ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         8. Samādhikathāvaṇṇanā
     [625-626] Idāni samādhikathā nāma hoti. Tattha yesaṃ ekacittakkhaṇe
uppannāpi ekaggatā samādhānaṭṭhena samādhīti aggahetvā "satta rattindivāni
ekantasukhaṃ paṭisaṃvedī viharitun"tiādivacanaṃ 1- nissāya "cittasantati samādhī"ti
laddhi seyyathāpi sabbatthikavādānañceva uttarāpathakānañca, te sandhāya
cittasantatīti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi cittasantati
samādhi, cittasantati nāma atītāpi atthi, anāgatāpi atthi. Na hi ekaṃ
paccuppannacittameva cittasantati nāma hoti, kinte sabbāpi sā samādhī"ti
codetuṃ atītātiādimāha, itaro tathā anicchanto paṭikkhipati.
     Nanu atītaṃ niruddhantiādi "cittasantatiyaṃ paccuppannameva cittaṃ kiccakaraṃ,
atītānāgataṃ niruddhattā anuppannattā ca natthi, kathaṃ taṃ samādhi nāma hotī"ti
dassetuṃ vuttaṃ. Ekacittakkhaṇikoti pucchā paravādissa. Tato yā sakasamaye
"samādhiṃ bhikkhave bhāvethā"tiādīsu paccuppannakusalacittasampayuttā ekaggatā
samādhīti vuttā, taṃ sandhāya paṭiññā sakavādissa. Cakkhuviññāṇasamaṅgītiādi
"ekacittakkhaṇiko"ti vacanamattaṃ gahetvā chalena vuttaṃ, teneva sakavādinā
@Footnote: 1 Ma.mū. 12/180/142
Paṭikkhittaṃ. Nanu vuttaṃ bhagavatāti suttaṃ purimapacchimavasena vattamānassa samādhissa
abbokiṇṇataṃ sādheti, na santatiyā samādhibhāvaṃ, tasmā asādhakanti.
                       Samādhikathāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 259-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5837              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5837              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]