tiṭṭheyyā"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya iddhibalena
samannāgato kappaṃ tiṭṭheyyāti pucchā sakavādissa. Tattha kappo nāma
mahākappo, kappekadeso, āyukappoti tividho. "cattārimāni bhikkhave kappassa
asaṅkheyyānī"ti 1- ettha hi mahākappova kappoti vutto. "brahmakāyikānaṃ
devānaṃ kappo āyuppamāṇan"ti 2- ettha kappekadeso. "kappaṃ nirayamhi paccati,
kappaṃ saggamhi modatī"ti 3- ettha āyukappo, āyukappanaṃ āyuvidhānaṃ kammassa
vipākavasena vā vassagaṇanāya vā āyuparicchedoti attho. Tesu mahākappaṃ
sandhāya pucchati, itaro paṭijānāti.
     Atha naṃ sakavādī "sace te iddhibalena samannāgato `yo ciraṃ jīvati,
so vassasataṃ appaṃ vā bhiyyo'ti 4- evaṃ paricchinnā āyukappā uddhaṃ mahākappaṃ
vā mahākappekadesaṃ vā jīveyya, iddhimayikenassa āyunā bhavitabban"ti codetuṃ
iddhimayiko so āyūtiādimāha. Itaro "jīvitindriyaṃ nāma iddhimayikaṃ natthi,
kammasamuṭṭhānamevā"ti vuttattā paṭikkhipati. Ko panettha iddhimato viseso, nanu
aniddhimāpi āyukappaṃ tiṭṭheyyāti? ayaṃ viseso:- iddhimā hi yāvatāyukaṃ
jīvitassa pavattiyā antarāyakare dhamme iddhibalena paṭibāhitvā antarā
akālamaraṇaṃ nivāretuṃ sakkoti, aniddhimato etaṃ balaṃ natthīti. 5- Ayametesaṃ
viseso.
     Atītaṃ anāgatanti idaṃ avisesena kappaṃ tiṭṭheyyāti paṭiññātattā
codeti. Dve kappetiādi "yadi iddhimā jīvitaparicchedaṃ atikkamituṃ sakkoti, na
@Footnote: 1 aṅ.catukka. 21/156/162  2 aṅ.catukka. 21/123/142
@3 vinaYu. 7/354/149      4 saṃ.ni. 16/143/184   5 cha.Ma. natthi
Kevalaṃ ekaṃ anekepi kappe tiṭṭheyyā"ti codanatthaṃ vuttaṃ. Uppanno
phassotiādi na sabbaṃ iddhiyā labbhati, iddhiyā avisayopi atthīti dassetuṃ
vuttaṃ. Sesamettha uttānatthamevāti.
                      Iddhibalakathāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 258-259. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5808              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5808              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]